Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
arjun-asray | asren-atman | atmap-avaya | avayi-bahur | bahus-bhava | bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
4602 5, 4, 44 | vikalpena bhavati /~vāsudevād arjunād ity api bhavati /~tasiprakaraṇa 4603 4, 2, 127| dhūma /~khaṇḍa /~śaśādana /~ārjunāda /~dāṇḍāyanasthalī /~māhakasthalī /~ 4604 4, 3, 167| doḍī /~dīḍī /~śvetapākī /~arjunapākī /~kālā /~drākṣā /~dhvaṅkṣā /~ 4605 2, 4, 11 | darbhaśaram /~darbhapūtīkam /~arjunaśirīṣam /~tr̥ṇolapam /~dāsīdāsam /~ 4606 5, 4, 48 | ca atra pakṣāpekṣaiva /~arjunasya pakṣe, karṇasya pakṣe ity 4607 5, 4, 48 | pratyayo bhavati /~devā arjunato 'bhavan /~ādityāḥ karṇato ' 4608 6, 2, 131| vāsudevavargyaḥ /~vāsudevapakṣyaḥ /~arjunavargyaḥ /~arnapakṣyaḥ /~akarmadhāraye 4609 4, 2, 69 | r̥junāvāṃ nivāso deśaḥ ārjunāvo deśaḥ /~śaibaḥ /~śudiṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4610 4, 2, 90 | indravr̥kṣa /~ārdravr̥kṣa /~arjunavr̥kṣa /~utkarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4611 4, 2, 53 | udumbara /~bailvata /~ārjunāyana /~saṃpriya /~dākṣi /~ūrṇanābha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4612 2, 4, 66 | bhavati /~arjuniḥ pitā /~ārjunāyanaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4613 2, 4, 66 | yuvapratyayasya lug na bhavati /~arjuniḥ pitā /~ārjunāyanaḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4614 8, 4, 51 | dvirvacanaṃ na bhavati /~arkaḥ /~markaḥ /~brahamā /~apahnute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4615 4, 1, 104| harita /~kindāsa /~vahyaska /~arkalūṣa /~vadhyoṣa /~viṣṇuvr̥ddha /~ 4616 6, 1, 36 | iti nuḍāgamaḥ /~ya ugrā arkamānr̥cuḥ /~na vasūnyānr̥huḥ /~ānarcuḥ, 4617 2, 4, 4 | dvandvaḥ iti gauṇo nirdeśaḥ /~arkāśvamedham /~sāyāhnātirātram /~adhvaryukratuḥ 4618 8, 4, 2 | guruṇā /~kavargavyavāye - arkeṇa /~mūrkheṇa /~gargeṇa /~argheṇa /~ 4619 8, 4, 46 | uttarasya yaro dve bhavataḥ /~arkkaḥ markkaḥ /~brahmmā /~apahnnute /~ 4620 4, 3, 91 | bhijanaḥ eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /~parvate iti 4621 4, 2, 80 | parṇa /~varṇa /~caraṇa /~arṇa /~jana /~bala /~lava /~vana /~ 4622 6, 2, 131| vāsudevapakṣyaḥ /~arjunavargyaḥ /~arnapakṣyaḥ /~akarmadhāraye ity eva, 4623 5, 2, 109| iṣṭakāvaḥ /~vimbāvaḥ /~arṇaso lopaś ca /~arṇavaḥ /~chandasīvanipau 4624 5, 2, 109| vimbāvaḥ /~arṇaso lopaś ca /~arṇavaḥ /~chandasīvanipau ca vaktavayau /~ 4625 2, 3, 13 | vaktavyā /~gobhyo hitam /~arocakine hitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4626 6, 1, 119| aindraḥ prāṇo aṅge aṅge arociṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4627 7, 3, 99 | gārgyagālavayor matena /~arodat /~arodaḥ /~asvapat /~asvapaḥ /~aśvasat /~ 4628 7, 3, 99 | gārgyagālavayor matena /~arodat /~arodaḥ /~asvapat /~asvapaḥ /~ 4629 7, 3, 98 | īḍāgamo bhavati /~arodīt /~arodīḥ /~asvapīt /~asvapīḥ /~aśvasīt /~ 4630 7, 3, 98 | apr̥ktasya īḍāgamo bhavati /~arodīt /~arodīḥ /~asvapīt /~asvapīḥ /~ 4631 5, 2, 136| āyāma /~vyāyāma /~upayāma /~āroha /~avaroha /~pariṇāha /~yuddha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4632 5, 1, 111| anuvāsana /~ārambhaṇa /~ārohaṇa /~prarohaṇa /~anvārohaṇa /~ 4633 5, 1, 19 | āyāmamānaṃ pramāṇaṃ vitastyādi /~ārohapariṇāhamānaṃ parimāṇaṃ prasthādi /~ūrdhvamānaṃ 4634 1, 3, 88 | idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate /~akarmakāt 4635 5, 4, 144| START JKv_5,4.144:~ śyāva aroka ity etābhyāṃ parasya dantaśabdasya 4636 5, 4, 144| vibhāṣā śyāva-arokābhyām || PS_5,4.144 ||~ _____ 4637 5, 4, 144| śyāvadan, śyāvadantaḥ /~arokadan, arokadantaḥ /~aroko nirdīptiḥ /~ 4638 5, 4, 144| arokadan, arokadantaḥ /~aroko nirdīptiḥ /~sañjñāyām ity 4639 8, 4, 8 | darbhavāhaṇam /~vāhane yad āropitam uhyate tad āhitam ucyate /~ 4640 7, 3, 36 | bhavati ṇau parataḥ /~arti - arpayati /~hrī - hrepayati /~vlī - 4641 6, 1, 210| bhavataḥ /~juṣṭaṃ devānām /~arpitaṃ pitr̥̄ṇām /~pūrveṇa atra 4642 6, 1, 210| etad eva anuvartayanti /~arpitaśabdasya vibhāṣā mantre 'pi icchanti /~ 4643 6, 1, 209| juṣṭa-arpite ca cchandasi || PS_6,1.209 ||~ _____ 4644 2, 2, 31 | mr̥ṣṭaluñcitam /~avaklinnapakvam /~arpitoptam /~uptagāḍham /~pūrvakālakṣay 4645 3, 4, 47 | bhuṅkte, mūlakenopadaṃśam /~ār̥drakopadaṃśam, ārdrakeṇopadaṃśam /~atra 4646 5, 2, 127| svāṅgāddhīnāt /~varṇāt /~arśāadiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4647 6, 4, 126| guṇaśabdābhinirvr̥ttasya arśabdasya okārasya ca ayam akāraḥ 4648 5, 1, 14 | viṣaye /~chasya apavādaḥ /~ārṣabhyo vatsaḥ /~aupānahyo muñjaḥ /~ 4649 2, 4, 58 | ṇyāntāt kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni 4650 5, 2, 127| matvarthe /~arśāsi asya vidyante arśasaḥ /~urasaḥ /~ākr̥tigaṇaś ca 4651 5, 2, 127| pratyayo bhavati matvarthe /~arśāsi asya vidyante arśasaḥ /~ 4652 4, 2, 132| siddham /~r̥ṣikeṣu jātaḥ ārṣikaḥ /~māhiṣikaḥ /~aṇ-grahaṇam 4653 4, 1, 78 | r̥tabhāgasyāpatyaṃ, badāditvādañ, ārtabhāgī /~gurūpottamādikaṃ sarvam 4654 5, 1, 105| viṣaye /~r̥tuḥ prāpto 'sya ārtavaṃ puṣpam /~tad asya prakaraṇe 4655 4, 4, 38 | ākrandyate ity ākrandaḥ ārtāyanam ucyate /~viśeṣābhāvād dvayor 4656 1, 3, 29 | asya samaranta /~ [#59]~arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (* 4657 2, 1, 5 | samīpa-samr̥ddhi-vyr̥ddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva- 4658 6, 2, 8 | vātasyābhāvo nivātam, arthābhāvaḥ ity avyayībhāvaḥ /~niruddho 4659 2, 4, 31 | iyaṃ dvi-liṅgatā kvacid arthabhedena api vyavatiṣṭhate, yathā - 4660 3, 1, 58 | pi rūpatrayaṃ sidhyati, arthabhidāt tu dvayor upādānaṃ kr̥tam /~ 4661 8, 2, 37 | bhotsyante /~abhuddhvam /~arthabhut /~guha - nighokṣyate /~nyaghūḍhvam /~ 4662 3, 2, 148| calanaḥ /~copanaḥ /~śabda-arthabhyaḥ - śabdanaḥ /~ravaṇaḥ /~akarmakāt 4663 3, 4, 72 | START JKv_3,4.72:~ gaty-arthabhyo dhātubhyo 'karmakebhya śliṣādibhyaś 4664 4, 2, 92 | yathā syuḥ anantareṇa+ev ārthādeśena sambandhitvena kr̥tārthatā 4665 4, 1, 113| dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, tena abhedāt prakr̥tayo 4666 4, 1, 131| aṅgahīnāḥ śīlahīnāś ca /~arthadharmeṇa tadabhidhāyinyaḥ strīliṅgāḥ 4667 3, 3, 99 | svaryate /~pūrva eva atra arthādhikāraḥ /~samajādibhyo dhātubhyaḥ 4668 3, 1, 7 | samānakartr̥katvaṃ ca dhātor arthadvārakam /~karṭum icchati /~cikīrṣati /~ 4669 1, 3, 54 | vibhaktir gr̥hyate, tayā carater arthadvārako yogaḥ /~aśvena sañcarate /~ 4670 5, 4, 42 | svāmī /~alpānām svāmī /~arthagrahaṇāt paryāyebhyo 'pi bhavati /~ 4671 2, 3, 72 | tulya-arthair atulā-upamābhyāṃ tr̥tīyā ' 4672 3, 4, 67 | tatra+idam upatiṣṭhate, arthākāṅkṣatvāt /~na khyunnādi-vākyeṣu, 4673 3, 2, 20 | tācchīlye - śrāddhakaraḥ /~arthakaraḥ /~ānulomye - praiṣakaraḥ /~ 4674 5, 2, 81 | START JKv_5,2.81:~ arthalabhyā samarthavibhaktiḥ /~kālāt 4675 3, 3, 9 | mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt dhātor 4676 3, 3, 8 | praiṣādir lakṣyate yena sa loḍ-arthalakṣaṇo dhātv-arthaḥ /~tatra vartamānād 4677 2, 1, 6 | ity arthaḥ /~vīpsāyām -- arthamarthaṃ prati pratyartham /~ [#102]~ 4678 4, 3, 120| prakr̥tipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, 4679 8, 2, 81 | amīṣu /~bahuvacane ity arthanirdeśo 'yam, pāribhāṣikasya hi 4680 5, 4, 54 | abhūtatadbhāve iti nivr̥ttam, arthāntaropādānāt /~kr̥bhvastiyoge sampadā 4681 3, 1, 25 | vaktavyaḥ /~artham ācaṣte arthāpayati /~devāpayati /~āpugvacana- 4682 3, 4, 62 | -dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||~ _____ 4683 6, 2, 44 | caturthī iti vartate /~arthaśabde uttarapade caturthyantaṃ 4684 2, 1, 30 | tr̥tīyāntam guṇavacanena arthaśabdena ca saha saṃsyate, tatpuruṣaś 4685 6, 3, 100| START JKv_6,3.100:~ arthaśade uttarapade anyasya vibhāṣā 4686 4, 3, 80 | aṅka-grahaṇena tasya+idam arthasāmānyaṃ lakṣyate /~tasmād vuñ atidiṣyate, 4687 2, 4, 1 | pañcapūlī /~daśapūlī /~dvigv-arthasy)a e)katvād anuprayoge 'py 4688 1, 3, 42 | bhavataḥ /~kva cānayos tulya-arthatā ? ādikarmaṇi /~prakramate 4689 8, 1, 1 | bhavataḥ ? ye śabdataś ca arthataś ca ubhayathāntaratame /~ 4690 5, 2, 122| parvataḥ /~maruttaḥ /~arthāttadabhāva inirvaktavyaḥ /~arthī /~ 4691 1, 2, 56 | pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || 4692 8, 3, 78 | kim ? pariveviṣīdhvam /~arthavadgrahaṇād api siddham ? tat tu nāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4693 6, 4, 1 | vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati /~aṅgasya 4694 5, 2, 39 | pramāṇaparimāṇayor bhedāt /~ḍāvatāv-arthavaiśeṣyān nirdeśaḥ pr̥thag ucyate /~ 4695 1, 2, 46 | niyama-arthatvād vākyasya arthavataḥ sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4696 5, 1, 22 | sāptatikaḥ /~cātvāriṃśatkaḥ /~arthavatastiśabdasya grahaṇāḍ ḍateḥ paryudāso 4697 1, 1, 16 | bhedasya avivakṣitatvāt, asaty-arthavattve vibhaktir-na bhavati /~śākalya- 4698 3, 1, 25 | satyam ācaṣte satyāpayati /~arthavedasatyānām āpug vaktavyaḥ /~artham 4699 3, 4, 21 | samānaḥ kartā yayoḥ dhātv-arthayos tatra pūrvakāle dhātv-arthe 4700 3, 2, 55 | nagna-andha-priyeṣu cvy-artheṣv acvau kr̥ñaḥ karaṇe khyun 4701 4, 4, 40 | gr̥hṇāti prātikaṇṭhikaḥ /~ārthikaḥ /~lālāmikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4702 3, 3, 172| prakr̥tyartha-viśeṣaṇam /~śaknoty-arthopādhike dhātv-arthe liṅ pratyayo 4703 4, 4, 92 | anapetaṃ dharmyam /~pathyam /~arthyam /~nyāyyam /~sañjñādhikārād 4704 4, 3, 157| pratyayo vikārāvayavayor arthyoḥ /~prāṇyaño 'pavādaḥ /~uṣṭrasya 4705 3, 1, 56 | sarti-śāsty-artibhyaś ca || PS_3,1.56 ||~ _____ 4706 1, 3, 29 | arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3,1.56) /~ity aṅ-ādeśaḥ /~ 4707 7, 2, 66 | anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam 4708 3, 3, 104| chittiḥ anyā /~ārā śastryām /~ārtiḥ anyā /~dhārā prapāte /~dhr̥tiḥ 4709 6, 2, 4 | ādyudāttaḥ /~aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ /~ 4710 1, 3, 29 | eva siddham ātmanepadam /~artirubhayatra paṭhyate, gati-prāpaṇayoḥ 4711 3, 1, 31 | bhavanti /~goptā, gopāyitā /~artitā, r̥tīyitā /~kamitā, kāmayitā /~ 4712 1, 2, 24 | lucitvā, /~uñcitvā /~r̥titva, artitvā /~r̥ter īyaṅ (*3,1.29) ārdhadhātuke 4713 7, 2, 66 | iti niyamād vikalpaḥ /~artter api nityaḥ pratiṣedhaḥ /~ 4714 5, 1, 71 | deśaḥ /~r̥tvikkarma arhati ārtvijīnaṃ brāhmaṇakulam /~arhīyāṇāṃ 4715 5, 1, 71 | pavādau /~yajñiyo brāhmaṇaḥ /~ārtvijīno brāhmaṇaḥ /~yajña-rtvigbhyāṃ 4716 1, 3, 29 | grahaṇam, samr̥cchiṣyate /~arty-ādeśasya tv arti ity eva 4717 5, 4, 51 | taṃ karoti arūkaroti /~arūbhavati /~arūsyāt /~manas - unmanīkaroti /~ 4718 5, 2, 34 | adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||~ _____START 4719 3, 1, 86 | tacchakeyam /~ruhi - svargaṃ lokam āruheyam /~dr̥śerag vaktavyaḥ /~pitaraṃ 4720 5, 4, 51 | START JKv_5,4.51:~ aruḥprabhrtīnām antasya lopo bhavati cviś 4721 2, 3, 28 | karmaṇyupasaṅkhyānam /~prāsādam āruhya prekṣate, prāsādāt prekṣate /~ 4722 5, 4, 51 | anaruraruḥ sampadyate, taṃ karoti arūkaroti /~arūbhavati /~arūsyāt /~ 4723 3, 1, 59 | akārṣīt /~amr̥ta /~adārīt /~arukṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4724 4, 2, 127| kukṣi /~antarīpa /~dvīpa /~aruṇa /~ujjayinī /~dakṣiṇāpatha /~ 4725 3, 2, 111| aruṇadyavanaḥ sāketam /~aruṇad yavano mādyamikān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4726 3, 2, 111| darśana-viṣaye laṅ vaktavyaḥ /~aruṇadyavanaḥ sāketam /~aruṇad yavano 4727 4, 3, 105| kalpeṣu - paiṅgī kalpaḥ /~āruṇaparājī /~purāṇa-prokteṣu iti kim ? 4728 3, 2, 35 | bhavati /~vidhuntudaḥ rāhuḥ /~arunatudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4729 4, 3, 104| palaṅgaḥ, kamalaḥ, r̥cābhaḥ, āruṇiḥ, tāṇḍyaḥ, śyāmāyanaḥ, kaṭhaḥ, 4730 4, 3, 104| kāmalinaḥ /~ārcābhinaḥ /~āruṇinaḥ /~tāṇḍinaḥ /~śyāmāyaninaḥ /~ 4731 6, 3, 67 | mumāgamo bhavati anavyayasya /~aruntudaḥ /~dviṣantapaḥ /~ajantānām - 4732 6, 3, 67 | ajantānām - kālimmanyā /~arurdviṣadajantasya iti kim ? vidvanmanyaḥ /~ 4733 1, 1, 9 | bhūt /~kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (* 4734 3, 2, 21 | tatkaraḥ /~dhanuṣkaraḥ /~aruṣkaraḥ /~kiṃyattadbahuṣu kr̥ño ' 4735 3, 2, 35 | vidhv-aruṣos tudaḥ || PS_3,2.35 ||~ _____ 4736 3, 2, 21 | bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 ||~ _____START 4737 5, 4, 51 | arūkaroti /~arūbhavati /~arūsyāt /~manas - unmanīkaroti /~ 4738 6, 4, 127| ārvatam /~asau iti kim ? arvā /~anañaḥ iti kim ? anarvāṇau /~ 4739 5, 4, 8 | prāk prācīnam /~arvāk, arvācīnam /~adikṣtriyām iti kim ? 4740 6, 4, 127| arvataḥ /~arvatā, arvadbhyām, arvadbhiḥ /~arvatī /~ārvatam /~asau 4741 6, 4, 127| arvatau, arvataḥ /~arvatā, arvadbhyām, arvadbhiḥ /~arvatī /~ārvatam /~ 4742 5, 4, 8 | bhavati /~prāk prācīnam /~arvāk, arvācīnam /~adikṣtriyām 4743 6, 4, 127| START JKv_6,4.127:~ arvan ity etasya aṅgasya tr̥ ity 4744 6, 4, 127| arvaṇas tr-asāv-anañaḥ || PS_6,4. 4745 6, 4, 127| na bhavati /~arvantau /~arvantaḥ /~arvantam, arvatau, arvataḥ /~ 4746 6, 4, 127| arvantau /~arvantaḥ /~arvantam, arvatau, arvataḥ /~arvatā, 4747 6, 4, 127| naña uttaro na bhavati /~arvantau /~arvantaḥ /~arvantam, arvatau, 4748 5, 4, 139| sūpapadī /~pajcapadī /~arvapadī /~stanapadī /~kumbhapadyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4749 6, 4, 127| arvantam, arvatau, arvataḥ /~arvatā, arvadbhyām, arvadbhiḥ /~ 4750 6, 4, 127| arvantaḥ /~arvantam, arvatau, arvataḥ /~arvatā, arvadbhyām, arvadbhiḥ /~ 4751 6, 4, 127| arvadbhyām, arvadbhiḥ /~arvatī /~ārvatam /~asau iti kim ? arvā /~ 4752 6, 4, 127| arvantau /~arvantaḥ /~arvantam, arvatau, arvataḥ /~arvatā, arvadbhyām, 4753 6, 4, 127| arvadbhyām, arvadbhiḥ /~arvatī /~ārvatam /~asau iti kim ? 4754 1, 1, 37 | mitho, mithas, prabāhukam, āryahalam, abhīkṣṇam, sākam, sārdham, 4755 4, 1, 30 | samānā iti bhāṣāyām /~āryakr̥tī /~āryakr̥tā iti bhāṣāyām /~ 4756 4, 1, 49 | ca /~ācāryānī, ācāryā /~aryakṣatriyābhyāṃ /~aryāṇī, aryā /~kṣatriyāṇī, 4757 6, 2, 58 | brahmaṇakumārayoḥ iti kim ? āryakṣatriyaḥ /~karmadhāraye ity eva, 4758 6, 4, 12 | vr̥trahaṇau /~pūṣaṇau /~aryamaṇau /~dīrghavidhirya ihenprabhr̥tīnāṃ 4759 5, 3, 84 | varuṇiyaḥ, varuṇilaḥ /~aryamikaḥ, aryamiyaḥ, aryamilaḥ /~ 4760 5, 3, 84 | aryamikaḥ, aryamiyaḥ, aryamilaḥ /~śevalādīnāṃ tr̥tīyādaco 4761 5, 3, 84 | varuṇilaḥ /~aryamikaḥ, aryamiyaḥ, aryamilaḥ /~śevalādīnāṃ 4762 6, 4, 12 | in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 ||~ _____ 4763 6, 4, 34 | bhavati iti vaktavyam /~āryān śāsti iti āryaśīḥ /~mitraśīḥ /~ 4764 4, 1, 49 | aryakṣatriyābhyāṃ /~aryāṇī, aryā /~kṣatriyāṇī, kṣatriyā /~ 4765 6, 4, 34 | vaktavyam /~āryān śāsti iti āryaśīḥ /~mitraśīḥ /~yasmāt śāseḥ 4766 4, 1, 112| jaratkāru /~utkṣipā /~rohitika /~āryaśveta /~supiṣṭa /~kharjūrakarṇa /~ 4767 6, 2, 58 | karmadhāraye ity eva, āryasya brāhmaṇaḥ āryabrāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4768 7, 4, 29 | asārvadhātuke /~aryate /~aryāt /~smaryate /~smaryāt /~iha 4769 7, 4, 29 | yakārādau asārvadhātuke /~aryate /~aryāt /~smaryate /~smaryāt /~ 4770 8, 4, 11 | yuvādīnāṃ pratiṣedho vaktavyaḥ /~āryayūnā /~kṣatriyayūnā /~prapakvāni /~ 4771 4, 1, 49 | tu ṅīṣā eva bhavitavyam /~aryī /~kṣatriyī /~mudgalācchandasi 4772 7, 1, 63 | rabher aśab-liṭoḥ || PS_7,1.63 ||~ _____ 4773 1, 4, 63 | ādarānādarayoḥ yathā-kramaṃ sad-asac-chabdau gati-sañjñau bhavataḥ /~ 4774 5, 1, 22 | eva /~saṅkhyāyā aty-antāyā aśad-antāyāś ca kan pratyayo 4775 5, 4, 7 | ṣac, tataḥ khapratyayaḥ /~aṣaḍakṣīṇo mantraḥ /~yo dvābhyam eva 4776 2, 4, 33 | etado 'nvādeśa-viṣayasya aśādeśo bhavati anudāttaḥ tra-tasoḥ 4777 5, 1, 110| viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_ 4778 4, 3, 34 | punarvasuḥ /~hastaḥ /~viśākhaḥ /~aṣāḍhaḥ /~bahulaḥ /~lukprakaraṇe 4779 5, 1, 94 | bhavā cāturmāsī paurṇamāsī /~āṣāḍhī /~kārtikī /~phālgunī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4780 4, 3, 34 | vaktavyaḥ /~śrāviṣṭhīyaḥ /~āṣāḍhīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4781 5, 1, 110| asya vaiśākho manthaḥ /~āṣāḍho daṇḍaḥ /~cūḍādibhya upasaṅkhyānam /~ 4782 Ref | prakl̥ptavān iti /~yac ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya- 4783 3, 3, 175| pāpam, bhaviṣyati iti ? asādhur eva ayam /~kecid āhuḥ, aṅidaparo 4784 8, 2, 25 | lopaścakāddhīti prayojanam /~āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya 4785 5, 2, 92 | tatra cikitsyaḥ kṣetriyaḥ /~asādhyaḥ pratyākhyeyo vyādhir ucyate /~ 4786 6, 2, 160| vyastasamaste /~avikāraḥ /~asadr̥śaḥ /~avikārasadr̥śaḥ /~gr̥hapati /~ 4787 5, 2, 27 | iti prakr̥tiviśeṣaṇam /~asahārthe pr̥thagbhāve vartamānābhyāṃ 4788 6, 3, 59 | udakasyoda iti vartate /~ekaḥ, asahāyaḥ tulyajātīyena anantareṇa 4789 1, 1, 21 | START JKv_1,1.21:~ asahāyasay ādyanta-upadiṣṭāni kāryāṇi 4790 6, 4, 120| asti tasya ekahalmadhye asahāyayor halor madhye yo 'kāras tasya 4791 5, 3, 52 | ekād ākinic ca asahāye || PS_5,3.52 ||~ _____START 4792 3, 1, 55 | l̥didbhyaḥgaml̥ - agamat /~śakl̥ - aśakat /~parasmaipadesu iti kim ? 4793 5, 4, 71 | samāsānto na bhavati /~arājā asakhā /~agauḥ /~tatpurṣāt iti 4794 1, 4, 7 | vāyave /~kr̥taye /~dhenave /~asakhi iti kim ? sakhyā /~sakhye /~ 4795 3, 3, 110| vibhā-āṣakhyāna-paripraśnayor ca || PS_ 4796 3, 4, 12 | ity arthaḥ /~apalumpaṃ na aśaknot /~apaloptum ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4797 1, 3, 71 | sāpacāraṃ svarādiduṣṭam asakr̥d uccārayati ity arthaḥ /~ 4798 5, 4, 121| avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /~virūpā śaktiḥ 4799 5, 4, 121| avidyamānaṃ sakthi asya asakthaḥ, asakthiḥ /~duḥsakthaḥ, 4800 5, 4, 121| avidyamānaṃ sakthi asya asakthaḥ, asakthiḥ /~duḥsakthaḥ, duḥsakthiḥ /~ 4801 5, 4, 121| avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /~virūpā śaktiḥ asya duḥśaktaḥ, 4802 Ref | prakl̥ptavān iti /~yac ca-aśaktijam asādhu śabda-rupaṃ, tad- 4803 7, 3, 29 | ḍhāśrayeṇa vikalpena bādhitum aśakyā iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4804 1, 2, 56 | svābhāvikaṃ na pāribhaṣākam aśakyatvāt /~lokata eva artha-avagateḥ /~ 4805 6, 4, 103| aṅittvam /~somaṃ rārandḥ /~asamabhyaṃ taddharyaśva prayandhi /~ 4806 4, 3, 3 | grahaṇam /~ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka- 4807 6, 2, 24 | dravyam abhidhīyate ity asāmānādhikaranyam ato na asti karmadhārayaḥ /~ 4808 8, 4, 3 | hi pūrvapadottaravibhāgād asamānapadatvam apy asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4809 6, 4, 56 | lopānām asiddhatvaṃ na bhavati asamānāśrayatvāt, hrasvādayo hi ṇau, lyapi 4810 3, 2, 36 | ādityaḥ /~asūrya iti ca asamartha-samāso 'yaṃ, dr̥śinā nañaḥ 4811 5, 2, 5 | na carmaṇā /~tatra ayam asamarthasamāso draṣṭavyaḥ /~sarvaś carmaṇā 4812 4, 4, 83 | vidhyati dhanuṣā /~nanu asamarthatvād anabhidhānāc ca pratyayo 4813 2, 2, 29 | tatra samuccayānvācayayor asāmarthyāt na asti samāsaḥ /~itaretarayoge 4814 1, 1, 30 | ślakṣṇaiḥ (*2,1.31) iti tr̥tīya-asamāsaṃ pratipadaṃ vakṣyati, tasya- 4815 3, 4, 56 | dvirvacanaṃ na bhavati /~asamāsapakṣe tu vyāpyamānatāyāṃ dravya- 4816 8, 2, 7 | rājānaḥ /~prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā 4817 1, 1, 45 | daivadattāḥ /~gotrāntād asamastavat-pratytyo bhavatīti vaktavyam /~ 4818 1, 2, 34 | kecid anudāttāḥ /~ [#40]~ asāmasu iti kim ? viśvaṃ samatriṇaṃ 4819 6, 4, 62 | aśāmiṣātam, aśamiṣātam, aśamayiṣātām /~han - aghāniṣātām, avadhiṣātām, 4820 6, 4, 62 | aśāmiṣyata, aśamiṣyata aśamayiṣyata /~han - ghāniṣyate, haniṣyate /~ 4821 5, 2, 8 | āprapadīnaḥ paṭaḥ /~śarīreṇa asambaddhasya api paṭasya pramāṇam ākhyāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4822 3, 3, 145| nivr̥ttam /~anavaklr̥ptiḥ asambhāvanā /~amarṣaḥ akṣamā /~kiṃvr̥tte ' 4823 1, 1, 11 | kiśory-atra /~taparakaraṇam asaṃdeha-artham /~pragr̥hya-pradeśāḥ - 4824 3, 1, 129| śabdo hy ayam /~tathā ca asāmidhenyām api dr̥śyate, dhāyyāḥ śaṃsatyagnirnetā 4825 3, 3, 136| akriya-prabandha-artham, asāmīpyārthaṃ ca vacanam /~bhaviṣyati 4826 5, 1, 55 | dvaikulijiki /~parimāṇāntasya asaṃjñāśāṇayoḥ (*7,3.17) ity atra kulija- 4827 3, 1, 128| sammatāvabhidheye /~praṇāyyaś coraḥ /~asammatau iti kim ? praṇeyo 'nyaḥ /~ 4828 3, 1, 128| avidyamānā sammatir asmin ity asammatiḥ /~sammananaṃ samamatiḥ, 4829 3, 1, 128| tad abhāvena niṣkāmatayā asammatir antevāsī bhavati /~tasmai 4830 3, 3, 134| āśaṃsā yena+ucyate tad āśaṃsāvacanam /~tasminn upapade dhātor 4831 3, 2, 168| sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu 4832 3, 4, 16 | tosun pratyayo bhavati /~āsaṃsthātorvedyāṃ śerate /~ā samāpteḥ sīdanti 4833 3, 2, 168| cikīrṣuḥ /~jihīrṣuḥ /~āśaṃsuḥ /~bhikṣuḥ /~āṅaḥ śasi icchāyām 4834 3, 3, 119| iti nigamaḥ /~cakāro 'nukt-asamuccaya-arthaḥ /~kaṣaḥ /~nikaṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4835 4, 1, 147| kutsane gamyamāne /~pitur asaṃvijñāne mātrā vyapadeśo 'patyasya 4836 3, 1, 134| pratiṣiddhānām /~ayācī /~avyāhārī /~asaṃvyāhārī /~avrājī /~avādī /~avāsī /~ 4837 4, 1, 54 | svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||~ _____ 4838 7, 1, 62 | numi kr̥te saṃyogāntatvāt asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ 4839 1, 2, 5 | 2.5:~ apit iti vartate /~asaṃyogāntād dhātoḥ paro liṭ pratyayaḥ 4840 6, 4, 82 | grāmaṇyaḥ /~eḥ iti kim ? asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, 4841 6, 4, 87 | pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate /~sārvadhātuke 4842 1, 2, 5 | cicchiduḥ /~ījatuḥ /~ījuḥ /~asaṃyogāt iti kim ? saṃsrase /~dadhvaṃse /~ 4843 4, 1, 54 | svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ 4844 4, 1, 54 | upasarjanāt iti kim ? aśikhā /~asaṃyogopadhāt iti kim ? sugulphā /~supārśvā /~ [# 4845 3, 3, 115| śobhanam /~jopanam /~śayanam /~āsanam /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4846 2, 3, 28 | āsane upaviṣya prekṣate, āsanāt prekṣate /~śayanāt prekṣate /~ 4847 8, 2, 12 | āsandīvadahisthalam /~āsanavān ity eva anyatra /~apare 4848 7, 4, 34 | ātvaṃ kyaci nipātyate /~aśanāyati iti bhavati bubhukṣā cet /~ 4849 8, 3, 93 | vr̥kṣa-āsanayor viṣṭaraḥ || PS_8,3.93 ||~ _____ 4850 2, 4, 54 | varjanīyāḥ ity arthaḥ /~asanayoś ca pratiṣedho vaktavyaḥ /~ 4851 1, 1, 19 | nadyātiḥ /~taparakaraṇam asandeha-arthaṃ /~ [#12]~ īd-ūtau 4852 4, 2, 86 | iṣṭakā /~takṣaśilā /~śakti /~āsandī /~āsuti /~śalākā /~āmidhī /~ 4853 8, 2, 12 | āsandīvat iti āsanaśabdasya āsandībhāvo nipātyate /~āsandīvān grāmaḥ /~ 4854 8, 2, 12 | anyatra /~apare tu āhuḥ, āsandīśabdo 'pi prakr̥tyantaram eva 4855 8, 2, 12 | āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad- 4856 8, 2, 12 | nipātyate /~āsandīvān grāmaḥ /~āsandīvadahisthalam /~āsanavān ity eva anyatra /~ 4857 8, 2, 12 | āsandībhāvo nipātyate /~āsandīvān grāmaḥ /~āsandīvadahisthalam /~ 4858 5, 1, 121| acaturādibhyaḥ iti kim ? ācaturyam /~āsaṅgatyam /~ālavaṇyam /~āvaṭyam /~ 4859 2, 4, 79 | ataniṣṭhāḥ /~asāta, asāthāḥ /~asaniṣṭa, asaniṣṭhāḥ /~janasanakhanāṃ 4860 2, 4, 79 | asāta, asāthāḥ /~asaniṣṭa, asaniṣṭhāḥ /~janasanakhanāṃ sañjñaloḥ (* 4861 7, 4, 65 | anyatra api hi dr̥śyate, āsaniṣyadat iti /~karikrat iti - karoteḥ 4862 7, 4, 34 | iti bhavati bubhukṣā cet /~aśanīyati ity eva anyatra /~udanya 4863 7, 1, 18 | sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ te śyāṃ 4864 5, 4, 146| asañjātaṃ kakudam asya asañjātakakut /~bālaḥ ity arthaḥ /~pūrṇakakut /~ 4865 5, 4, 146| vayaḥprabhr̥tayaḥ avasthā ity ucyate /~asañjātaṃ kakudam asya asañjātakakut /~ 4866 6, 1, 206| bhavataḥ /~śuṣkaḥ /~dhr̥ṣṭaḥ /~asañjñārtha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4867 5, 4, 119| nāsikāśabdaś ca na samāpadyate /~asañjñārthaṃ vacanam /~unnatā nāsikā 4868 6, 2, 147| viṣayaniyamārtha eva+ity eke /~asañjñārtho 'yam ārambhaḥ /~ākr̥tigaṇaś 4869 7, 3, 17 | 1.36) ityaṇ pratyayaḥ /~asañjñāśāṇakulijānām iti kecit paṭhanti /~dve 4870 7, 3, 17 | 5,1.30) dvinaiṣkikam /~asañjñāśāṇayo iti kim ? pāñcalohitikam /~ 4871 4, 3, 149| 149:~ tila-yava-śabdābhyām asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor 4872 3, 4, 8 | upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||~ _____ 4873 3, 1, 7 | āśaṅkāyām upasaṃkhyānam /~āśaṅke patiṣyati kūlam, pipatiṣati 4874 5, 2, 52 | bhavati /~pūgasaṅghaśabdayor asaṅkhyātvādidam eva jñāpakaṃ ḍaṭo bhāvasya /~ 4875 7, 2, 3 | iha api syāt, arāṅkṣīt, asāṅkṣīt /~anyathā hi yena na avyavadhānaṃ 4876 3, 4, 8 | jihmācaraṇena narakapātaḥ āśaṅkyate /~liṅ-artha eva ayam, nitya- 4877 5, 4, 20 | kriyāṇāmutpattayaś ced āsannakālāḥ bhavanti, na viprakr̥ṣṭakālāḥ /~ 4878 6, 1, 16 | praśnaḥ /~naṅi tu praśne ca āsannakāle (*3,2.117) iti nipātanād 4879 5, 2, 34 | sañjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ gamyate /~parvatasya āsannam 4880 5, 2, 34 | ity etābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ svārthe 4881 2, 2, 25 | upaviṃśāḥ /~āsannadaśāḥ /~āsannaviṃśāḥ /~adūradaśāḥ /~adūraviṃśāḥ /~ 4882 5, 2, 13 | nipātyate avaṣṭabdhe vijane, āsanne prasave /~āvidūrye hi mūrdhanyo 4883 6, 1, 171| jahi /~ dato dhāvate /~asanprabhr̥tibhyo vibhaktir anudāttaiva bhavati /~ 4884 6, 2, 155| sāntāpikaḥ, na sāntāpikaḥ asāntāpikaḥ /~nañaḥ iti kim ? gardabharatham 4885 5, 2, 102| vidyate tapasvī /~sahasrī /~asantatvād adantatvāc ca siddhe pratyaye 4886 6, 4, 1 | JKv_6,4.1:~ adhikāro 'yam āsaptamādhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ 4887 5, 1, 101| saṃpeṣa /~niṣpeṣa /~nisarga /~asarga /~visarga /~upasarga /~upavāsa /~ 4888 4, 3, 54 | mukha-jaghana-śabdayor aśarīra-avayava-arthaḥ pāṭhaḥ, senāmukhyam, 4889 7, 2, 59 | vivr̥tsati /~śr̥dhū - śartsyati /~aśartsyat /~śiśr̥tsati /~syandū - 4890 3, 2, 69 | pūrveṇa+eva siddhe vacanam asarūpabādhana-artham /~tena aṇ na bhavati /~ 4891 3, 2, 104| jarantau, jarantaḥ /~+asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān 4892 3, 1, 94 | kambaladaḥ /~na amubandha-kr̥tam asārūpyam /~astriyām iti kim ? striyāṃ 4893 7, 4, 25 | JKv_7,4.25:~ akr̥dyakāre asārvadhātukayakāre ca kṅiti parato 'jantasya 4894 6, 1, 170| śaso 'pi parigrahārtham asarvanāmasthānagrahaṇam /~iha api yathā syāt, pratīco 4895 7, 1, 96 | START JKv_7,1.96:~ asarvanāmasthānārtham ārambhaḥ /~striyāṃ ca kroṣtuśabdasya 4896 1, 4, 18 | START JKv_1,4.18:~ savādiśv asarvanāmasthāne iti vartate /~pūrveṇa padasañjñāyāṃ 4897 6, 1, 174| tasmāt parā nadī ajādir asarvanāmavidbhaktir udāttā bhavati /~kartrī /~ 4898 3, 1, 37 | daya-aya-āsaś ca || PS_3,1.37 ||~ _____ 4899 8, 2, 4 | tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya svarito bhavati /~ 4900 7, 4, 2 | tadartham etad vacanam /~śāseḥ - aśaśāsat /~r̥ditām - bādhr̥ - abavādhat /~ 4901 7, 4, 95 | caṅpare ṇau parataḥ /~smr̥ - asasmarat /~dr̥̄ - adadarat /~tvara - 4902 7, 1, 29 | yuṣmadasmadbhyās uttarasy aśaso nakārādeśo bhavati /~yuṣman 4903 6, 4, 34 | icchāyām iti asya na bhavati /~āśāste /~āśāsyamānaḥ /~kvippratyaye 4904 6, 3, 99 | START JKv_6,3.99:~ aṣaṣthīsthasya atr̥tīyāsthasya ca anyaśabdasya 4905 6, 3, 99 | aṣaṣthy-atr̥tīyāsthasya anayasya 4906 6, 3, 99 | gahādiṣv anyaśabdo draṣṭavyaḥ /~aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~ 4907 6, 4, 34 | asya na bhavati /~āśāste /~āśāsyamānaḥ /~kvippratyaye tu tasya 4908 2, 4, 79 | ataniṣṭa, ataniṣṭhāḥ /~asāta, asāthāḥ /~asaniṣṭa, asaniṣṭhāḥ /~ 4909 3, 3, 55 | avajñāne gamyamāne /~avajñānam asatkāraḥ /~paribhāvaḥ, paribhavaḥ /~ 4910 1, 4, 63 | yatsatkaroti /~asatkr̥tya /~asatkr̥tam /~yadasatkaroti /~ādara- 4911 1, 4, 63 | satkr̥tvā kāṇḍaṃ gataḥ /~asatkr̥tvā kāṇḍam gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4912 1, 4, 63 | satkr̥tam /~yatsatkaroti /~asatkr̥tya /~asatkr̥tam /~yadasatkaroti /~ 4913 6, 2, 116| brāhmaṇamitraḥ /~jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (*6,2.172) iti 4914 1, 3, 60 | śīyante /~śitaḥ iti kim ? aśatsyat /~śatsyati /~śiśatsati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4915 7, 2, 61 | pratiṣedhārthaḥ /~yo hi tāsāvasan, asattvāc ca nityāniṭ, tasya thali 4916 2, 3, 35 | prātipadikārthe vidhānam /~asattvavacana-grahaṇaṃ ca anuvartate /~ 4917 2, 1, 27 | ardhaśabda-paryāyaḥ, tasya asattvavācitvād dvitīyayā na asti sambandhaḥ /~ 4918 3, 2, 96 | kvanip pratyayo bhavati /~asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~ 4919 7, 4, 72 | aśnāter bhūt iti /~āśa, āśatuḥ, āśuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4920 5, 2, 138| bhavataḥ /~sañjñāyāṃ hi asatyāṃ kamyaḥ, śamyaḥ iti syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4921 4, 1, 120| strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na bhavati, 4922 6, 4, 127| arvaṇas tr-asāv-anañaḥ || PS_6,4.127 ||~ _____ 4923 1, 1, 14 | START JKv_1,1.14:~ ekaś-ca asāvac-ca ekāc, nipāto ya ekāc 4924 6, 2, 2 | ikārapratyayaḥ kidauṇādikaḥ, tena asāvantodāttaḥ /~tr̥tīyā /~saptamī - akṣeṣu 4925 3, 4, 68 | āplāvyam anena iti /~āpatati asāvāpātyaḥ, āpātyam anena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4926 6, 4, 82 | yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco ' 4927 3, 1, 126| bhavati /~yato 'pavādaḥ āsāvyam /~yāvyam /~vāpyam /~rāpyam /~ 4928 3, 1, 66 | parataḥ /~bhāve tāvat -- aśāyi bhavatā /~karmaṇi khalv 4929 3, 1, 19 | varivasyati gurūn /~citraṅa āścarye - citrīyate /~ṅakāra ātmanepadārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4930 6, 1, 63 | yūṣan - pātrāṇi yūṣṇa āsecanāni /~doṣan - yatte doṣṇo daurbhāgyam /~ 4931 2, 4, 19 | dr̥ḍhaseno rājā anañ iti kim ? asenā /~akarmadhāryaḥ iti kim ? 4932 7, 1, 6 | bhavati /~śerate /~śeratām /~aśerata /~ruḍayaṃ parādiḥ kriyate /~ 4933 6, 1, 207| bhavati /~āśito devadattaḥ /~aśerayamāṅpūrvād avivakṣite karmaṇi kartari 4934 6, 2, 2 | akṣaśauṇḍaḥ /~pānaśauṇḍaḥ /~aśerdevane iti sapratyayānto 'kṣaśabdo ' 4935 5, 4, 4 | JKv_5,4.4:~ atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ /~ 4936 2, 1, 6 | śālaṅkāyanānām /~sāklyam aśeṣatā -- satr̥ṇam abhyāvaharati /~ 4937 3, 2, 81 | paunaḥpunyam /~tātparyam āsevaiva, tācchīlyādanyat /~kaṣāyapāyiṇo 4938 8, 3, 100| parato 'nāsevane 'rthe /~āsevanaṃ punaḥ punaḥ karaṇam /~niṣtapati 4939 5, 2, 134| brahama carati, niyamam āsevate ity arthaḥ /~varṇī, varṇinau, 4940 6, 1, 145| agoṣpadānyaraṇyāni iti ? asevitagrahaṇāt tatra api bhavati /~yāni 4941 3, 4, 56 | dravya-vacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyā-vacanasya /~tathā 4942 3, 4, 56 | padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 ||~ _____START 4943 3, 4, 56 | pratyayo bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne /~viśyādibhiḥ 4944 2, 4, 61 | āsuri /~āyudhi /~naimiṣi /~āsibandhaki /~baiki /~āntarahāti /~pauṣkarasādi /~ 4945 5, 1, 59 | 481]~ aṣṭānāṃ daśatām aśībhāvaḥ tiḥ pratyayaś ca /~ [#480]~ 4946 3, 1, 53 | ādeśo bhavati /~alipat /~asicat /~āhvat /~pr̥thag-yoga uttara- 4947 3, 1, 54 | ātmanepadam /~alipata, alipta /~asicata, asikta /~ahvat, ahvāsta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4948 8, 1, 64 | br̥haspatirvai devānāṃ purohita āsīcchaṇḍāmarkāvasurāṇām /~vāva - athaṃ vāva hasta 4949 7, 2, 57 | se iti kim ? kartitā /~asici iti kim ? akartīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4950 8, 2, 3 | bhavati /~kutvaṃ tu prati asiddha eva iti tad bhavati /~svarapratyayavidhīḍvidhiṣu 4951 6, 4, 62 | mitāṃ ciṇīti /~iṭ ca asiddhas tena me lupyate ṇirnityaś 4952 8, 2, 3 | etāvadaniṣṭe viṣaye pūrvatra asiddhasya pratiṣedhārtham /~tato mu 4953 8, 2, 1 | uttarasya iti ca kartavye na asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam 4954 8, 2, 78 | yaṇādeśasya sthānivattvāt asiddhatvāc ca bahiraṅgalakṣaṇatvena 4955 7, 2, 20 | halopanipātanaṃ pūrvatra asiddhatvanivr̥ttyartham /~ḍhalope hi sati tasya 4956 8, 2, 42 | vr̥ddheḥ bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4957 8, 2, 1 | karoti ity arthaḥ /~tad etad asiddhatvavacanam ādeśalakṣaṇapratiṣedhārtham, 4958 8, 3, 13 | yadā nānantaryaṃ ṣṭutvasya asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād 4959 6, 4, 22 | asiddhavatra-ā bhāt || PS_6,4.22 ||~ _____ 4960 6, 4, 93 | ṇiṇyante yaṅṇyante tv asiddhireva /~vyāśrayatvād asiddhatvam 4961 8, 1, 1 | vaktavyam etat pūrvatra asiddhīyam advirvacane iti /~sarvasya 4962 3, 4, 37 | pratyayo 'nena+eva+iṣyate /~asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4963 7, 3, 20 | asihatya - tatra bhavam āsihātyam /~asyahatya iti kecit paṭhanti, 4964 3, 4, 109| abhyastavidi-grahaṇam asij-artham /~ṅita iti ca anuvartate /~ 4965 4, 4, 57 | bhavati /~asiḥ praharaṇam asya āsikaḥ /~prāsikaḥ /~cākrikaḥ dhānuṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4966 4, 1, 54 | upasarjanāt iti kim ? aśikhā /~asaṃyogopadhāt iti kim ? 4967 4, 1, 39 | chandasi knam ityeke /~asiknī /~paliknī /~bhāṣāyām api 4968 3, 1, 54 | alipata, alipta /~asicata, asikta /~ahvat, ahvāsta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4969 6, 1, 63 | amāvāsyāyāṃ niśi yajet /~asan - asikto 'snā 'varohati /~yūṣan - 4970 6, 2, 140| narāśaṃsaḥ /~narā asmin āsīnāḥ śaṃsanti, narā evaṃ śaṃsanti 4971 2, 3, 36 | daridrā bhuñjate /~brāhmaṇeṣv āsīneṣu vr̥ṣalās tarānti /~nimittāt 4972 7, 3, 97 | kriyāpadam /~aharvāva tarhy āsīnna rātriḥ /~sicaḥ khalvapi - 4973 4, 2, 26 | śabdāt 'sya devatā ity asinnn arthe ghan pratyayo bhavati /~ 4974 5, 3, 35 | apajcamyāḥ iti prāgaseḥ /~asipratayas tu pañcamyantād api bhavati /~ 4975 6, 2, 42 | candramāḥ /~candre mo ḍit iti asipratyayānto 'yam /~candraśabdas tu rakpratyāntatvād 4976 6, 3, 99 | atr̥tīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka- 4977 6, 3, 99 | ṣaṣṭhītr̥tīyayor neṣṭa āśīrādiṣu saptasu //~anyasya kārakam 4978 6, 1, 36 | cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 ||~ _____START 4979 5, 1, 12 | iti kim ? asyarthā kośī /~asirayaso vikr̥tir bhavati, na tu 4980 7, 4, 45 | iti prāpte /~dhiṣiya iti āśīrliṅi ātmanepadottamaikavacane 4981 6, 4, 46 | ārdhadhātuke iti kim ? snāyāt /~āśīrliṅo 'nyatra na bhavati /~ [# 4982 5, 2, 116| kumārī /~nau /~śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4983 5, 2, 116| śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4984 6, 1, 36 | nipātanāt /~tāmāśīrā duhanti /~āśīrta ūrjam /~kṣīrair madhyata 4985 8, 2, 15 | rephāntāt gīrvān /~dhūrvān /~āśīrvān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4986 3, 3, 173| prakr̥tyartha-viśeṣaṇaṃ ca+etat /~aśīrviśiṣṭe 'rthe vartamānād dhātoḥ 4987 2, 3, 16 | eva samucaya-arthaḥ /~tena āśīrvivakṣāyām api ṣaṣṭhīṃ vādhitvā caturthy 4988 7, 3, 51 | grahaṇād iha na bhavati, āśiṣā carati āśiṣikaḥ /~uṣā carati 4989 6, 4, 34 | vaktavyam /~āśīḥ, āśiṣau, āśiṣaḥ /~kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (* 4990 6, 4, 34 | bhavati iti vaktavyam /~āśīḥ, āśiṣau, āśiṣaḥ /~kṣiyāśīḥpraiṣeṣu 4991 8, 3, 79 | luluvidhve /~iṇaḥ ity eva, āsiṣīdhvam /~atha iha kathaṃ bhavitavyam, 4992 7, 3, 51 | na bhavati, āśiṣā carati āśiṣikaḥ /~uṣā carati auṣikaḥ /~doṣa 4993 6, 1, 2 | dve bhavataḥ /~aṭiṭiṣati /~aśiśiṣati /~aririṣati /~arteḥ smi- 4994 3, 1, 48 | acīkarat /~ajīharat /~aśiśriyat /~adudruvat /~asusruvat /~ 4995 1, 3, 55 | vaktavyam eva+etat -- aśiṣṭavyavahāre tr̥tīyā caturthy-arthe bhavati 4996 4, 1, 62 | sakhā saptapadī bhava /~aśiśum iva māmayaṃ śiśurabhimanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4997 6, 1, 31 | śuśāvayiṣati /~caṅi - aśūśavat, aśiśvayat /~samprasāraṇaṃ samprasāraṇāśrayaṃ 4998 6, 1, 3 | vaktavyam /~aśvīyiyiṣati /~aśiśvīyiṣati /~apara āha - yathā+iṣṭaṃ 4999 1, 2, 57 | hetv-anukarṣaṇa-arthaḥ /~aśiṣya-viśeṣaṇaṃ ca-itat /~kāla- 5000 1, 2, 54 | START JKv_1,2.54:~ lub apy aśiṣyaḥ /~yo 'yaṃ janapade lup (* 5001 7, 1, 1 | lopa ekatve numanityatā /~aśiṣyatvād dhi liṅgasya puṃstvaṃ veha 5002 6, 2, 148| kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate /~ 5003 7, 2, 17 | śaktamanena /~asyaterbhāve, asitamanena /~ādikarmaṇi ca na bhavaty 5004 6, 1, 207| bādhyate /~kartari iti kim ? āśitamannam /~āśitaṃ devadattena /~pūrvatra 5005 3, 2, 45 | bhavati /~āśito bhavati anena āśitambhava odanaḥ /~bhāve - āśitasya 5006 3, 2, 45 | bhāve - āśitasya bhavanam āśitambhavaṃ vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5007 2, 1, 60 | tadbhaktatvānnaiva bhedakau /~aśitānaśitena jīvati /~kliṣṭākliśitena 5008 5, 4, 7 | āśitā gāvo 'sminn araṇye āśitaṅgavīnam araṇyam /~nipātanāt pūrvapadasya 5009 5, 4, 7 | START JKv_5,4.7:~ aṣaḍakṣa āśitaṅgu alagkarma alampuruṣa ity 5010 5, 4, 7 | aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt 5011 4, 1, 39 | piśaṅgādupasaṅkhyānam /~piśaṅgī /~asitapalitayoḥ pratiṣedhaḥ /~asitā /~palitā /~ 5012 6, 1, 207| START JKv_6,1.207:~ āśitaśabdaḥ kartr̥vāci ādyudātto bhavati /~ 5013 3, 2, 45 | āśitambhava odanaḥ /~bhāve - āśitasya bhavanam āśitambhavaṃ vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5014 3, 4, 70 | odano bhavatā /~bhāve - āśitavyaṃ bhavatā /~śayitavyaṃ bhavatā /~ 5015 3, 2, 45 | āśite bhuvaḥ karaṇa-bhāvayoḥ || 5016 5, 1, 59 | aṣṭau daśataḥ parimāṇam asya aśītiḥ /~navānāṃ daśatāṃ navabhāvaḥ 5017 5, 1, 37 | saptatyā krītam sāptatikam /~āśītikam /~naiṣkikam /~pāṇikam /~ 5018 7, 2, 9 | aśeḥ kṣaran /~aśitā /~aśitum /~akṣaram /~ka - iṇbhīkāpāśalyatimarcibhyaḥ 5019 6, 3, 47 | dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 ||~ _____START 5020 7, 2, 67 | iḍāgamo bhavati /~ādivān /~āśivān /~pecivān /~śekivān /~dhātvabhyāsayoḥ 5021 3, 1, 35 | aguṇatvaṃ vides tathā /~āskāsorāṃ vidhānāc ca pararūpaṃ katantavat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5022 6, 4, 148| atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ 5023 3, 1, 46 | atra niyama-artham etat /~āślikṣat kanyāṃ devadattaḥ /~āliṅgane 5024 6, 2, 42 | asūtā jaratī asūtajaratī /~aślīlā dr̥ḍharūpā aślīladr̥ḍharūpā /~ 5025 6, 2, 42 | dr̥ḍharūpā aślīladr̥ḍharūpā /~aślīlaśabdo nañsamāsatvād ādyudāttaḥ /~ 5026 1, 1, 35 | iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /~ 5027 7, 2, 86 | ākārādeśo bhavati /~yuṣmābhiḥ /~asmābhiḥ /~yuṣmāsu /~asmāsu /~anādeśe 5028 1, 2, 57 | śrutaṃ te 'py āhur idam asmābhir adya kartavyam idaṃ śvaḥ 5029 8, 4, 27 | ūrdhva ū ṣu ṇa ūtaye /~asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya 5030 7, 1, 27 | yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 ||~ _____ 5031 1, 4, 108| anya ucyate /~yatra yuṣmad-asmadī samanādhikaraṇe upapade 5032 4, 2, 80 | nyagrodha /~irkuṭa /~prekṣādiḥ /~aśmādibhyo rapratyayo bhavati /~aśmaraḥ /~ 5033 4, 2, 80 | khaṇḍa /~naga /~śikhā /~aśmādiḥ /~sakhyādibhyo ḍhañ pratyayo 5034 7, 2, 98 | yuṣmākamidam yuṣmadīyam /~asmadīyam /~yuṣmākaṃ putraḥ, asmākaṃ 5035 5, 3, 62 | atiśayena vr̥ddhaḥ jyāyān /~ayam asmāj jyāyān /~priyasthira ity 5036 5, 3, 71 | subantasya /~yuṣmakābhiḥ , asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, 5037 4, 1, 173| sālvāvayava-pratyagratha-kalakūṭa-aśmakād || PS_4,1.173 ||~ _____ 5038 8, 1, 24 | svam, yuṣmākam aha svam, asmākamaha svam /~grāmastubhyamaha 5039 5, 3, 71 | asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, āvakayoḥ, ity 5040 4, 1, 173| pratyagrathiḥ /~kālakūṭiḥ /~āśmakiḥ /~tasya rājani ity eva, 5041 4, 3, 143| yathāyathaṃ pratyayeṣu prāpteṣu /~aśmamayam, āśmanam /~mūrvāmayam, maurvām /~ 5042 4, 3, 134| vidhānam /~aśmano vikāraḥ āśmanaḥ, āśmaḥ /~aśmano vikāre /~ 5043 3, 1, 27 | mantu /~hr̥ṇīṅ /~valgu /~asmanas /~mahīṅ /~leṭ /~loṭ /~iras /~ 5044 3, 4, 33 | knūyī śabde undane ca, asmāṇṇyantād dhātoḥ cel-artheṣu karmasu 5045 4, 2, 80 | aśmādibhyo rapratyayo bhavati /~aśmaraḥ /~aśman /~yūṣa /~rūṣa /~ 5046 4, 1, 105| jatūkarṇa /~māntrita /~saṃhita /~aśmaratha /~śarkarākṣa /~pūtimāṣa /~ 5047 4, 3, 105| yājñavalkāni brāhmaṇāni /~āśmarathaḥ kalpaḥ yājñavalkyādayo ' 5048 4, 1, 73 | paryehi kr̥dikārāntau /~āśmarathyo yañantaḥ /~audapānaḥ /~udapānaśabdaḥ 5049 7, 2, 43 | adhvariṣātām /~asmr̥ṣātām, asmariṣātām /~r̥ta iti kim ? cyoṣīṣṭa /~ 5050 6, 2, 91 | saṅghātavigr̥hītārtham /~madrārmam /~aśmārmam /~madrāśmārmam /~kajjalārmam /~ 5051 7, 2, 43 | ātmanepadeṣu ity eva, adhvārṣīt /~asmārṣīt /~saṃskr̥ṣīṣṭa, samaskr̥ta 5052 8, 4, 14 | deśāt pranāyako deśaḥ /~asmāse 'pi kim ? pūrvapadādhikārāt 5053 7, 2, 86 | yuṣmābhiḥ /~asmābhiḥ /~yuṣmāsu /~asmāsu /~anādeśe iti kim ? yuṣmat /~ 5054 4, 1, 110| pratyayo bhavati /~āśvāyanaḥ /~āśmāyanaḥ /~ye tv atra pratyayāntāḥ 5055 1, 4, 57 | tathā /~atha /~su /~sma /~asmi /~a /~i /~u /~ /~ /~ 5056 5, 2, 46 | etasmin viṣaye /~triṃśadadhikā asmiñ chate triṃśaṃ śatam /~śad- 5057 5, 2, 45 | vivakṣā /~ekādaśa adhikā asminaśate ekādaśam śatam /~ekādaśaṃ 5058 6, 1, 115| te agre aśvamāyuñjan /~te asmiñjavamādadhuḥ /~upaprayanto adhvaram /~ 5059 7, 2, 7 | nyapuṭīt, ity atra ataḥ ity asminnasati sthāninirdeśārthamacaḥ ity 5060 6, 4, 42 | iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5061 8, 1, 55 | sannikr̥ṣṭaṃ tat parigr̥hyate, tena asminnekadśruteḥ prāptir eva na asti, plutodātto ' 5062 8, 3, 7 | nityaṃ sakāra eva bhavati /~asminneva sūtre sakārādeśo nirdiśyate, 5063 4, 4, 87 | prathamāsamarthād dr̥śyārthopādhikād asminniti saptamyarthe yat pratyayo 5064 7, 2, 43 | adhvr̥ṣātām, adhvariṣātām /~asmr̥ṣātām, asmariṣātām /~r̥ta iti 5065 7, 1, 44 | khanatāt /~khanata iti prāpte /~asnā rakṣaḥ saṃsr̥jatāt /~saṃsr̥jata 5066 1, 4, 52 | bhojayati māṇavakam odanam /~aśnāti mānavaka odanam, āśayati 5067 1, 2, 29 | nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvr̥tatā kṇṭhavivarasya /~ 5068 2, 1, 72 | ākhyātamākhyātena kriyāsātatye - aśnītapibatā /~pacatabhr̥jjatā /~khādatamodatā /~ 5069 6, 2, 115| gavādervayoviśeṣo 'vastha /~asñjñāyām - r̥ṣyaśr̥ṅgaḥ /~aupamye - 5070 7, 4, 72 | vyānaśāte, vyānaśire /~aśnoteḥ iti vikaraṇanirdeśaḥ aśnāter 5071 7, 2, 74 | bhavati /~aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo 'sty eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5072 6, 1, 132| iti kim ? aneṣo dadāti /~aso dadāti /~uttarapadārthapradhānatvānnañsamāsasya 5073 4, 3, 166| bhavati, kadambaṃ puṣpam, aśokam, karavīram, bailvāni phalāni 5074 4, 1, 73 | brāhamakr̥teya /~āniceya /~ānidheya /~āśokeya /~ete ḍhagantā /~vātsyāyana /~ 5075 7, 3, 46 | suśayikā /~supākikā /~aśokikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5076 6, 3, 73 | avr̥ṣalaḥ /~asurāpaḥ /~asomapaḥ /~naño nalope 'vakṣepe tiṅy 5077 8, 4, 40 | somasujjayati /~agnicijjhakāraḥ /~asomasujjhakāraḥ /~agniciññakāraḥ /~somasuññakāraḥ /~ 5078 4, 3, 68 | eva siddhe yajña-grahaṇam asomayāgebhyo 'pi yathā syāt /~pāñcaudanikaḥ /~ 5079 8, 3, 64 | veditavyam /~abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati /~ 5080 6, 4, 119| ghv-asor ed-dhāv abhyāsalopaś ca || 5081 7, 2, 72 | parasmaipadeṣu iti kim ? astoṣṭa /~asoṣṭa /~adhoṣṭa, adhaviṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5082 3, 1, 44 | sijvā vaktavyaḥ /~asprākṣīt, aspārkṣīt, aspr̥kṣat /~amrākṣīt, amārkṣīt, 5083 3, 1, 44 | spr̥śamr̥śakr̥ṣatr̥padr̥pāṃ sijvā vaktavyaḥ /~asprākṣīt, aspārkṣīt, aspr̥kṣat /~ 5084 3, 1, 44 | asprākṣīt, aspārkṣīt, aspr̥kṣat /~amrākṣīt, amārkṣīt, amr̥kṣat /~ 5085 3, 1, 18 | tr̥pta /~gahana /~kr̥cchra /~asra /~alīka /~pratīpa /~karuṇa /~ 5086 3, 2, 80 | gamyate /~sthaṇḍilaśāyī /~aśrāddhabhojī /~kāmacāraprāptau niyamaḥ /~ 5087 8, 2, 62 | kutvaṃ yathā syāt /~ no asrāk /~ no adrāk /~sr̥jidr̥śibhyāṃ 5088 2, 4, 31 | arbuda /~aṅkuśa /~timira /~āśrama /~bhūṣaṇa /~ilvasa /~mukula /~ 5089 6, 2, 85 | kundatr̥ṇam /~dākṣiśālmalī /~āśramamuniḥ /~śālmalimuniḥ /~dākṣiprekṣā /~ 5090 3, 1, 89 | śrathnīte granthaḥ svayam eva /~aśranthiṣṭa granthaḥ svayam eva /~grathnāti 5091 3, 1, 141| antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā avahr̥ 5092 3, 1, 141| dāyaḥ /~dhāyaḥ /~vyādhaḥ /~āsrāvaḥ /~saṃsrāvaḥ /~atyāyaḥ /~ 5093 1, 1, 45 | lopaḥ (*1,1.60) /~adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, 5094 6, 1, 125| yajñadatta3idam ānaya /~āśrayād atra plutaḥ siddhaḥ /~pragr̥hyāḥ - 5095 8, 3, 68 | āvidūrye ca /~ālambanam āśrayaṇam /~avidūrasya bhāvaḥ āvidūryam /~ 5096 7, 4, 60 | vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ 5097 1, 1, 45 | ādeśau na bhavataḥ varṇa-āśrayatvāt //~na lumatā 'ṅgasya (*1, 5098 6, 2, 93 | iti kim /~paramaśvetaḥ /~āśrayavyāptyā paramatvaṃ śvetatvasya iti 5099 7, 1, 80 | takāreṇa eva vyavadhānam āśrayiṣyate /~āt iti kim ? kurvatī /~ 5100 6, 3, 2 | lakṣaṇapratipadoktaparibhāṣā na aśrayitavyā /~alugadhikāraḥ prāgānaṅaḥ /~ 5101 8, 4, 20 | ṇatvārtham antagrahaṇam āśrayitavyam eva /~yeṣāṃ tu paryaṇiti


arjun-asray | asren-atman | atmap-avaya | avayi-bahur | bahus-bhava | bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL