Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
7198 7, 1, 1 | ekavadbhāvaḥ kathaṃ puṃvad bhavedayam //~dvitve vaigamiko lopa 7199 3, 2, 150| yuco 'sarūpatvāt samāveśo bhavedeva, kim anena vidhānena ? jñāpana- 7200 6, 4, 12 | suṭi naitattena na tatra bhavedviniyamyam //~hanteḥ anunāsikasya kvijhaloḥ 7201 7, 1, 33 | suḍ vidyate ? tasya+eva tu bhāvinaḥ suṭo nivr̥ttyartham /~ādeśe 7202 4, 4, 127| ity uktaṃ, matupo lukaṃ bhāvinaṃ citte kr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7203 8, 2, 79 | dhuryāt /~rephavakārābhyāṃ bhaviśeṣaṇaṃ kim ? pratidīvnā /~pratidīvne //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7204 3, 2, 138| iṣṇuc pratyayo bhavati /~bhaviṣṇuḥ /~yoga-vibhāgaḥ uttara-arthaḥ /~ 7205 8, 1, 42 | stanayitnuḥ /~purāśabdo 'tra bhaviṣyadāsattiṃ dyotayati /~paīpsāyām iti 7206 3, 3, 9 | uttarapada-vr̥ddhiś ca /~bhavisyataś ca+etad viśeṣaṇam /~ūrdhvaṃ 7207 1, 2, 51 | tathā ca asya pratyākhyānaṃ bhaviṣyate, tad aśiṣyaṃ sañjñā-pramāṇatvāt (* 7208 3, 4, 1 | iti bhūtakālaḥ, janitā iti bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena 7209 3, 3, 3 | bhavanti /~pratyayasya+eva bhaviṣyatkālatā vidhīyate na prakr̥teḥ /~ 7210 3, 4, 1 | bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena abhisambadhyamānaḥ sādhur 7211 3, 3, 132| prāptum icchā /~tasyāś ca bhaviṣyatkālo viṣayaḥ /~tatra bhaviṣyati 7212 3, 3, 131| pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /~ [#281]~ kadā 7213 7, 3, 16 | bhavati /~gamyate hi tatra bhaviṣyattā, na tu taddhitārthaḥ /~dve 7214 7, 3, 16 | parataḥ, sa cet taddhito bhaviṣyatyarthe na bhavati /~dve varṣe adhīṣṭo 7215 8, 2, 19 | asiddhatvāl latvena na+eva bhavitabyam /~nirayaṇam /~durayaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7216 8, 2, 99 | te dadāmi3 /~nityaḥ śabdo bhavitumarhati3 /~devadatta bhoḥ, kimāttha3 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7217 2, 4, 11 | bhāvani dvandva-rūpāṇi sādhūni bhavnti /~gavāśvam /~gavāvikam /~ 7218 3, 4, 68 | START JKv_3,4.68:~ bhavyādayaḥ śabdāḥ kartari nipātyante /~ 7219 3, 3, 171| bādhaprasaṅgaḥ ? tatra kecid āhuḥ, bhavyageyādayaḥ kartr̥-vācinaḥ kr̥tyāḥ, 7220 7, 4, 7 | acīkr̥tat iti /~na ca ayaṃ bhāvyamānaḥ, kintu ādeśāntaranivr̥ttyarthaṃ 7221 8, 2, 80 | amūn /~amunā, amūbhyām /~bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam 7222 6, 3, 70 | kim ? bhakṣakāraḥ /~dhenor bhavyāyāṃ mum vaktavyaḥ /~dhenumbhavyā /~ 7223 3, 2, 102| aprasiddhiḥ /~sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ sañjñāyā bhāvyam /~ 7224 6, 2, 69 | dāsībrāhmaṇaḥ /~vr̥ṣalībrāhmaṇaḥ /~bhayabrāhmaṇaḥ /~yo bhayena brāhmaṇaḥ sampadyate /~ 7225 3, 2, 43 | bhayaṅkaraḥ /~upapada-vidhau bhayādi-grahaṇaṃ tadantavidhiṃ prayojayati /~ 7226 3, 3, 56 | jayaḥ /~kṣayaḥ /~aj-vidhau bhayādīnām upasaṅkhyānam /~napuṃsake 7227 7, 3, 40 | na atra hetuḥ prayojako bhayakāraṇam, kiṃ tarhi, kuñcikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7228 3, 4, 74 | ārabhyate /~bhīmaḥ /~bhīṣmaḥ /~bhayānakaḥ /~varuḥ /~bhūmiḥ /~rajaḥ /~ 7229 3, 2, 43 | meghaṅkaraḥ /~r̥tiṅkaraḥ /~bhayaṅkaraḥ /~upapada-vidhau bhayādi- 7230 6, 1, 57 | kuñcikayā enaṃ vismāpayati /~bhayaśabdena hetvarthasāmānyā, iha smayater 7231 3, 2, 43 | megha-rti-bhayeṣu kr̥ñaḥ || PS_3,2.43 ||~ _____ 7232 6, 1, 83 | kilāsīt /~vatsatarī pravayyā /~bhayyeti kr̥tyalyuṭo bahulam (*3, 7233 5, 1, 64 | chaidikaḥ /~bhaidikaḥ /~cheda /~bheda /~droha /~doha /~varta /~ 7234 5, 1, 19 | saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /~gurutvamānam 7235 2, 1, 57 | START JKv_2,1.57:~ bhedakaṃ viśeṣaṇaṃ, bhedyaṃ viśeṣyam /~ 7236 2, 1, 60 | nuḍiṭau tadbhaktatvānnaiva bhedakau /~aśitānaśitena jīvati /~ 7237 5, 3, 69 | JKv_5,3.69:~ sāmānyasya bhedako viśeṣaḥ prakāraḥ, tasya 7238 1, 1, 9 | dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /~sandhy-akṣarāṇāṃ 7239 7, 3, 86 | knopayati /~laghūpadhasya - bhedanam /~chedanam /~bhettā /~chettā /~ 7240 7, 2, 116| pāṭhakaḥ /~ataḥ iti kim ? bhedayati /~bhedakaḥ /~upadhāyāḥ iti 7241 8, 4, 6 | latāgulmāś ca vīrudhaḥ //~satyapi bhede vr̥kṣavanaspatyor iha bhedena 7242 2, 3, 66 | prayoge na+iti vaktavyam /~bhedikā devadattasya kāṣṭhānām /~ 7243 2, 1, 57 | 57:~ bhedakaṃ viśeṣaṇaṃ, bhedyaṃ viśeṣyam /~viśeṣaṇa-vāci 7244 6, 4, 122| phelatuḥ /~pheluḥ /~phelitha /~bhejatuḥ /~bhejuḥ /~bhejitha /~trepe, 7245 6, 4, 122| phelitha /~bhejatuḥ /~bhejuḥ /~bhejitha /~trepe, trepāte, trepire /~ 7246 6, 4, 122| phelitha /~bhejatuḥ /~bhejuḥ /~bhejitha /~trepe, trepāte, 7247 6, 3, 37 | iha bhūt, pākabhāryaḥ, bhekabhāryaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7248 4, 1, 30 | iti bhāṣāyām /~bheṣajī /~bheṣajā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7249 4, 1, 30 | samāna-āryakr̥ta-sumaṅgala-bheṣajāc ca || PS_4,1.30 ||~ _____ 7250 5, 4, 23 | upadeśapāramparye vartate /~bheṣajam eva bhaiṣajyam /~mahāvibhāṣayā 7251 5, 4, 23 | ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||~ _____ 7252 4, 1, 30 | sumaṅgalā iti bhāṣāyām /~bheṣajī /~bheṣajā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7253 1, 4, 10 | akṣaraṃ laghusañjñaṃ bhavati /~bhetā /~chetta /~acīkarat /~ajīharat /~ 7254 8, 4, 55 | anukr̥ṣtatvāt /~bhettā /~bhettum /~bhettavyam /~yuyutsate /~āripsate /~ 7255 8, 4, 55 | anukr̥ṣtatvāt /~bhettā /~bhettum /~bhettavyam /~yuyutsate /~ 7256 7, 3, 86 | saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /~vidhyapekṣaṃ 7257 6, 1, 83 | bhavati /~chandasi iti kim ? bheyam praveyam /~hradayyā āpa 7258 2, 1, 37 | dasyubhayam /~bhaya-bhīta-bhīti-bhībhir iti vaktavyam /~vr̥kebhyo 7259 3, 4, 13 | pratyayau bhavataḥ /~īśvaro 'bhicaritoḥ /~abhicaritum ity arthaḥ /~ 7260 1, 1, 45 | bhavati /~pac, paṭh--a-karaḥ /~bhid, chid--i-kāraḥ /~budh, yudh-- 7261 3, 2, 61 | dviṣa-druha-duha-yuja-vida-bhidac-chida-ji--rājām uasarge ' 7262 6, 1, 203| ghañantāvetau /~ārā /~dhārā /~kārā /~bhidādayaḥ /~vahaḥ /~gocarādiṣu ghapratyayāntaḥ /~ 7263 3, 3, 104| jarā /~trapūṣ - trapā /~bhidādibhyaḥ khalv api - bhidā /~chidā /~ 7264 3, 3, 104| START JKv_3,3.104:~ ṣidbhyaḥ bhidādibhyaś ca striyām aṅ pratyayo bhavati /~ 7265 3, 3, 104| ṣid-bhidādibhyo ' || PS_3,3.104 ||~ _____ 7266 6, 1, 203| kapratyayāntaḥ /~guhā /~bhidādir aṅpratyayāntaḥ /~śamaraṇau 7267 3, 1, 87 | pacater bhāvaḥ karmasthā ca bhideḥ kriyā /~māsāsibhāvaḥ kartr̥sthaḥ 7268 3, 1, 96 | upasaṅkhyānam /~pacelimāḥ māṣāḥ /~bhidelimāni kāṣṭhāni /~karmakartari 7269 3, 1, 115| START JKv_3,1.115:~ bhider ujjheś ca kyap nipātyate 7270 7, 2, 28 | āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ 7271 4, 3, 91 | āyudhajīvyartham āyudhajīvino 'bhidhātuṃ pratyayo bhavati ity arthaḥ /~ 7272 1, 2, 42 | bhavati /~adhikaraṇa-śabdo 'bhidheya-vāci /~samāna-adhikaraṇaḥ 7273 4, 4, 91 | vayasyaḥ sakhā /~sañjñādhikāro 'bhidheyaniyamārthaḥ /~tena vayasā tulye śatrau 7274 6, 2, 2 | kirateḥ kr̥̄gr̥̄śr̥̄pr̥̄kuṭi bhidicchidibhyaś ca iti ikārapratyayaḥ kidauṇādikaḥ, 7275 3, 2, 162| kāṣṭham /~chidurā rajjuḥ /~bhidicchidyoḥ karmakartari prayogaḥ /~ 7276 3, 3, 108| ikśtipau dhātu-nirdeśe /~bhidiḥ /~chidiḥ /~pacatiḥ /~paṭhatiḥ /~ 7277 8, 2, 59 | śakalaparyāyo 'yam /~atra bhidikriyā śabdavyutpatter eva nimittam /~ 7278 8, 2, 59 | śabdavyutpatter eva nimittam /~bhidikriyāvivakṣāyāṃ hi śakalaviṣaye bhinnam 7279 3, 1, 57 | cleḥ aṅ-ādeśo bhavati /~bhidir - abhidat, abhaitsīt /~chidir - 7280 3, 2, 162| bhavati /~viduraḥ paṇḍitaḥ /~bhiduraṃ kāṣṭham /~chidurā rajjuḥ /~ 7281 3, 1, 115| bhidya-uddhyau nade || PS_3,1.115 ||~ _____ 7282 3, 1, 115| dhattvaṃ ca /~bhinatti kūlaṃ bhidyaḥ /~ujjhati udakam uddhyaḥ /~ 7283 1, 1, 9 | pluta-bhedād aṣṭādaśa dhā bhidyante /~tathā i-varṇaḥ, tathā 7284 8, 2, 83 | pratyabhivādanam arhasi, bhidyasva vr̥ṣala sthālin iti /~abhivādanavākye 7285 1, 2, 65 | samānāyāmākr̥tau vr̥ddha-yuva-pratyayau bhidyete /~gārgyaś ca gārgyāyṇaś 7286 5, 1, 74 | yaujanaśatikaḥ /~tato 'bhigamanam arhati iti ca krośaśatayojanaśatayor 7287 4, 3, 90 | nivāsapratyāsatteḥ /~srughno 'bhijano 'sya sraughnaḥ /~māthuraḥ /~ 7288 2, 1, 32 | kartr̥karaṇe iti kim ? bhikṣābhiruṣitaḥ /~bahula-grahanam kim ? 7289 6, 2, 72 | bhavati /~dhānyagavaḥ /~bhikṣābiḍālaḥ /~tr̥ṇasiṃhaḥ /~ [#672]~ 7290 3, 2, 17 | dhatoḥ ṭapratyayo bhavati /~bhikṣācaraḥ /~senācaraḥ /~ādāyacaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7291 2, 2, 3 | bhikṣāyāḥ caturthabhikṣā, bhikṣācaturthaṃ /~turyaṃ bhikṣāyāḥ turyabhikṣā, 7292 6, 2, 71 | śrāṇākaṃsaḥ /~bhājīkaṃsaḥ /~bhikṣādayo 'nnavacanāḥ /~bhaktākhyāḥ 7293 6, 1, 158| anudāttādilakṣaṇasya año bādhanarthaṃ bhikṣādiṣu paṭhyate /~kuvalagarbhaśabdau 7294 3, 2, 155| ṣakāro ṅīṣarthaḥ /~jalpākaḥ /~bhikṣākaḥ /~kuṭṭākaḥ /~luṇṭākaḥ /~ 7295 6, 2, 71 | uttarapadeṣu ādyudāttā bavanti /~bhikṣākaṃsaḥ /~śrāṇākaṃsaḥ /~bhājīkaṃsaḥ /~ 7296 6, 2, 69 | kṣipyante /~antevāsi /~māṇava - bhikṣāmāṇavaḥ /~bhikṣāṃ lapsye 'hamiti 7297 6, 2, 14 | prakr̥tisvaraṃ bhavati /~bhikṣāmātraṃ na dadāti yācitaḥ /~samudramātraṃ 7298 6, 2, 71 | dravyam /~tadarthesu iti kim ? bhikṣāpriyaḥ /~bahuvrīhirayam, atra pūrvapadam 7299 6, 2, 14 | asvapadavigrahaḥ ṣaṣṭhīsamāsaḥ /~tatra bhikṣāśabdaḥ guroś ca halaḥ (*3,3.103) 7300 1, 4, 51 | bhikṣi - pauravam gāṃ bhikṣate /~ciñ - vr̥kṣamavicinoti 7301 2, 2, 3 | bhikṣāyāḥ turīyabhikṣā, bhikṣāturīyaṃ /~ekadeśinā ity eva, 7302 2, 2, 3 | turyaṃ bhikṣāyāḥ turyabhikṣā, bhikṣāturyaṃ /~turīya-śabdasya apīṣyate /~ 7303 2, 2, 3 | ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /~ekādhikaraṇe 7304 6, 2, 14 | tulyapramāṇe vartate /~tatra bhikṣāyās tulyapramāṇam iti asvapadavigrahaḥ 7305 3, 2, 168| sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartr̥ṣu 7306 3, 3, 10 | vrajiratropapadam /~kriyāyām iti kim ? bhikṣiṣya ity asya jaṭāḥ /~kriya-arthāyām 7307 2, 2, 36 | prayoktavyam /~kr̥takaṭaḥ /~bhikṣitabhikṣiḥ /~avamuktopānatkaḥ /~āhūtasubrahmaṇyaḥ /~ 7308 5, 1, 113| ekāgāraṃ prayojanam asya bhikṣoḥ iti /~ṭhakāraḥ kāryāvadhāraṇa- 7309 3, 3, 42 | pratyayo bhavati ādeś ca kaḥ /~bhikṣukanikāyaḥ /~brāhmaṇanikāyaḥ /~vaiyākaraṇanikāyaḥ /~ 7310 2, 2, 3 | ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /~ekādhikaraṇe ity eva, 7311 1, 3, 25 | lipsāyāmiti vaktavyam /~bhikṣuko brāhmaṇa-kulam upatiṣthate, 7312 4, 4, 73 | ayaṃ vidhiḥ /~āraṇyakena bhikṣuṇā grāmāt krośe vastavyam iti 7313 4, 3, 110| bhikṣavaḥ /~śailālino naṭāḥ /~bhikṣunaṭasūtrayoḥ iti kim ? pārāśaram /~śailālam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7314 4, 4, 46 | lakṣyate /~deśasya alpatayā hi bhikṣuravikṣiptadr̥ṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya 7315 1, 4, 33 | rucy-arthāḥ anyakartr̥ko 'bhilāṣo rudiḥ /~rucy-arthānāṃ dhātūnāṃ 7316 3, 2, 174| pratyayu bhavāḥ /~bhīruḥ, bhīlukaḥ /~krukann api vaktavyaḥ /~ 7317 3, 4, 74 | bhīma-ādayo 'pādāne || PS_3,4. 7318 3, 4, 74 | START JKv_3,4.74:~ bhīmādayaḥ śabdā apādāne nipātyante /~ 7319 4, 3, 87 | urvaśī /~na ca bhavati /~bhimarathī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7320 6, 1, 134| saiṣa karṇo mahātyāgī saiṣā bhīmo mahābalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7321 8, 2, 3 | nuttaḥ /~rutvam - abhino 'bhinaḥ, abhinadabhinat /~ṣatvam - 7322 6, 4, 111| rundhanti /~bhintaḥ /~bhindanti /~asteḥ - staḥ /~santi /~ 7323 6, 4, 101| punaḥ dhibhāvo na bhavati /~bhindhaki, chindhaki ity atra paratvād 7324 6, 4, 101| juhudhi /~jhalantebhyaḥ - bhindhi /~chindhi /~hujhalbhyaḥ 7325 2, 1, 72 | āvapaniṣkirā /~utpacacvipacā /~bhindhilavanā /~chindhivicakṣanā /~pacalavanā /~ 7326 6, 1, 96 | pararūpam ekādeśo bhavati /~bhindyā us bhindyuḥ /~chindyā us 7327 6, 1, 96 | ekādeśo bhavati /~bhindyā us bhindyuḥ /~chindyā us chindyuḥ /~ 7328 8, 3, 99 | tiṅantasya pratiṣedho vaktavyaḥ /~bhindyustarām /~chindyustarām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7329 5, 1, 59 | vyutpādyāḥ /~na atra avayavārthe 'bhiniveṣṭavyam /~tathā hi - paṅktiḥ iti 7330 6, 1, 84 | pr̥thagādeśanivr̥ttyarthaṃ, sthānibhedād dhi bhinnādiṣu natvavad dvāvādeśau syātām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7331 5, 4, 4 | ktāntāt kanpratyayo bhavati /~bhinnakaḥ /~channakaḥ /~anatyantagatau 7332 6, 3, 115| pañcakarṇaḥ /~maṇikarṇaḥ /~bhinnakarṇaḥ /~chinnakarṇaḥ /~chidrakarṇaḥ /~ 7333 8, 3, 1 | uttaratra upayujyate, yatra bhinnapadasthau nimittanimittinau naśchavyapraśān (* 7334 4, 1, 178| etasya /~kathaṃ punas tasya bhinnaprakaraṇasthasya anena luk prāpnoti ? etad 7335 1, 1, 45 | svara-anunāsikya-kāla-bhinnasya grahanaṃ bhavati /~udit 7336 8, 2, 42 | bhūt, bhinnavadbhyām /~bhinnavadbhiḥ /~iha kr̥tasya apatyaṃ kārtiḥ 7337 8, 2, 42 | iti kim ? parasya bhūt, bhinnavadbhyām /~bhinnavadbhiḥ /~iha kr̥tasya 7338 1, 2, 64 | plakṣanyagrodhāḥ /~rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /~akṣāḥ /~ 7339 2, 3, 29 | bhavati /~anyodevadattāt /~bhinno devadattāt /~artha-antaraṃ 7340 6, 4, 111| rundhaḥ /~rundhanti /~bhintaḥ /~bhindanti /~asteḥ - staḥ /~ 7341 6, 4, 101| svapihi /~iha juhutāt, bhintāt tvam iti paratvāt tātaṅi 7342 3, 2, 174| klukanau pratyayu bhavāḥ /~bhīruḥ, bhīlukaḥ /~krukann api 7343 3, 2, 174| krukann api vaktavyaḥ /~bhīrukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7344 2, 3, 18 | upasaṅkhyānam /~prakr̥tyā 'bhirūpaḥ /~prakr̥tyā darśanīyaḥ /~ 7345 8, 3, 81 | mūrdhanyādeśo bhavati /~bhīruṣṭhānam /~samāse ity eva, bhīroḥ 7346 4, 1, 1 | jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ- 7347 7, 1, 9 | akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /~ 7348 8, 2, 2 | karmaṣaṣṭhīyuktaiḥ bhāvasādhano 'bhisambadhyate /~supā tu sambandhasāmānyavacanaṣaṣṭhyantena 7349 3, 2, 132| yajñasaṃyogaḥ /~yajñasaṃyukte 'bhiṣave vartamānāt sunoter dhātoḥ 7350 7, 1, 9 | khaṭvābhiḥ /~mālābhiḥ /~etvam bhisi paratvāc ced ata ais kva 7351 5, 4, 103| hasticarme juhoti /~r̥ṣabhacarme 'bhiṣicyate /~asantāt devacchandasāni /~ 7352 3, 4, 74 | nipātanam ārabhyate /~bhīmaḥ /~bhīṣmaḥ /~bhayānakaḥ /~varuḥ /~bhūmiḥ /~ 7353 2, 3, 1 | parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ darśanīyam /~vahuṣu bahuvacanam 7354 6, 1, 56 | bhāpayate, jaṭilo bhīṣayate /~bhīsmyor hetubhaye (*1,3.38) ity 7355 3, 1, 27 | sapara /~arara /~bhiṣaj /~bhiṣṇaj /~iṣudha /~caraṇa /~curaṇa /~ 7356 2, 1, 37 | caurabhayam /~dasyubhayam /~bhaya-bhīta-bhīti-bhībhir iti vaktavyam /~ 7357 2, 1, 37 | iti vaktavyam /~vr̥kebhyo bhītaḥ vr̥kabhītaḥ /~vr̥kabhītiḥ /~ 7358 1, 3, 67 | hastipakāḥ, ārohayamāṇo hastī bhītān secayati maūtreṇa /~yatsa- 7359 2, 1, 37 | dasyubhayam /~bhaya-bhīta-bhīti-bhībhir iti vaktavyam /~ 7360 1, 2, 11 | parataḥ kitau bhavataḥ /~bhitsīṣṭa, bhutsīṣṭa /~sici khalvapi-- 7361 3, 3, 104| kr̥pā /~bhidā vidāraṇe /~bhittiḥ anyā /~chidā dvaidhīkaraṇe /~ 7362 5, 4, 53 | prakr̥tir vikāram āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena 7363 3, 4, 74 | iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /~ 7364 6, 4, 115| sārvadhātuke ity eva, bhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7365 3, 1, 70 | bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi- 7366 3, 1, 70 | bhrāśyate, bhrāśate /~bhlāśyate, bhlāśate /~bhrāmyati, bhramati /~ 7367 3, 1, 70 | bhrāśyate, bhrāśate /~bhlāśyate, bhlāśate /~bhrāmyati, bhramati /~ 7368 6, 4, 125| babhrāśāte, babhrāśire /~bhleśe, bhleśāte, bhleśire /~babhlāśe, babhlāśāte, 7369 6, 4, 125| babhrāśāte, babhrāśire /~bhleśe, bhleśāte, bhleśire /~babhlāśe, 7370 6, 4, 125| babhrāśire /~bhleśe, bhleśāte, bhleśire /~babhlāśe, babhlāśāte, 7371 5, 4, 160| yaṃ lyuṭ /~tantuvāyaśalākā bhṇyate /~nirgatā pravāṇī asya niṣpravāṇiḥ 7372 8, 2, 105| agama3ḥ pūrvā3n grāmā3n bho3ḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7373 6, 1, 77 | savarnadīrghabādhanārthaṃ yaṇādeśo vaktavyaḥ /~bho3i indram /~bho3yindram /~aci 7374 6, 1, 77 | vaktavyaḥ /~bho3i indram /~bho3yindram /~aci iti ca ayam adhikāraḥ 7375 8, 2, 70 | avereva /~yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (* 7376 8, 3, 18 | 8,3.18:~ vakārayakārayoḥ bhobhagoaghoavarṇapūrvayoḥ padāntayo laghuprayatnatara 7377 7, 3, 61 | pāṇyupatāpayoḥ iti kim ? bhogaḥ /~samudgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7378 8, 3, 51 | pañcamāḥ iti kim ? ahiriva bhogaiḥ paryeti bāhum /~parau iti 7379 8, 2, 58 | pratīyate iti pratyayaḥ /~bhogapratyayayoḥ iti kim ? vinnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7380 4, 1, 73 | caṇḍāla /~vataṇḍa /~jātiḥ /~bhogavadgaurimatoḥ sañjñāyām ghādiṣu nityaṃ 7381 8, 2, 56 | vinater vinnaś ca vittaśca bhogavittaś ca vindateḥ //~iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7382 8, 2, 58 | ktasya natvābhāvo nipātyate bhoge pratyaye ca abhidheye /~ 7383 6, 2, 147| ākarṣe avahitaḥ /~avahito bhogesu /~khaṭvārūḍhaḥ /~kaviśastaḥ /~ 7384 8, 2, 58 | dhanaṃ hi bhujyate iti bhogo 'bhidhīyate /~pratyaye - 7385 5, 1, 9 | rājācāryābhyāṃ tu nityam /~bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, 7386 5, 1, 9 | ātman viśvajana ity etābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo 7387 5, 1, 9 | bhavati /~mahājanīyam /~bhogottarapadāt khalv api - mātr̥bhogīṇaḥ /~ 7388 7, 3, 69 | abhyavahāryamātram /~bhakṣye iti kim ? bhogyaḥ kambalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7389 8, 2, 83 | ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ /~ 7390 4, 1, 80 | saudhātaki /~sūta yuvatyām /~bhoja kṣatriye bhauriki /~bhauliki /~ 7391 6, 3, 70 | rājaduhitā /~bhojaputrī, bhojaduhitā /~meruputrī, meruduhitā /~ 7392 1, 1, 45 | bhavati /~eṇīpacanīyaḥ /~bhojakaṭīyaḥ /~gonardīyaḥ /~eṅ iti kim ? 7393 1, 4, 48 | vaktavyaḥ /~grāme upavasati /~bhojana-nivr̥ttiṃ karoti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7394 2, 1, 38 | sarvā /~prāsādāt patitaḥ, bhojanād apatrastaḥ ity evam adau 7395 8, 3, 69 | upasargāt avāt ca+uttarasya bhojanārthe svanateḥ sakāsya mūrdhanyādeśo 7396 3, 3, 167| na bhavati,~ [#290]~ kālo bhojanasya ? vāsarūpena lyuḍ api bhavati /~ 7397 6, 3, 70 | rājaputrī, rājaduhitā /~bhojaputrī, bhojaduhitā /~meruputrī, 7398 2, 4, 32 | iha na bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7399 3, 3, 6 | bhojayanti, kaṃ bhavanto bhojayitāraḥ /~labdhukāmaḥ pr̥cchati 7400 7, 3, 69 | nipātyate bhakṣye 'bhidheye /~bhojyaḥ odanaḥ /~bhojyā yavāgūḥ /~ 7401 6, 2, 2 | pānīyaśītam /~haraṇīyacūrṇam /~bhojyaśabdo ṇyadanto 'ntasvaritaḥ /~ 7402 3, 4, 70 | kartavyaḥ kaṭo bhavatā /~bhoktavya odano bhavatā /~bhāve - 7403 8, 3, 17 | START JKv_8,3.17:~ bhor bhagor aghor ity evaṃ pūrvasya 7404 8, 2, 37 | vyavasthā vijñāsyate /~budha - bhotsyante /~abhuddhvam /~arthabhut /~ 7405 7, 4, 3 | pīḍa - apīpiḍat, apipīḍat /~bhrājabhāsor r̥ditkaraṇam apāṇinīyam /~ [# 7406 3, 2, 178| jugrahanena atra na arthaḥ, bhrājādi sūtra eva gr̥hītatvāt /~ 7407 3, 2, 177| START JKv_3,2.177:~ bhrājādibhyaḥ dhātubhyas tacchīlādiṣu 7408 6, 4, 47 | bhraṣṭavyam, bharṣṭavyam /~bhrajajanam, bhrjanam /~bhr̥ṣṭaḥ, bhr̥ṣṭavān 7409 6, 3, 75 | nañ prakr̥tyā bhavati /~na bhrājate iti nabhrāṭ /~bhrājateḥ 7410 6, 3, 75 | na bhrājate iti nabhrāṭ /~bhrājateḥ kvibantasya nañsamāsaḥ /~ 7411 3, 2, 138| nukta-samuccaya-arthaḥ /~bhrājiṣṇunā lohita-candanena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7412 6, 3, 61 | bhavati iti vaktavyam /~bhrakuṃsaḥ /~bhrakuṭiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7413 6, 3, 61 | vaktavyam /~bhrakuṃsaḥ /~bhrakuṭiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7414 7, 3, 74 | tāmyati /~dam - dāmyati /~bhram - bhrāmyati /~kṣam - kṣāmyati /~ 7415 4, 3, 119| kṣudrā-bhramara-vaṭara-pādapād || PS_ 7416 1, 3, 17 | bhavati, madhuni viśānti bhramarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7417 4, 3, 119| kṣudrādibhiḥ kr̥taṃ kṣaudram /~bhrāmaram /~vāṭaram /~pādapam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7418 3, 2, 141| tamī /~damī /~śramī /~bhramī /~klamī /~pramādī /~unmādī /~ 7419 1, 4, 61 | saṃśaklā /~dhvaṃsakalā /~bhraṃśakalā /~ete śakalādayo hiṃsāyam /~ 7420 1, 4, 61 | saṃśakalākr̥tya /~dhvaṃsakalākr̥tya /~bhraṃśakalākr̥tya /~gulugudha pīḍa-arthe - 7421 3, 1, 70 | pratyayo bhavati /~bhrāśyate, bhrāśate /~bhlāśyate, bhlāśate /~ 7422 8, 4, 40 | somasuññakāraḥ /~masjeḥ majjati /~bhrasjeḥ - bhr̥jjati /~vraśceḥ - 7423 2, 4, 69 | lamakā, lāmakāyanāḥ /~bhraṣṭakāḥ, bhrāṣṭakayaḥ /~kapiṣṭhalāḥ, 7424 2, 4, 69 | lāmakāyanāḥ /~bhraṣṭakāḥ, bhrāṣṭakayaḥ /~kapiṣṭhalāḥ, kāpiṣṭhalayaḥ /~ 7425 2, 4, 68 | lāṅkaṭayaś ca urasalaṅkaṭāḥ /~bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata 7426 7, 2, 101| punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, iti evam eva bhavati atijarasaṃ 7427 8, 2, 36 | paryavapadyate /~kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam icchanti /~ 7428 3, 1, 127| vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā gārhapatyād iti /~ānāyyo ' 7429 6, 3, 70 | vaktavyaḥ /~anabhyāśamityaḥ /~bhrāṣṭrāgnyorindhe mum vaktavyaḥ /~bhr̥āṣṭramindhaḥ /~ 7430 6, 2, 82 | śamījaḥ /~kāśajaḥ /~tuṣajaḥ /~bhrāṣṭrajaḥ /~vaṭajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7431 3, 4, 52 | randhrāpakarṣaṃ payaḥ pivati /~bhrāṣṭrāpakarṣamapūpān bhakṣayati /~parīpsāyām 7432 6, 2, 32 | kumbhīpakvaḥ /~kalasīpakvaḥ /~bhrāṣṭrapakvaḥ /~kumbhīkalasīśabdau ṅīṣantāv 7433 6, 2, 32 | kumbhīkalasīśabdau ṅīṣantāv antodāttau /~bhrāṣṭraśabdaḥ ṣṭranpratyayāntaḥ ādyudāttaḥ /~ 7434 4, 2, 16 | utkarṣādhānam saṃskāraḥ /~bhrāṣṭre saṃskr̥tā bhakṣāḥ bhrāṣṭrā 7435 3, 1, 70 | śyan pratyayo bhavati /~bhrāśyate, bhrāśate /~bhlāśyate, bhlāśate /~ 7436 3, 2, 76 | ukhāsrat /~parṇadhvat /~vāhāt bhraśyati, vāhābhraṭ /~anyeṣam api 7437 5, 2, 31 | nate abhidheye ṭiṭac nāṭac bhraṭac ity ete pratyayā bhavanti 7438 4, 2, 36 | vijñeyam /~pitr̥mātr̥bhyāṃ bhrātaryabhidheye vyat ḍulac ity etau pratyayu 7439 6, 4, 161| mātaramācaṣṭe mātayati /~bhrātayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7440 2, 4, 66 | bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 ||~ _____START 7441 4, 1, 144| pavādaḥ /~bhrātr̥vyaḥ, bhrātrīyaḥ /~takāraḥ svarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7442 4, 3, 78 | yoni-sambandha-vācibhyaḥ - bhrātr̥kam /~svāsr̥kam /~mātr̥kam /~ 7443 5, 4, 157| 4.157:~ vandite 'rthe yo bhrātr̥śabdo vartate tadantād bahuvrīheḥ 7444 4, 1, 145| tra na asty eva /~pāpmanā bhrātr̥vyeṇa /~bhrātr̥vyaḥ kaṇṭakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7445 5, 4, 157| vandite bhrātuḥ || PS_5,4.157 ||~ _____ 7446 2, 2, 34 | samānākṣarāṇām ity atra na asti /~bhrātuś ca jyāyasaḥ pūrvanipāto 7447 6, 4, 174| nipātyate /~bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /~dhīvnaḥ bhāvaḥ dhaivatyam /~ 7448 6, 4, 174| ity atra na bhavati, ataḥ bhrauṇahatye tatvaṃ nipātyate /~sārava 7449 4, 1, 125| tatsanniyogena ca vugāgamaḥ /~bhrauveyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7450 3, 4, 76 | karmabhāva-adhikaraṇesu /~bhrauvya-arthebhyaḥ tāvat - āsito 7451 4, 1, 125| bhravo vuk ca || PS_4,1.125 ||~ _____ 7452 6, 4, 125| rarājuḥ /~rarājitha /~bhreje, bhrejāte, bhrejire /~babhrāje, babhrājāte, 7453 6, 4, 125| rarājuḥ /~rarājitha /~bhreje, bhrejāte, bhrejire /~babhrāje, 7454 6, 4, 125| rarājitha /~bhreje, bhrejāte, bhrejire /~babhrāje, babhrājāte, 7455 6, 4, 124| jajaruḥ /~jajaritha /~bhrematuḥ /~bhremuḥ /~bhremitha /~ 7456 6, 4, 124| bhrematuḥ /~bhremuḥ /~bhremitha /~babhramatuḥ /~babhramuḥ /~ 7457 6, 4, 124| jajaritha /~bhrematuḥ /~bhremuḥ /~bhremitha /~babhramatuḥ /~ 7458 6, 4, 125| babhrājāte, babhrājire /~bhreśe, bhreśāte, bhreśire /~babhrāśe, babhrāśāte, 7459 6, 4, 125| babhrājāte, babhrājire /~bhreśe, bhreśāte, bhreśire /~babhrāśe, 7460 6, 4, 125| babhrājire /~bhreśe, bhreśāte, bhreśire /~babhrāśe, babhrāśāte, 7461 4, 4, 128| madhavyaḥ /~nabhaḥśado 'bhreṣu vartate /~tanvā khalv api - 7462 6, 4, 47 | bharṣṭavyam /~bhrajajanam, bhrjanam /~bhr̥ṣṭaḥ, bhr̥ṣṭavān ity 7463 6, 3, 70 | bhrāṣṭrāgnyorindhe mum vaktavyaḥ /~bhr̥āṣṭramindhaḥ /~agnimindhaḥ /~gile 'gilasya 7464 7, 3, 53 | iti masjeḥ upratyayaḥ /~bhr̥guḥ - prathimadibhrasjāṃ samprasāraṇaṃ 7465 4, 1, 102| pratyayo bhavati yathāsaṅkhyaṃ bhr̥guvatsāgrāyaṇeṣu artheṣu apatya-viśeṣeṣu /~ 7466 6, 1, 16 | vicati-vr̥ścati-pr̥cchati-bhr̥jjatīnāṃ ṅiti ca || PS_6,1.16 ||~ _____ 7467 6, 1, 17 | vavraścitha /~pr̥cchati bhr̥jjatyor aviśeṣaḥ /~akidarthaṃ ca+ 7468 7, 4, 76 | START JKv_7,4.76:~ bhr̥ñādīnāṃ trayāṇām abhyāsasya ikārādeśo 7469 6, 2, 144| hanikuṣinīramikāśibhyaḥ kthan iti ave bhr̥ñaḥ iti ca kthanpratyayāntāv 7470 7, 4, 65 | bibharteḥ yaṅlugantasya śatari bhr̥ñām it (*7,4.76) iti itvābhāvo 7471 6, 2, 75 | tūṇīraghāraḥ /~kamaṇḍalugrāhaḥ /~bhr̥ṅgāradhāraḥ /~niyukto 'dhikr̥taḥ, sa 7472 8, 1, 67 | anuktādhyāpakaḥ /~bhr̥śa - bhr̥śādhyāpakaḥ /~ghora - ghorādhyāpakaḥ /~ 7473 3, 1, 12 | abhūta-tadbhāva-viṣayebhyo bhr̥śādibhyaḥ kyaṅ pratyayaḥ /~abhr̥śo 7474 3, 1, 12 | bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || 7475 3, 1, 12 | adhara /~ojas /~varcas /~bhr̥śādiḥ /~acveḥ iti kim ? bhr̥śībhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7476 3, 1, 13 | lohitaḍājbhyaḥ kyaṣ vacanam, bhr̥śādiṣvitarāṇi /~yāni lohitādiṣu paṭhyante 7477 3, 3, 135| yāvajjīvaṃ bhr̥śamannamadāt /~bhr̥śamannaṃ dāsyati /~yāvajjīvaṃ putrānadhyāpipat /~ 7478 3, 3, 135| tulyajātīyenāvyavadhānam /~yāvajjīvaṃ bhr̥śamannamadāt /~bhr̥śamannaṃ dāsyati /~ 7479 3, 1, 22 | jāgarti /~halādeḥ iti kim ? bhr̥śamīkṣate /~sūcisūtramūtryaṭyartyaśūrṇotīnāṃ 7480 7, 2, 18 | avispaṣṭa-svara-anāyāsa-bhr̥śeṣu || PS_7,2.18 ||~ _____START 7481 3, 1, 12 | bhr̥śādiḥ /~acveḥ iti kim ? bhr̥śībhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7482 3, 1, 12 | kyaṅ pratyayaḥ /~abhr̥śo bhr̥śo bhavati bhr̥śāyate /~śīghrāyate /~ 7483 4, 2, 75 | gobhr̥t /~rājabhr̥t /~gr̥ha /~bhr̥ta /~bhalla /~māla /~vr̥t //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7484 3, 2, 22 | karma karoti iti karmakaraḥ bhr̥takaḥ ityarthaḥ /~bhr̥tau iti 7485 4, 2, 21 | paurṇamāsī asmin daśarātre iti /~bhr̥takamāse ca na bhavati /~itikaraṇasya 7486 5, 1, 56 | so 'sya aṃśa-vasna-bhr̥tayaḥ || PS_5,1.56 ||~ _____START 7487 1, 3, 36 | utsañjana-ācāryakaraṇa-jñāna-bhr̥ti-vigaṇana-vyayeṣu niyaḥ || 7488 1, 3, 36 | karmakarānupanayate /~bhr̥tidānena samīpaṃ karoti ity arthaḥ /~ 7489 3, 2, 22 | bhavati bhr̥tau gamyamānāyām /~bhr̥tiḥ vetanaṃ, karmanirveśaḥ /~ 7490 5, 4, 116| devāḥ /~somanetrāḥ /~māsād bhr̥tipratyayapūrvapadāṭ ṭhajvidhiḥ /~pañcako māso ' 7491 5, 1, 56 | bhr̥tirvetanam /~pañca aṃśo vasno bhr̥tirvāsya pañcakaḥ /~saptakaḥ /~sāhasraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7492 1, 3, 72 | karmakarāḥ /~yady api dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti tathā 7493 1, 4, 53 | darśayate bhr̥tyān rājānam, bhr̥tyaiḥ iti /~ātmanepade iti 7494 1, 4, 53 | bhr̥tyā rājānam, darśayate bhr̥tyān rājānam, bhr̥tyaiḥ iti /~ 7495 7, 3, 16 | traivarṣikaṃ dhānyaṃ nihitaṃ bhr̥tyavr̥ttaye, adhikaṃ api vidhyeta, 7496 6, 4, 77 | dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity 7497 5, 2, 24 | keśa /~pāda /~gulpha /~bhrūbhaṅga /~danta /~oṣṭha /~pr̥ṣṭha /~ 7498 1, 4, 4 | varjayitvā /~he śrīḥ /~he bhrūḥ /~astrī iti kim ? he stri //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7499 6, 3, 61 | na bhavati /~śrīkulam /~bhrūkulam /~kāṇdībhūtam /~vr̥ṣalībhūtam /~ 7500 6, 3, 61 | bhrūkuṃsādīnāṃ tu bhavaty eva /~bhrukuṃsaḥ /~bhrukuṭiḥ /~apara āha /~ 7501 6, 3, 61 | bhavaty eva /~bhrukuṃsaḥ /~bhrukuṭiḥ /~apara āha /~bhrukuṃsādīnām 7502 3, 2, 87 | brahma-bhrūṇa-vr̥treṣu kvip || PS_3,2. 7503 6, 4, 174| parataḥ takārādeśo nipātyate /~bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /~dhīvnaḥ 7504 6, 4, 174| nipātyate /~vāsināyaniḥ /~bhrūṇahan, dhīvan ity etayoḥ ṣyañi 7505 6, 4, 12 | niyamena bādhyate vr̥trahaṇi, bhrūṇahani iti /~katham ? yogavibhāgaḥ 7506 6, 4, 12 | niyamaṃ punar eva vidadhyāt bhrūṇahanīti tathāsya na duṣyet //~śāsmi 7507 6, 4, 12 | bhavaty eva /~vr̥trahāyate /~bhrūṇahāyate /~atha va anuvartamāne ' 7508 1, 4, 5 | śriyām, śrīṇām /~bhruvām, bhrūṇām /~astrī ityeva, striṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7509 4, 1, 125| START JKv_4,1.125:~ bhrūśabdādaptye ḍhak pratyayo bhavati, tatsanniyogena 7510 1, 4, 6 | dhenave /~śriyai, śriye /~bhruvai, bhruve /~astrī ity eva, 7511 6, 3, 68 | striyammanyaḥ /~śriyammanyaḥ /~bhruvammanyaḥ /~ampratyayavac ca ity atideśāt 7512 1, 4, 6 | śriyai, śriye /~bhruvai, bhruve /~astrī ity eva, striyai /~ 7513 3, 4, 54 | akṣinikāṇaṃ jalpati /~bhrūvikṣepaṃ kathayati /~aghruve iti 7514 1, 4, 13 | pratyaye bhūt /~śrya-rtham /~bhrv-artham /~aṅga-pradeśāḥ - 7515 1, 3, 8 | mido ghurac (*3,2.161) - bhuaṅguram /~ṭā-ṅasiṅasām ina-āt-syāḥ (* 7516 3, 4, 117| ktinaḥ sārvadhātukatvād aster bhūbhāvo na bhavati /~liṭ sārvadhātukam - 7517 2, 4, 77 | gāti-sthā-ghu--bhūbhyaḥ sicaḥ parasmaipadeṣu || 7518 7, 1, 73 | cūrṇam /~iko 'ci vyañjane bhūdastu lopaḥ svaraḥ katham /~svaro 7519 4, 2, 9 | grahaṇaṃ 'tadarthe bhūdvāmadevyasya nañsvare //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7520 7, 3, 61 | ca /~bhujyate anena iti bhujaḥ pāṇiḥ /~halaś ca (*3,3.121) 7521 3, 4, 47 | mūlakādi copadaṃśeḥ karma /~bhujeḥ karaṇam /~sarvasminn eva 7522 3, 3, 10 | vrajati /~bhojako vrajati /~bhujikriya-arthaḥ vrajiratropapadam /~ 7523 7, 2, 10 | yajiṃ yujirujisañjimajjatīn bhujiṃ svajiṃ sr̥jimr̥jī viddhyaniṭsvarān //~ 7524 7, 1, 1 | yus (*5,2.123) - ūrṇāyuḥ /~bhujimr̥ṅbhyāṃ yuktyukau - bhujyuḥ, mr̥tyuḥ 7525 3, 4, 26 | kasmāt tr̥tīyā na bhavati ? bhujipratyayena abhihitaḥ kartā, na ca asmin 7526 1, 1, 35 | dīyante, prabhūtaḥ svā na bhujyante /~prabhūtāni dhanāni ity 7527 7, 1, 1 | bhujimr̥ṅbhyāṃ yuktyukau - bhujyuḥ, mr̥tyuḥ iti /~evam ādīnāṃ 7528 2, 1, 60 | tadakr̥taṃ ca kr̥tākr̥tam /~bhuktābhuktam /~pītāpītam /~udatānuditam /~ 7529 2, 2, 24 | vyadhikaraṇānāṃ bhūt, pañcabhir bhuktamasya /~avyayānāṃ ca bahuvrīhir 7530 5, 2, 87 | anena kr̥tapūrvī kaṭam /~bhuktapūrvī odanam /~sup supā iti samāsaṃ 7531 2, 3, 65 | bhūt, kr̥tapūrvī kaṭam /~bhuktapūrvyodanam /~śeṣe iti nivr̥ttam, punaḥ 7532 2, 2, 36 | duḥkhajātaḥ /~kathaṃ kr̥takaṭaḥ, bhuktaudanaḥ ? prāptasya cābādhā vyākhyeyā /~ 7533 2, 3, 7 | vibhaktī bhavataḥ /~adya bhuktavā devadatto dvyahe bhoktā 7534 1, 3, 8 | niṣṭhā (*1,1.26) - bhuktaḥ, bhuktavat /~priya-vaśo vadaḥ khac (* 7535 3, 4, 21 | samāna-kartur̥kayoḥ iti kim ? bhuktavati brāhmaṇe gacchati devadattaḥ /~ 7536 2, 1, 60 | upasaṅhyānam /~kr̥tāpakr̥tam /~bhuktavibhuktam /~pītavipītam /~gatapratyāgatam /~ 7537 4, 2, 14 | yathāvihitaṃ pratyayo bhavati /~bhuktocchiṣṭam uddhr̥tam ucyate, yasya+ 7538 5, 2, 85 | prakr̥tiviśeṣaṇam /~śrāddhaśabdād bhuktopādhikād anena ity asminn arthe iniṭhanau 7539 2, 1, 72 | snātvākālakaḥ /~pītvāsthirakaḥ /~bhuktvāsuhitaḥ /~proṣyapāpīyān /~utpatyapākalā /~ 7540 3, 4, 21 | dvivacanamatantram /~snātvā pītvā bhukvā vrajati /~samāna-kartur̥kayoḥ 7541 4, 1, 173| madrakārā yugandharāḥ /~bhuliṅgāḥ śaradaṇḍāś ca sālvāvayavasañjñitāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7542 6, 4, 158| ādeśo bhavati /~ [#767]~ bhūmā /~bhūyān /~bahuśabdaḥ pr̥thvādiṣu 7543 7, 4, 77 | ikārādeśo bhavati ślau /~iyarti bhūmam /~piparti somam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7544 5, 2, 94 | karaṇād viṣayaniyamaḥ /~bhūmanindāpraśaṃsāsu nityayoge 'tiśāyane /~saṃsarge ' 7545 4, 4, 32 | bādarikaḥ /~śyāmākikaḥ /~bhūmau patitasyaikaikasya kaṇasyopādānamuñchaḥ /~ 7546 3, 4, 37 | vediṃ hanti /~pādaghātaṃ bhūmiṃ hanti /~hiṃsa-arthānāṃ ca 7547 6, 3, 9 | nadīkukkuṭikā /~bhūmyāṃ pāśāḥ bhūmipāśāḥ /~sañjñāyām iti kim ? akṣaśauṇḍaḥ /~ 7548 6, 3, 18 | pūrvahṇaśayaḥ /~haladantāt ity eva, bhūmiśayaḥ /~apo yoniyanmatusu saptamyā 7549 5, 4, 61 | niṣpatraṃ vr̥kṣatalaṃ karoti bhūmiśodhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7550 8, 3, 97 | āmbaṣthaḥ /~goṣṭhaḥ /~bhūmiṣṭhaḥ /~savyeṣṭhaḥ /~apaṣṭhaḥ /~ 7551 5, 4, 45 | pratipattyarthaḥ, jihīter bhūt, bhūmita ujjihīte, bhūmer ujjihīte /~ 7552 5, 2, 94 | matubādayaḥ //~ [#520]~ bhūmni tāvat - gomān /~nindāyām - 7553 6, 3, 9 | kukkuṭikā nadīkukkuṭikā /~bhūmyāṃ pāśāḥ bhūmipāśāḥ /~sañjñāyām 7554 1, 3, 66 | bhuñjate /~anavane iti kim ? bhunakty enam agnir āhitaḥ /~anavana 7555 3, 3, 158| kartr̥keṣu iti kim ? devadattam bhuñjānam icchati yajñadattaḥ /~iha 7556 2, 3, 36 | saptamī vaktavyā /~r̥ddheṣu bhuñjāneṣu daridrā āsate /~brāhmaṇeṣu 7557 3, 3, 159| dhātoḥ liṅ pratyayo bhavati /~bhuñjīya iti icchati /~adhīyīyeti 7558 8, 2, 104| gamayati iti /~svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati /~ 7559 8, 3, 43 | kasmāccatuskapāle /~ṣatvaṃ vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //~ 7560 6, 2, 19 | prāptaḥ svaraḥ pratiṣidhyate /~bhūpatiḥ /~vākpatiḥ /~citpatiḥ /~ 7561 1, 1, 45 | api asteḥ sthāne prasaṅge bhūr bhavati /~bhavitā /~bhavitum /~ 7562 6, 4, 159| yiḍāgamo bhavati, bahoś ca bhūrādeśo bhavati /~bhūyiṣṭhaḥ /~lopāpavādo 7563 3, 1, 27 | iṣudha /~caraṇa /~curaṇa /~bhuraṇa /~turaṇa /~gadgada /~elā /~ 7564 4, 1, 112| jambha /~muni /~sandhi /~bhūri /~kuṭhāra /~anabhimlāna /~ 7565 3, 2, 74 | sudhīvā /~supīvā /~vanip - bhūridāvā /~ghr̥tapāvā /~vic khalv 7566 8, 2, 17 | bhūridāvnastuḍ vaktavyaḥ /~bhūridāvattaraḥ /~īd rathinaḥ /~rathinaḥ 7567 8, 2, 17 | supathintaraḥ /~dasyuhantamaḥ /~bhūridāvnastuḍ vaktavyaḥ /~bhūridāvattaraḥ /~ 7568 5, 4, 42 | paryāyebhyo 'pi bhavati /~bhūriśo dadāti /~stokaśo dadāti /~ 7569 1, 1, 23 | nāsti, saṅkhyā-vācinor eva /~bhūryādīnāṃ nivr̥tty-arthaṃ saṅkhyā- 7570 2, 4, 31 | aṅkuśa /~timira /~āśrama /~bhūṣaṇa /~ilvasa /~mukula /~vasanta /~ 7571 3, 2, 151| krodhanaḥ /~roṣaṇaḥ /~maṇḍanaḥ /~bhūṣaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7572 4, 2, 57 | praharaṇam iti kim ? mālā bhūṣaṇam asyāṃ krīḍāyām /~krīḍāyām 7573 6, 1, 137| sam pari upa ity etebhyaḥ bhuṣaṇārthe karotau parataḥ suṭ kāt 7574 3, 2, 151| 2.151:~ krudhakope, maḍi bhūṣāyām ity etad arthebhyaḥ ca dhatubhyo 7575 3, 2, 129| katīha muṇḍayamānāḥ /~katīha bhūṣayamāṇāḥ /~vayovacane - katīha kavacaṃ 7576 1, 4, 65 | aparigrahe iti kim ? antarhatvā bhūṣikām śyeno gataḥ /~parigr̥hya 7577 6, 4, 85 | na bhūsudhiyoḥ || PS_6,4.85 ||~ _____START 7578 6, 2, 20 | rañjeḥ kyun iti vartamāne bhusūdhūbhrāsjibhyaś chandasi iti kyunpratyayānto 7579 7, 4, 65 | naitad asti prayojanam, atra bhūsuvostiṅi (*7,3.88) iti guṇābhāvaḥ 7580 3, 4, 1 | āsīt / agniṣṭomayājī iti bhūtakālaḥ, janitā iti bhaviṣyatkālaḥ / 7581 8, 1, 42 | sma purā adhīyate /~atra bhūtakālaviprakarṣaṃ purāśabdo dyotayati /~ūrṇayā 7582 6, 2, 126| dadhikaṭukam /~udaśvitkaṭukam /~bhūtakāṇḍam /~prajākāṇḍam /~celāadisādr̥śyena 7583 6, 4, 11 | vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho 7584 3, 3, 167| na bhavati, kālaḥ pacati bhūtāni iti ? praiṣādi-grahaṇam 7585 7, 1, 80 | antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe adatī, ghnatī ity evam 7586 5, 3, 54 | pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ pratyayārthasya viśeṣaṇaṃ, 7587 5, 3, 53 | vigr̥hya supsupeti samāsaḥ /~bhūtapūrvaśabdo 'tikrāntakālavacanaḥ /~prakr̥tiviśeṣaṇaṃ 7588 7, 4, 85 | tetimyate /~taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivr̥ttyartham, 7589 5, 3, 53 | prakr̥tiviśeṣaṇaṃ ca+eat /~bhūtapūrvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt 7590 6, 2, 22 | 22:~ pūrvaśade uttarapade bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ 7591 8, 3, 21 | samprasāraṇe kr̥te uñiti bhūtapūrveṇa ñakāreṇa śakyate pratipattum 7592 5, 3, 54 | prakr̥tyarthaviśeṣaṇam /~devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, devadattacaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7593 5, 2, 18 | viśeṣaṇam /~goṣṭha-śabdād bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /~ 7594 6, 2, 91 | nādyudāttāni bhavanti /~bhūtārmam /~adhikārmam /~sañjīvārmam /~ 7595 3, 3, 2 | pūrvatra vartamāna-adhikārād bhūtārtham idaṃ vacanam /~bhūte kāle 7596 3, 2, 120| parokṣe iti nivr̥ttam /~bhūtasāmānye vidhirayam /~nanu-śabde 7597 3, 3, 163| abhyanujñānam atisargaḥ /~nimitta-bhūtasya kālasya avasaraḥ prāpta- 7598 3, 4, 71 | ādikarma, tasminn ādikarmaṇi bhūtatvena vivakṣite yaḥ kto vihitaḥ, 7599 3, 3, 132| āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ bhūtavat pratyayā bhavanti, cakārād 7600 1, 4, 90 | bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya- 7601 1, 2, 11 | kitau bhavataḥ /~bhitsīṣṭa, bhutsīṣṭa /~sici khalvapi--abhitta, 7602 8, 1, 74 | viśeṣavacanagrahaṇaṃ vispaṣṭārtham /~bhuvacanam iti kim ? māṇavaka jaṭilaka /~ 7603 1, 3, 1 | bhūvādayo dhātavaḥ || PS_1,3.1 ||~ _____ 7604 7, 2, 23 | pratijñānam /~ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /~ghuṣir viśabdane 7605 6, 2, 20 | bhūvanam || PS_6,2.20 ||~ _____START 7606 6, 2, 20 | ādyudātto vyutpāditaḥ /~kathaṃ bhuvanapatirādityaḥ iti ? uṇādayo bahulam (* 7607 1, 4, 64 | iti viśeṣanam upādīyate /~bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño 7608 5, 2, 95 | anyanivr̥ttyartham, anye matvarthīyā bhūvann iti /~kathaṃ rūpiṇī kanyā, 7609 8, 2, 71 | bhuva ity antarikṣam, bhuvarityantarikṣam /~mahāvyāhr̥teḥ iti kim ? 7610 3, 1, 12 | prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo 7611 5, 4, 116| pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /~ 7612 2, 2, 36 | JKv_2,2.36:~ niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~ 7613 3, 1, 12 | bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || 7614 3, 4, 63 | pratyayau bhavataḥ /~tūṣṇīṃ-bhūya gataḥ, tūṣṇīṃ bhūtvā, tūṣṇīṃ- 7615 7, 1, 72 | num bhavati /~śreyāṃsi /~bhūyāṃsi /~kurvanti /~kr̥ṣanti brāhmaṇakulāni /~ 7616 5, 2, 47 | bhāgo nimānamasya iti /~bhūyasaḥ iti ca pratyayārthāt prakr̥tyarthasya 7617 5, 2, 47 | udaśvitaḥ iti /~ [#510]~ bhūyasaś ca vācikāyāḥ saṅkhyāyāḥ 7618 3, 3, 127| iha bhūt, svāḍhyena bhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7619 8, 1, 27 | avacakṣaṇa /~svādhyāya /~bhūyiṣtha /~ nāma /~nāma ity etad 7620 6, 4, 159| bahoś ca bhūrādeśo bhavati /~bhūyiṣṭhaḥ /~lopāpavādo yiḍāgamaḥ, 7621 1, 3, 29 | gati-prāpaṇayoḥ iti bhvādau, sr̥ gatau iti juhoty- 7622 3, 1, 55 | divādyantargaṇo gr̥hyate, na bhvādi-kryādy-antargaṇaḥ /~puṣa - 7623 3, 2, 39 | dāhe curādiḥ, tapasantāpe bhvādiḥ, dvayor api grahaṇam /~dviṣantaṃ 7624 5, 4, 58 | anyatra /~punaḥ kr̥ñgrahaṇam bhvastyor nivr̥ttyartham /~dvitīyākaroti /~ 7625 2, 3, 45 | tr̥tīyā-saptamyau vibhaktī bhvataḥ /~puṣyeṇa pāyasamaśnīyāt, 7626 6, 1, 26 | vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||~ _____ 7627 3, 2, 154| vr̥ṣa-hana-kama-gama-śr̥̄bhya ukañ || PS_3,2.154 ||~ _____ 7628 6, 1, 192| dadhanat /~daridrāti /~jāgati /~bhyādīnām iti kim ? dadāti /~piti 7629 7, 1, 30 | dīyate /~asmabhyaṃ dīyate /~bhyamādeśe kr̥te śeṣelope ca bahuvacane 7630 2, 3, 62 | ṅkte tasyai kāṇaḥ /~ 'bhyaṅkte tasyai duścarmā /~ keśān 7631 6, 1, 13 | dīrghatvam /~ṣyaṅaḥ iti im ? bhyāputraḥ /~kṣatriyāputraḥ /~putrapatyoḥ 7632 7, 4, 91 | r̥dupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, 7633 6, 1, 4 | tayor yaḥ pūrvo 'vayavaḥ so 'bhyāsasañjño bhavati /~papāca /~pipakṣati /~ 7634 1, 3, 71 | mithyopapadāt kr̥ño 'bhyāse || PS_1,3.71 ||~ _____START 7635 3, 4, 111| iti /~yāntu /~vāntu /~sija-bhyasta-vidibhyaś ca (*3,4.109) 7636 6, 1, 190| ca lasārvadhātuke parato 'bhyastānām ādir udātto bhavati /~anajādyartha 7637 3, 2, 178| juhūḥ /~ [#250]~ dr̥̄ bhye ity asya hrasvaś ca dve 7638 6, 1, 83 | bhyyapravayye ca cchandasi || PS_6,1.83 ||~ _____ 7639 1, 3, 4 | upacattām, apacatam /~bibhaktau iti kim ? aco yat (*3,1. 7640 2, 1, 6 | saptamy-arthe yadavyayaṃ tad bibhaktivacanam /~samīpavacane -- kumbhasya 7641 3, 1, 39 | jihrayāñ cakāra, jihrāya /~bibharāñ cakāra, babhāra /~juhavāñ 7642 7, 2, 49 | bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati /~dambhu - 7643 7, 2, 49 | bibhrakṣati, bibharjjiṣati, bibharkṣati /~dambhu - didambhiṣati, 7644 7, 4, 65 | bhāṣāyām /~bharibhrat iti - bibharteḥ yaṅlugantasya śatari bhr̥ñām 7645 3, 1, 6 | dīrghādeśo bhavati /~mīmāṃsate /~bībhatsate /~dīdāṃsate /~śīśāṃsate /~ 7646 7, 4, 80 | pipaviṣate /~pipāvayiṣati /~bibhāvayiṣati /~yaṇyapare - yiyaviṣati /~ 7647 3, 1, 39 | tat ? dvitvam ittvaṃ ca /~bibhāyāñ cakāra, vibhāya /~jihrayāñ 7648 7, 2, 61 | acaḥ iti kim ? bhettā - bibheditha /~tāsvat iti kim ? lūtvā - 7649 7, 2, 13 | nye seṭaḥ iti /~bibhidiva, bibhidima /~luluviva, luluvima /~anudāttopadeśānām 7650 7, 2, 13 | aniṭaḥ, tato 'nye seṭaḥ iti /~bibhidiva, bibhidima /~luluviva, luluvima /~ 7651 1, 2, 5 | kid bhavati /~bidhidatuḥ /~bibhiduḥ /~cicchidatuḥ /~cicchiduḥ /~ 7652 7, 2, 67 | vasāviḍāgamo bhavati na anayeṣām /~bibhidvān /~cicchidvān /~babhūvān /~ 7653 4, 3, 154| nīladāru /~rohitaka /~bibhītaka /~pītadāsa /~tīvradāru /~ 7654 7, 2, 49 | ardidhiṣati, īrtsati /~bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, 7655 7, 2, 49 | bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati /~ 7656 6, 4, 112| vānti /~ātaḥ iti kim ? bibhrati /~kṅiti ity eva, alunāt /~ 7657 7, 4, 28 | asārvadhātuke ity eva, bibhr̥yāt /~yi ity eva, kr̥ṣīṣṭa /~ 7658 3, 4, 111| jher jus loṭo na bhavati /~bibhyatu /~jāgratu /~vidantu /~jusbhāvamātraṃ 7659 5, 2, 32 | nāsikāyā nate 'bhidheye biḍac birīsac ity etau pratyayau 7660 4, 1, 102| śaradvac-chunaka-śabdau bidādī /~tābhyām año 'pavādaḥ phak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7661 6, 4, 174| atha kimarthaṃ mitrayuśabdo bidādiṣv eva na paṭhyate, tatrāñi 7662 6, 2, 72 | go-biḍāla-siṃha-saindhaveṣu upamāne || 7663 4, 3, 166| navamallikā jātiḥ /~bidāryāḥ mūlaṃ bidārī /~aṃśumatī /~br̥hatī /~na 7664 4, 3, 166| mallikā /~navamallikā jātiḥ /~bidāryāḥ mūlaṃ bidārī /~aṃśumatī /~ 7665 1, 2, 5 | pratyayaḥ apit kid bhavati /~bidhidatuḥ /~bibhiduḥ /~cicchidatuḥ /~ 7666 4, 1, 64 | pūrveṇa aprāptaḥ pratyayo bidhīyate /~odanapādī /~śaṅkukarṇī /~ 7667 8, 2, 23 | ity atra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo 7668 4, 2, 80 | nyagrodha /~itkaṭa /~garta /~bīja /~aśvattha /~balvaja /~parivāpa /~ 7669 5, 4, 58 | pratilomaṃ kr̥ṣati ity arthaḥ /~bījākaroti /~saha bījena vilehanaṃ 7670 3, 2, 171| jaghnirvr̥tra /~jajñi bijam /~atha kimarthaṃ kittvam, 7671 6, 2, 65 | vaḍavāyāḥ ayaṃ vāḍavaḥ /~tasya bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ 7672 3, 3, 88 | pāke - paktrimam /~ḍuvap bījasantāne - uptrimam /~ḍukr̥ñ - kr̥trimam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7673 4, 2, 80 | gaḍika /~śukra /~vigra /~bījavāpin /~śvan /~arjuna /~ajira /~ 7674 5, 4, 58 | arthaḥ /~bījākaroti /~saha bījena vilehanaṃ karoti ity arthaḥ /~ 7675 6, 2, 102| śālā ity etāni pūrvapadāni bilaśabde uttarapade antodāttāni bhavanti /~ 7676 5, 4, 103| manuṣyacchandasam /~anasantāt iti kim ? bilvādāru juhoti /~napuṃsakāt iti 7677 4, 3, 136| pāṭalī /~karkandhū /~kuṭīra /~bilvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7678 4, 3, 148| bhavati puroḍaśe vikāre /~bilvādyaṇo 'pavādaḥ /~vrīhimayaḥ puroḍāśaḥ /~ 7679 6, 2, 97 | bilvasaptarātraḥ /~bilvaśatasya bilvahomasya saptarātraḥ bilvasaptarātraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7680 6, 4, 153| bilvaka-ādibhyaś chasya luk || PS_ 7681 6, 4, 153| 2.91) iti kr̥takugāgamā bilvakādayo bhavanti /~tebhyaḥ uttarasya 7682 2, 1, 44 | vanekiṃśukāḥ /~vane - bilvakāḥ /~kūpepiśācakāḥ /~haladantāt 7683 6, 4, 153| bhavati /~bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /~ 7684 6, 2, 97 | kim ? bilvasaptarātraḥ /~bilvaśatasya bilvahomasya saptarātraḥ 7685 4, 3, 136| yathāyogam añmayaṭor apavādaḥ /~bilvasya vikāro 'vayavo bailvaḥ /~ 7686 4, 3, 151| na+uttvad-vardhra-bilvāt || PS_4,3.151 ||~ _____ 7687 6, 1, 94 | sthūlautuḥ, sthūlotuḥ /~bimbauṣṭhī, bimboṣṭhī /~samāse iti 7688 6, 1, 94 | sthūlotuḥ /~bimbauṣṭhī, bimboṣṭhī /~samāse iti kim ? tiṣṭha 7689 5, 2, 32 | nāsikāyā nate 'bhidheye biḍac birīsac ity etau pratyayau bhavataḥ /~ 7690 1, 4, 13 | nyaviśata /~vyakrīṇīta /~ner biśaḥ (*1,3.17) ity upasargād 7691 3, 2, 67 | indo nr̥ṣā asi /~khana - bisakhāḥ /~kūpakhāḥ /~krama - dadhikrāḥ /~ 7692 8, 3, 108| saṃvatsare /~kiṃsaṃkiṃsam /~bisaṃbisam /~musalaṃmusalam /~gosanimaśvasanim /~ 7693 4, 2, 86 | anadyartha ārambhaḥ /~madhumān /~bisavān /~madhu /~bisa /~sthāṇu /~ 7694 5, 1, 31 | bistāc ca || PS_5,1.31 ||~ _____ 7695 4, 1, 22 | krītā dviśatā /~triśatā /~bistādibhyaḥ - dvibastā /~tribastā /~ 7696 5, 1, 31 | anukr̥ṣyate /~dvi-tri-pūrvād bistāntād dvigoḥ parasya ārhīya-pratyayasya 7697 7, 4, 65 | guṇapratiṣedho na bhavati iti /~bobhoti, bobhavīti /~tetikte - tijeḥ


bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL