Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
7698 7, 4, 73 | liṭi ity eva, bubhūṣati /~bobhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7699 8, 2, 40 | alīḍhāḥ /~budha - boddhā /~boddhum /~boddhavyam /~abuddha /~ 7700 4, 1, 107| kapi-bodhād āṅgirase || PS_4,1.107 ||~ _____ 7701 7, 2, 10 | buddhisidhyor iḍ bhavaty eva /~bodhitā /~sidhitā /~niṣṭhāyāmāpi 7702 1, 1, 45 | eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na bāhyo ' 7703 1, 4, 34 | jñīpsyamānaḥ jñapayitum iṣyamaṇaḥ, bodhyitum abhipretaḥ /~devadattāya 7704 3, 3, 158| viṣṭi bhoktum /~vāñchati boktum /~samāna-kartr̥keṣu iti 7705 4, 1, 98 | 112) iti yāvat /~kuñja /~bradhna /~śaṅkha /~bhasman /~gaṇa /~ 7706 5, 3, 113| vrīhimatī /~kauñjāyanī /~brādhnāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7707 7, 3, 112| āḍāgamo bhavati /~kumāryai /~brāhamabandhvai /~kumāryāḥ /~brahmabandhvāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7708 6, 2, 1 | brahmacāripariskandaḥ /~brahamacāriśabdaḥ kr̥duttarapadaprakr̥tisvareṇa 7709 5, 1, 94 | tad bhavati /~māso 'sya brahamacaryasay māsikaṃ brahamacaryam /~ 7710 5, 3, 116| kauṣṭakīyaḥ /~jālamānīyaḥ /~brahamaguptīyaḥ /~jānakīyaḥ /~dāmanī /~aulapi /~ 7711 3, 1, 108| bhavati, takāraś cāntādeśaḥ /~brahamahatyā /~aśvahatyā /~supi ity eva, 7712 6, 1, 88 | bhavati /~ādguṇasya apavādaḥ /~brahamaiḍakā /~khaṭvaiḍakā /~brahmaitikāyanaḥ /~ 7713 4, 1, 73 | ṇantāḥ /~kāmaṇḍaleya /~brāhamakr̥teya /~āniceya /~ānidheya /~āśokeya /~ 7714 6, 1, 223| 650]~ rājapuruṣaḥ /~brahamaṇakambalaḥ /~kanyāsvanaḥ /~paṭahaśabdaḥ /~ 7715 5, 1, 62 | adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni brāhmaṇāni /~cātvāriṃśāni 7716 2, 4, 25 | vibhāṣā /~brāhmaṇasenam, brāhamaṇasenā /~yavasuram, yavasurā /~ 7717 2, 2, 11 | brāhmaṇasya hr̥tvā /~tavya - brāhamaṇasya kartavyam /~tavyatā sānubandhakena 7718 4, 1, 44 | utaḥ iti kim ? śuciriyaṃ brāhamaṇī /~guṇavacanāt iti kim ? 7719 6, 3, 26 | grahaṇaṃ bhavati /~tena brahamaprajāpatī, śivavaiśravaṇau ity evam 7720 5, 4, 103| anasantānnapuṃsakācchandasi vāvacanam /~brahamasāma, brahamasāmam /~devacchandaḥ, 7721 5, 4, 103| vāvacanam /~brahamasāma, brahamasāmam /~devacchandaḥ, devacchandasam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7722 3, 1, 123| brahmaṇyupapade vader ṇyat /~brahamavādyam /~bhavateḥ stauteś ca ṇyat, 7723 3, 1, 107| anuvartate /~brahma-bhūyaṃ gataḥ brahaṃtvaṃ gataḥ /~deva-bhūyaṃ, devatvaṃ 7724 6, 3, 34 | yatnaḥ /~anūṅa iti kim ? brahmabandhūbhāryaḥ /~samānādhikaraṇe iti kim ? 7725 7, 1, 54 | śārṅgaravīṇām /~lakṣṃīṇām /~brahmabandhūnām /~vīrabandhūnām /~ābantāt 7726 6, 3, 61 | grāmaṇiputraḥ grāmaṇīputraḥ /~brahmabandhuputraḥ, brahyabandhūputraḥ /~ikaḥ 7727 6, 3, 42 | khaṭvāvr̥ndārikā /~anūg ity eva, brahmabandhūvr̥ndārikā /~ [#710]~ kukkuṭyādīnāmaṇḍādiṣu 7728 6, 1, 175| vibhaktir na+udāttā bhavati /~brahmabandhvā /~brahmabandhve /~vīrabandhvā /~ 7729 7, 3, 116| bhavati /~kumāryām /~gauryām /~brahmabandhvām /~dhībandhvām /~āpaḥ - khaṭvāyām /~ 7730 6, 1, 105| kumāryau /~kumāryaḥ /~brahmabandhvau /~brahmabandhvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7731 6, 1, 175| bhavati /~brahmabandhvā /~brahmabandhve /~vīrabandhvā /~vīrabandhve /~ 7732 6, 1, 67 | apr̥ktasya lopo bhavati /~brahmabhrūṇavr̥treṣu kvip (*6,2.87) /~brahmahā /~ 7733 6, 2, 1 | vartate tena ādyudāttaḥ /~brahmacāripariskandaḥ /~brahamacāriśabdaḥ kr̥duttarapadaprakr̥tisvareṇa 7734 5, 1, 94 | brahmacaryaṃ ced gamyate /~māsaṃ brahmacaryamasya māsikaḥ brahmacārī /~ārdhamāsikaḥ /~ 7735 5, 2, 78 | grāmaṇīḥ eṣām devadattakāḥ /~brahmadattakāḥ /~grāmaṇīḥ iti kim ? devadattaḥ 7736 3, 2, 87 | ca atra niyama iṣyate /~brahmādiṣv eva hanteḥ, na anyasminnaupapade, 7737 5, 3, 116| krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ //~iti /~dāmanyādibhyas 7738 6, 4, 171| yogavibhāgo 'tra kriyate /~brāhmaḥ ity etad apatyādhikāre ' 7739 6, 1, 86 | 619]~ samprasāraṇe - brahmahūṣu /~samprasāraṇapūrvatvasya 7740 6, 1, 88 | brahamaiḍakā /~khaṭvaiḍakā /~brahmaitikāyanaḥ /~khaṭvaitikāyanaḥ /~brahmaudanaḥ /~ 7741 4, 1, 123| bhavati /~śubhra /~viṣṭapura /~brahmakr̥ta /~śatadvāra /~śatāvara /~ 7742 6, 2, 69 | kṣepaḥ /~vāśābrāhmakr̥teyaḥ /~brahmakr̥taśadaḥ śubhrādisu paṭhyate /~gotra /~ 7743 6, 4, 171| garbhaḥ /~brāhmamastram /~brāhmaṃ haviḥ /~tataḥ ajātau /~apatye 7744 6, 4, 171| nipātyate /~brāhmo garbhaḥ /~brāhmamastram /~brāhmaṃ haviḥ /~tataḥ 7745 6, 2, 165| udātto bhavati /~devamitraḥ /~brahmamitraḥ /~vr̥kājinaḥ /~kūlājinaḥ /~ 7746 6, 4, 1 | plakṣaiḥ /~aṅgasya iti kim ? brāhmaṇabhissā /~odanabhissiṭā /~aṅgādhikāraḥ 7747 6, 3, 2 | brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti /~r̥tvigviśeṣasya rūḍhiriyam /~ 7748 6, 3, 2 | aikasvaryaṃ ca bhavati /~brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam /~ 7749 5, 1, 135| acchāvādīyam /~mitrāvaruṇīyam /~brāhmaṇācchaṃsīyam /~āgnīdhrīyam /~pratiprasthītriyam /~ 7750 6, 2, 16 | tadatiśayapratipattyartham /~brāhmaṇachātraśabdau pratyayasvareṇa antodātau /~ 7751 7, 1, 39 | iti prāpte /~āt - na tād brāhmaṇād nindāmi /~tān brāhmaṇān 7752 6, 3, 2 | upasaṅkhyānaṃ kartavyam /~brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī 7753 5, 2, 134| brahmacāriṇi iti kim ? varṇavān /~brāhmaṇādayastrayo varṇā varṇinaḥ ucyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7754 5, 2, 132| niyamyate /~brahmaṇānāṃ dharmo brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /~ 7755 5, 2, 132| brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /~brāhmaṇaśīlī /~brāhmaṇavarṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7756 5, 4, 55 | kriyate tadātrā pratyayaḥ /~brāhmaṇādhīnaṃ deyaṃ karoti brāhmaṇasātkaroti /~ 7757 5, 1, 124| guṇavacanāḥ /~guṇavacanedhyo brāhmaṇādibhyaś ca tasya iti ṣaṣthīsamarthebhyaḥ 7758 5, 1, 124| ca /~cāturvaidyam /~iti brāhmaṇādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7759 2, 4, 58 | anena vihitasya, idaṃ tu brāhmaṇagotram, kurv-ādibhyo ṇyaḥ (*4,1. 7760 5, 4, 9 | ucyate /~bandhuni iti kim ? brāhmaṇajātiḥ śobhanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7761 3, 2, 101| uktaṃ, jātav api dr̥śyate /~brāhmaṇajo dharmaḥ /~kṣatriyajaṃ yuddham /~ 7762 5, 2, 71 | ayudhajīvino brāhmaṇāḥ santi tatra brāhmaṇakaḥ iti sañjñā /~alpānnā yavāgūḥ 7763 2, 2, 8 | rājñaḥ puruṣaḥ rājapuruṣaḥ /~brāhmaṇakambalaḥ /~kr̥dyogā ca ṣaṣṭhī samasyata 7764 5, 2, 71 | pratyayāntau sañjñāyām viṣaye /~brāhmaṇako deśaḥ /~uṣṇikā yavāgūḥ /~ 7765 2, 2, 34 | varṇānāmānupūrvyeṇa pūrvanipātaḥ /~brāhmaṇakṣatriyaviṭśūdrāḥ /~samānākṣarāṇām ity atra 7766 5, 4, 76 | samāsaḥ /~adarśanāt iti kim ? brāhmaṇākṣi /~kathaṃ kabarākṣam, gavākṣam 7767 7, 1, 74 | aci ity eva, grāmaṇibhyāṃ brāhmaṇakulābhyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7768 6, 2, 123| tatpuruṣe iti kim ? dr̥ḍhaśālaṃ brāhmaṇakulas /~śālāyām iti kim ? brāhmaṇasenam 7769 5, 4, 9 | vyajyate tadbandhu dravyam /~brāhmaṇamātīyaḥ, kṣatriyajātīyaḥ, vaiśyajātīyaḥ 7770 6, 2, 116| amr̥taḥ /~nañaḥ iti kim ? brāhmaṇamitraḥ /~jarādayaḥ iti kim ? aśatruḥ, 7771 3, 2, 78 | śītabhojī /~ajātau iti kim ? brāhmaṇānāmantrayitā /~tāchhīlye iti kim ? uṣṇaṃ 7772 5, 1, 62 | brāhmaṇāni /~kānicid eva brāhmaṇāny ucyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7773 5, 1, 59 | kramasamniveśe 'pi vartate, brāhmaṇapaṅktiḥ, papīlikāpaṅktiḥ iti /~na 7774 6, 2, 151| brāhmaṇayājakaḥ /~kṣatriyayājakaḥ /~brāhmaṇapūjakaḥ /~kṣatriyapūjakaḥ /~yājakādayo 7775 5, 3, 114| tadvācinaḥ prātipadikāt brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /~ 7776 6, 2, 130| uttarapadam ādyudāttaṃ bhavati /~brāhmaṇarājyam /~kṣatriyarājyam /~akarmadhāraye 7777 2, 1, 36 | brāhmaṇārthaṃ payaḥ /~brāhmaṇārthā yavāgūḥ /~bali - kuberāya 7778 2, 1, 36 | sarvaliṅgatā ca vaktavyā /~brāhmaṇārthaṃ payaḥ /~brāhmaṇārthā yavāgūḥ /~ 7779 3, 3, 140| caṅkramyamāṇaḥ, aparaś ca dvijo brāhmaṇārthī, yadi sa tena dr̥ṣṭo 'bhaviṣyat, 7780 6, 2, 98 | napuṃsakam iti kim ? rājasabhā /~brāhmaṇasabhā /~sabhāyāṃ pratipadoktaṃ 7781 5, 4, 54 | rājasātsampadyate /~brāhmaṇasatkaroti /~brāhmaṇasādbhavati /~brāhmaṇasātsyāt /~brāhmaṇasātsampadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7782 7, 1, 50 | bhavati chandasi viṣaye /~brāhmaṇāsaḥ pitaraḥ somyāsaḥ /~brāhmaṇāḥ 7783 5, 4, 91 | rājñaḥ sakhā rājasakhaḥ /~brāhmaṇasakhaḥ /~iha kasmān na bhavati, 7784 6, 2, 123| brāhmaṇasenam napuṃsake iti kim ? brāhmaṇaśālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7785 6, 2, 123| uttarapadam ādyudāttaṃ bhavati /~brāhmanaśālam /~kṣatriyaśālam /~vibhāṣā 7786 6, 1, 223| nadīghoṣaḥ /~rājapr̥ṣat /~brāhmaṇasamit /~svaravidhau vyañjanamavidyamānavat 7787 6, 2, 151| brāhmaṇaśayanam /~āsana - rājāsanam /~brāhmaṇāsanam /~sthāna - gosthānam /~aśvasthānam /~ 7788 5, 4, 54 | brāhmaṇasādbhavati /~brāhmaṇasātsyāt /~brāhmaṇasātsampadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7789 5, 4, 54 | brāhmaṇasatkaroti /~brāhmaṇasādbhavati /~brāhmaṇasātsyāt /~brāhmaṇasātsampadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7790 6, 2, 151| śayana - rājaśayanam /~brāhmaṇaśayanam /~āsana - rājāsanam /~brāhmaṇāsanam /~ 7791 2, 4, 19 | 2,4.25) /~brāhmaṇasenam, brāhmaṇasenā /~tatpuruṣaḥ iti kim ? dr̥ḍhaseno 7792 5, 2, 132| asti iti brāhmaṇadharmī /~brāhmaṇaśīlī /~brāhmaṇavarṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7793 6, 2, 16 | prakr̥tisvaraṃ bhavati /~brāhmaṇasukhaṃ pāyasam /~chātrapriyo 'nadhyāyaḥ /~ 7794 4, 1, 3 | vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /~strītvaṃ ca pratyaya-arthaḥ /~ 7795 5, 4, 9 | bandhuśabdena dravyam ucyate /~yena brāhmaṇatvādijātir vyajyate tadbandhu dravyam /~ 7796 1, 4, 22 | ekatve ekavacanaṃ bhavati /~brāhmaṇau paṭhataḥ /~brāhmaṇaḥ paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7797 5, 2, 132| brāhmaṇadharmī /~brāhmaṇaśīlī /~brāhmaṇavarṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7798 4, 1, 99 | aja /~amuṣya /~kr̥ṣṇaraṇau brāhmaṇavāsiṣṭhayoḥ /~amitra /~ligu /~citra /~ 7799 2, 3, 60 | START JKv_2,3.60:~ brāhmaṇaviṣaye prayoge divas tadarthasya 7800 4, 2, 66 | yāvatā chanda eva tad ? brāhmaṇaviśeṣa-pratipatty-artham /~iha 7801 2, 3, 16 | svasti gobhyo bhūyāt /~svasti brāhmaṇebhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7802 6, 3, 86 | brahamacārī /~samānaḥ tasya+eva brahmaṇeḥ samānatvad ity ayam artho 7803 2, 3, 36 | r̥ddheṣvāsīneṣu daridrā bhuñjate /~brāhmaṇeṣv āsīneṣu vr̥ṣalās tarānti /~ 7804 6, 3, 43 | brāhmaṇicelī /~bruva - brāhmaṇibruvā /~gotra - brāhmaṇigotrā /~ 7805 6, 3, 43 | brāhmaṇikalpā /~celaṭ - brāhmaṇicelī /~bruva - brāhmaṇibruvā /~ 7806 6, 3, 43 | brāhmaṇibruvā /~gotra - brāhmaṇigotrā /~mata - brāhmaṇimatā /~ 7807 6, 3, 43 | brāhmaṇimatā /~hata - brāhmaṇihatā /~gharūpakalpāḥ pratyayāścelaḍādīny 7808 4, 3, 72 | pāñcahotr̥kaḥ /~brāhmaṇa - brāhmaṇikaḥ /~r̥k - ārcikaḥ /~prathama - 7809 6, 3, 43 | brāhmanṇirūpā /~kalpa - brāhmaṇikalpā /~celaṭ - brāhmaṇicelī /~ 7810 6, 3, 43 | brāhmaṇigotrā /~mata - brāhmaṇimatā /~hata - brāhmaṇihatā /~ 7811 6, 3, 22 | vr̥ṣalīputraḥ /~ākrośe ity eva, brāhmaṇīputraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7812 4, 2, 66 | yājñavalkyena proktāni brāhmanṇāni yājñavalkyāni /~saulabhāni /~ 7813 6, 3, 43 | brāhmaṇitamā /~rūpa - brāhmanṇirūpā /~kalpa - brāhmaṇikalpā /~ 7814 1, 2, 38 | anudātto vidhīyate /~deva-brahmaṇoḥ svaritasya anudātta ādeśo 7815 1, 2, 38 | deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||~ _____ 7816 5, 4, 105| mahābrahmā /~brahmaṇaparyāyo brahmanśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7817 5, 4, 104| START JKv_5,4.104:~ brahmanśabdānatāt tatpuruṣāṭ ṭac pratyayo 7818 6, 1, 174| halpūrvāt iti kim ? bahutitavā brāhmaṇyā /~nakāragrahaṇaṃ kartavyam /~ 7819 8, 1, 12 | vaktavyaḥ /~anyo 'nyāmime brāhmaṇyau bhojayataḥ /~anyonyaṃ bhojayataḥ /~ 7820 7, 2, 99 | bhavata eva /~priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā 7821 3, 1, 123| ṣatvam ca /~pratiṣīvyaḥ /~brahmaṇyupapade vader ṇyat /~brahamavādyam /~ 7822 7, 3, 21 | skāndaviśākhaḥ /~brahmaprajāpatī - brāhmaprajāpatyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7823 6, 2, 109| iti kim ? brahmabandhuḥ /~brahmaśabda ādyudāttaḥ /~bandhuni iti 7824 5, 1, 136| bhavata eva /~brahmatvam, brahmatā /~bhavanāvadhikayor nañstañor 7825 6, 1, 88 | brahmaitikāyanaḥ /~khaṭvaitikāyanaḥ /~brahmaudanaḥ /~khaṭvaudanaḥ /~brahmaupagavaḥ /~ 7826 6, 1, 88 | brahmaudanaḥ /~khaṭvaudanaḥ /~brahmaupagavaḥ /~khaṭvaupagavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7827 3, 2, 78 | sādhudāyī /~brahmaṇi vadaḥ /~brahmavādino vadanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7828 3, 1, 123| āpr̥cchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapr̥ḍāni || 7829 3, 1, 106| cakārād yat ca /~brahmodyam, brahmavadyam /~satyodyam, satyavadyam /~ 7830 1, 4, 3 | śārṅgaravī /~ūkāra-antam - brahmavandhūḥ /~yavāgūḥ /~ iti kim ? 7831 3, 2, 27 | viṣaye inpratyayo bhavati /~brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ 7832 5, 1, 39 | khārīkam /~aśvādi - āśvikaḥ /~brahmavarcasād upasaṅkhyānam /~brahmavarcasasya 7833 4, 3, 151| bālapragrathitā bhavati /~bailvo brahmavarcasakāmena kāryaḥ /~taparakaraṇaṃ tatkālārtham 7834 5, 4, 78 | samāsād ac pratyayo bhavati /~brahmavarcasam /~hastivarcasam /~palyarājabhyāṃ 7835 5, 1, 39 | brahmavarcasād upasaṅkhyānam /~brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ 7836 5, 1, 39 | nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam /~aśva /~aśman /~gaṇa /~ 7837 3, 2, 61 | vida - vedavit /~pravit /~brahmavit /~bhida - kāṣṭhabhit /~prabhit /~ 7838 6, 4, 171| brāhmaṇaḥ /~apatye ity eva, brāhmī oṣadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7839 8, 4, 46 | bhavataḥ /~arkkaḥ markkaḥ /~brahmmā /~apahnnute /~acaḥ iti kim ? 7840 3, 1, 106| bhavati, cakārād yat ca /~brahmodyam, brahmavadyam /~satyodyam, 7841 6, 3, 61 | grāmaṇīputraḥ /~brahmabandhuputraḥ, brahyabandhūputraḥ /~ikaḥ iti kim ? khaṭvāpādaḥ /~ 7842 6, 3, 43 | pratyayāścelaḍādīny uttarapadāni /~brauva iti bravīti iti bruvaḥ pacādyuaci, 7843 7, 3, 93 | abravīt /~hali ity eva, bravāṇi /~piti ity eva, brūtaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7844 1, 2, 58 | pratiṣedho vaktavyaḥ /~eko brīhiḥ sampannaḥ subhikṣaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7845 Ref | with a UTF-8 font and your browser's VIEW configuration ~set 7846 6, 2, 140| iti suṭ takāralopaś ca /~br̥had ity etad antodāttaṃ nipātayanti /~ 7847 5, 4, 3 | paṭhanti /~teṣāṃ cañcakaḥ, br̥hakaḥ iti udāharaṇaṃ draṣṭavyam /~ 7848 6, 1, 173| 189) ity ādyudāttav etau /~br̥hanmahator upasaṅkhyānam /~br̥hatī /~ 7849 5, 3, 83 | lopo vaktavyaḥ /~anukampito br̥haspatidattaḥ br̥haspatikaḥ br̥haspatiyaḥ 7850 6, 2, 140| pāraskaraprabhr̥titvāt suṭ /~br̥haspatiḥ /~br̥hatāṃ patiḥ /~tadbr̥hatoḥ 7851 5, 3, 83 | anukampito br̥haspatidattaḥ br̥haspatikaḥ br̥haspatiyaḥ br̥haspatilaḥ /~ [# 7852 5, 3, 83 | br̥haspatikaḥ br̥haspatiyaḥ br̥haspatilaḥ /~ [#549]~ anajādau vibhāṣā 7853 8, 1, 64 | devānāmāsīd rātrirasurāṇām /~br̥haspatirvai devānāṃ purohita āsīcchaṇḍāmarkāvasurāṇām /~ 7854 6, 2, 141| unanpratyayāntaḥ, tena ādyudāttaḥ br̥haspatiśabde vanaspatyāditvāt dvāv udāttau, 7855 8, 3, 108| anusavane 'nusavane /~sañjñāyāṃ br̥haspatisavaḥ /~śakunisavanam /~some some /~ 7856 5, 3, 83 | br̥haspatidattaḥ br̥haspatikaḥ br̥haspatiyaḥ br̥haspatilaḥ /~ [#549]~ 7857 6, 1, 173| upasaṅkhyānam /~br̥hatī /~mahatī /~br̥hatā /~mahatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7858 6, 2, 140| pāraskaraprabhr̥titvāt suṭ /~br̥haspatiḥ /~br̥hatāṃ patiḥ /~tadbr̥hatoḥ karapatyoś 7859 5, 4, 7 | āmādayaḥ prāṅ mayaṭaḥ, br̥hatījātyantāḥ samānāntāś ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7860 5, 4, 6 | anuvartate, na pratiṣedhaḥ /~br̥hatīśabdād ācchādane vartamānāt svārthe 7861 5, 4, 3 | cañcatprakāraḥ cañcatkaḥ /~br̥hatkaḥ /~cañcadbr̥hayoḥ iti kecit 7862 6, 1, 157| coradevatayoḥ iti kim ? tatkaraḥ /~br̥hatpatiḥ /~sañjñāgrahaṇād upādhiparigrahe 7863 5, 4, 6 | br̥hatyā ācchādane || PS_5,4.6 ||~ _____ 7864 8, 4, 2 | bādhanārtham /~nuṃvyavāye - br̥ṃhaṇam /~br̥ṃhaṇīyam /~nuṃgrahaṇam 7865 8, 4, 2 | nuṃvyavāye - br̥ṃhaṇam /~br̥ṃhaṇīyam /~nuṃgrahaṇam anusvāropalakṣaṇārthaṃ 7866 6, 3, 109| bruvacchabdasya copapadasya br̥śabda ādeśo bhavati /~mahyāṃ rauti 7867 6, 3, 109| bruvanto 'syāṃ sīdanti iti br̥sī /~sader adhikaraṇe ḍaṭ pratyayaḥ /~ 7868 3, 4, 84 | brūtha /~bravīmi, brūvaḥ, brūmaḥ /~āditaḥ iti kim ? pareṣāṃ 7869 3, 1, 52 | kṣepane, vaca paribhāṣaṇe brūñ-ādeśo , khyā prakathane 7870 3, 2, 87 | bhavati bhūte /~brahmahā /~brūṇahā /~vr̥trahā /~kimartham idam 7871 7, 1, 35 | tena bruva īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati /~ 7872 3, 4, 84 | brūthaḥ /~pañcānām iti kim ? brūtha /~bravīmi, brūvaḥ, brūmaḥ /~ 7873 3, 4, 84 | brūtaḥ, bruvanti /~bravīṣi, brūthaḥ /~pañcānām iti kim ? brūtha /~ 7874 6, 3, 109| adhikaraṇe ḍaṭ pratyayaḥ /~bruvacchabdasya copapadasya br̥śabda ādeśo 7875 1, 2, 37 | anudāttam /~evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /~ 7876 3, 4, 84 | bhavati /~bravīti, brūtaḥ, bruvanti /~bravīṣi, brūthaḥ /~pañcānām 7877 6, 3, 109| yathāyogaṃ piśācaśabdau ādeśau /~bruvanto 'syāṃ sīdanti iti br̥sī /~ 7878 1, 4, 51 | vr̥kṣamavicinoti phalāni /~bruvi - māṇavakaṃ dharmaṃ brūte /~ 7879 2, 3, 61 | ekavacanam, tatsāhacaryād bruvir api tadviṣaya eva gr̥hyate /~ 7880 1, 4, 51 | āha - apūrvavidhau iti /~bruviśāsi-guṇena ca yat sacate /~bruviśāsyor 7881 1, 4, 51 | upayoganimittam apūrvavidhau /~bruviśāsiguṇena ca yat sacate tad akīrtitam 7882 1, 4, 51 | bruviśāsi-guṇena ca yat sacate /~bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, 7883 2, 3, 61 | preṣya-bruvor haviṣo devatā-sampradāne || 7884 4, 3, 84 | /~na vai tatra iti ced brūyāj jitvarīvad upācaret //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7885 1, 2, 26 | seṭ ity eva /~bhuktvā, bubhukṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7886 5, 2, 67 | vijigīṣurbhaṇyate /~yo bubhukṣayā 'tyantaṃ pīḍyate sa evam 7887 5, 3, 76 | vatsakaḥ /~durbalakaḥ /~bubhukṣitakaḥ /~svapitaki /~śvasitaki //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7888 2, 3, 2 | grāmam /~ devadattam /~bubhukṣitaṃ na prati bhāti kiñcit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7889 7, 2, 49 | nirdeśāt /~vibhariṣati, bubhūrṣati /~jñapi - jijñapayiṣati, 7890 8, 4, 54 | bhavanti /~jijaniṣate /~bubudhe /~dadau /~ḍiḍye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7891 3, 3, 139| kamalakāhvānam /~liṅgiliṅge buddhavā tadatipattiṃ ca pramāṇāntarād 7892 7, 3, 109| vāyavaḥ /~paṭavaḥ /~dhenavaḥ /~buddhayaḥ /~jasādiṣu chandasi vāvacanaṃ 7893 3, 2, 98 | pratyayo bhavati /~ [#232]~ buddhijaḥ /~saṃskārañaḥ /~duḥkhajaḥ /~ 7894 5, 4, 122| mandakasyālpamedhasaḥ /~anuvākahatā buddhir na+eṣā tattvārthadarśinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7895 7, 2, 10 | nirdeśāt nyāyyavikaraṇayor buddhisidhyor iḍ bhavaty eva /~bodhitā /~ 7896 1, 4, 52 | abhisambadhyate /~gaty-arthānāṃ buddhy-arthānāṃ pratyavasāna-arthānam 7897 1, 1, 45 | bhid, chid--i-kāraḥ /~budh, yudh--ukāraḥ /~vr̥t, vr̥dh-- 7898 3, 1, 135| vikṣipaḥ /~vilikhaḥ /~budhaḥ /~kr̥śaḥ /~jānāti iti jñaḥ /~ 7899 7, 2, 10 | niṣṭhāyāmāpi pratiṣedhābhāvāt budhitam, sidhitam ity eva bhavati /~ 7900 1, 4, 52 | balīvardān iti /~buddhiḥ - budhyate māṇavako dharmam, bodhayati 7901 7, 2, 10 | boddhā /~vyaddhā /~seddhā /~budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor 7902 3, 2, 112| artham, abhijānāsi, smarasi, budyase, cetayase iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7903 2, 3, 69 | virapśin /~niṣṭhā - odanaṃ buktavān /~devadattena kr̥tam /~khalartha - 7904 4, 2, 136| pratyayārthe sālva-śabdād buñ pratyayo bhavati śaisikaḥ /~ 7905 6, 2, 176| START JKv_6,2.176:~ buṇādayo 'vayavavācino bahor uttare 7906 4, 2, 80 | naḍaśaḥ /~tr̥ṇa /~naḍa /~busa /~parṇa /~varṇa /~caraṇa /~ 7907 2, 3, 17 | tvā tr̥ṇāya manye /~na tvā busaṃ manye, na tvā busāya manye /~ 7908 2, 3, 17 | tvā busaṃ manye, na tvā busāya manye /~manyati-grahaṇaṃ 7909 3, 2, 110| 2.110:~ bhūte ity eva /~būte 'rthe vartamānād dhātoḥ 7910 3, 4, 69 | prathamābahuvacanāntaṃ caa+eat /~lakārāḥ karmaṇi kārake 7911 4, 1, 48 | gopālikā /~sūryād devatāyāṃ cāb vaktavyaḥ /~sūryasya strī 7912 2, 1, 72 | bahulamābhīkṣṇye kartāraṃ cābhidadhāti - jahijoḍaḥ /~ujjahijoḍaḥ /~ 7913 3, 2, 171| 83) sāsahiḥ /~vāvahiḥ /~cācaliḥ /~pāpatiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7914 7, 2, 90 | vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, 7915 6, 4, 120| phalibhajoretvaṃ vidhīyate /~rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ 7916 5, 1, 2 | pratyayam utpādayati nabhaṃ cādeśam āpadyate iti /~nābhaye hitaḥ 7917 5, 2, 40 | kiyān /~iyān /~etad eva cādeśavidhānaṃ jñāpakaṃ kimidambhyāṃ vatup- 7918 2, 3, 70 | vihitasya, inas tu bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī 7919 6, 1, 93 | śasā sāhacaryāt, supi iti cādhikārāt /~tena acinavam, asunavam 7920 6, 1, 13 | iti /~samprasāraṇam iti cādhikriyate vibhāṣā pareḥ (*6,1.44) 7921 8, 2, 108| viṣaye /~saṃhitāyām ity etac cādhikr̥tam /~ita utaram ādhyāyaparisamāpteḥ 7922 5, 1, 80 | bhāvī māsikaḥ utsavaḥ /~nanu cādhyeṣaṇaṃ bharaṇaṃ ca muhūrtaṃ kriyate 7923 7, 4, 46 | avadattaṃ vidattam ca pradattaṃ cādikarmaṇi /~sudattamanudattaṃ ca nidattam 7924 8, 1, 63 | cadilope vibhāṣā || PS_8,1.63 ||~ _____ 7925 5, 1, 72 | pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 ||~ _____ 7926 6, 1, 100| takāraḥ tasya pūrvasya parasya cādyasya varṇasya nityaṃ pararūpam 7927 7, 2, 57 | cikartiṣati /~cr̥ta - caetsyati /~acartsyat /~cicr̥tsati /~ 7928 6, 1, 12 | hakārasya ca ghatvam, āk cāgamo bhavati /~parasya abhyāsāc 7929 6, 1, 16 | vayervidhau grahaṇaṃ pratiṣedhe cāgrahaṇamanumāsyate ? satyam etat /~eṣa eva 7930 7, 2, 31 | ādeśo bhavati /~hru tasya cāhru tasya ca /~ahru tamasi havirdhānam /~ 7931 4, 2, 113| kāśiśabdasya tatra grahaṇaṃ caidi-śabdena sāhacaryāt /~gotrāt 7932 4, 2, 113| paiṅgīyāḥ /~pauṣṭhīyāḥ /~caidīyāḥ /~pauṣkīyāḥ /~kāśīyāḥ /~ 7933 5, 2, 47 | dvimayamudaśvit iti /~guṇasya iti caikatvaṃ vivakṣitaṃ, tena+iha na 7934 4, 1, 113| śaikṣitaḥ /~cintitāyāḥ apatya caintitaḥ /~avr̥ddhābhyaḥ iti kim ? 7935 8, 3, 55 | apadāntasya iti, mūrdhanyaḥ iti caitad adhikr̥tam veditavyam āpādaparisamāpteḥ /~ 7936 6, 2, 34 | bhavati /~śvāphalkacaitrakāḥ /~caitrakarodhakāḥ /~śinivāsudevāḥ /~śvāphalkaśabdaḥ 7937 6, 2, 34 | śinivāsudevāḥ /~śvāphalkaśabdaḥ caitrakaśabdaś ca r̥ṣyandhakavr̥ṣṇikurubhyaś 7938 1, 4, 53 | ātmanepade iti kim ? darśayati caitraṃ maitramaparaḥ /~prāpta-vikalpatvād 7939 4, 2, 23 | kārtikaḥ, kārtikikaḥ /~caitraḥ, caitrikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7940 6, 2, 125| maḍura /~vaitula /~paṭatka /~caittalikarṇaḥ /~vaitālikarṇiḥ ity anye 7941 1, 4, 80 | prāk prayoktavyāḥ /~tathā caivodāhr̥tāḥ /~tegrahaṇam upasarga-artham /~ 7942 4, 2, 110| kakāropadhāt - nailīnakaḥ /~caiyātakaḥ /~paladyādiṣu yo vāhīkagrāmaḥ, 7943 8, 2, 25 | iṣyate /~iha na bhavati, cakāddhi palitaṃ śiraḥ iti /~tathā 7944 8, 2, 25 | lopaḥ /~bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /~ 7945 8, 2, 73 | iti kim ? cakāsteḥ kvip, cakāḥ /~anasteḥ iti kim ? āpa 7946 6, 4, 120| tatsaruḥ /~anādeśādeḥ iti kim ? cakaṇatuḥ /~cakaṇuḥ /~jagaṇatuḥ /~ 7947 6, 4, 121| rarakṣitha /~anādeśāder ity eva, cakaṇitha /~babhaṇitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7948 6, 4, 120| anādeśādeḥ iti kim ? cakaṇatuḥ /~cakaṇuḥ /~jagaṇatuḥ /~jagaṇuḥ /~ 7949 3, 1, 9 | prayojana-abhāvān na bhavati, cakārāditvād va kāmyacaḥ /~upayaṭkāmyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7950 8, 4, 54 | jhalāṃ carādeśo bhavati, cakārāj jaś ca /~cikhaniṣati /~cicchitsati /~ 7951 7, 3, 52 | START JKv_7,3.52:~ cakārajakārayoḥ kavargādeśo bhavati ghiti 7952 2, 3, 36 | vr̥ṣalā āsate /~akārakārhāṇāṃ cākarakatve saptamī vaktavyā /~daridreṣvāsīneṣu 7953 Ref | upadiśya pūrvāṃś ca-ante cakāramitaṃ karoti pratyāhāra-artham /~ 7954 4, 4, 140| vācye yat pratyayo bhavati, cakārānmayaḍarthe ca /~yathāyogaṃ samarthavibhaktiḥ /~ 7955 3, 4, 110| pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād iti /~aduḥ /~adhuḥ /~asthuḥ /~ 7956 8, 1, 69 | iti vaktavyam /~tena ayaṃ cakārānubandhakatvādantodātto bhavati /~ [#902]~ vibhāṣitaṃ 7957 1, 1, 14 | tat /~nipātaḥ iti kim ? cakāratra /~jahārātra /~ekāc iti kim ? 7958 7, 2, 62 | upadeśe iti kim ? karṣṭā - cakarṣitha /~atvataḥ iti kim ? bhettā - 7959 3, 1, 35 | vaktavyam culumpādyartham /~cakāsāñcakāra /~daridrāñcakāra /~culumpājcakāra /~ 7960 6, 1, 6 | jāgrati /~daridrati /~cakāsati /~śāsati /~dīdhyate, vevyate 7961 7, 2, 116| bhedakaḥ /~upadhāyāḥ iti kim ? cakāsayati takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7962 8, 2, 73 | bhavān /~tipi iti kim ? cakāsteḥ kvip, cakāḥ /~anasteḥ iti 7963 7, 4, 62 | cavargādeśo bhavati /~cakāra /~cakhāna /~jagāma /~jaghāna /~hakārasya - 7964 6, 4, 43 | saṃsanyate /~khāyate, khanyate /~cākhāyate, caṅkhanyate /~janeḥ śyani 7965 6, 4, 98 | jajñe, jajñāte, jajñire /~cakhnatuḥ /~cakhnuḥ /~jakṣatuḥ /~jakṣuḥ /~ 7966 6, 4, 98 | jajñāte, jajñire /~cakhnatuḥ /~cakhnuḥ /~jakṣatuḥ /~jakṣuḥ /~akṣan 7967 4, 4, 2 | avivakṣā /~kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt sādhanapradhānaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7968 6, 2, 134| kundama /~dalapa /~camasī /~cakkana /~caula /~cūrṇādiḥ /~cūrṇādīny 7969 6, 3, 19 | kāmpilyasiddhaḥ /~badhnāti - cakrabaddhaḥ /~cārabaddhaḥ /~saptamī 7970 3, 4, 41 | ṇamul pratyayo bhavati /~cakrabandhaṃ badhnāti /~kūṭabandhaṃ badhnāti /~ 7971 4, 4, 72 | vyavaharati vāṃśakaṭhinikaḥ cakracaraḥ /~vārdhrakaṭhinikaḥ /~prāstārikaḥ /~ 7972 4, 2, 126| saindhuvaktrakaḥ /~bāhugartakaḥ /~cākragartakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7973 3, 4, 70 | svāḍhyaṃbhavaṃ bhavatā /~bhāvo cākramakebhyaḥ ity anuvr̥tteḥ sakarmakebhyo 7974 2, 1, 38 | kalpanāpoḍhaḥ /~mukta - cakramuktaḥ /~patita - svargapatitaḥ /~ 7975 5, 4, 113| dīrghasakthī strī /~sakthaṃ cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya 7976 4, 2, 80 | gohita /~bhalla /~pāla /~cakrapāla /~cakravāla /~chaṅgala /~ 7977 8, 2, 12 | eva anyatra /~cakrīvat iti cakraśabdasya cakrībhāvo nipātyate /~cakrīvān 7978 6, 2, 32 | cakrabandhaḥ /~cārakabandhaḥ /~cakraśabdo 'ntodāttaḥ /~cārakaśabdo 7979 5, 4, 113| ṣajgrahaṇaṃ svarārtham /~cakrasakthī strī /~dīrghasakthī strī /~ 7980 6, 2, 198| ślakṣṇasakthaḥ /~akrāntāt iti kim ? cakraskthaḥ /~ṣacaścitvān nityam antodāttatvaṃ 7981 6, 3, 119| pulinavatī /~haṃsakāraṇḍavavatī /~cakravākavatī /~sañjñāyām ity eva, valayavatī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7982 4, 2, 80 | bhalla /~pāla /~cakrapāla /~cakravāla /~chaṅgala /~aśoka /~karavīra /~ 7983 8, 2, 12 | nipātyate /~cakrīvān rājā /~cakravān ity eva anyatra /~cakrīvanti 7984 6, 1, 130| hīdam /~cinu hī3 idam /~cākravarmaṇagrahaṇam vikalpārtham, tadupasthite 7985 6, 4, 170| kim ? cakravarmaṇo 'patyaṃ cākravarmaṇaḥ /~mapūrvapratiṣedhe hitanāmna 7986 6, 4, 170| cārmaṇaḥ /~avarmanaḥ iti kim ? cakravarmaṇo 'patyaṃ cākravarmaṇaḥ /~ 7987 4, 4, 123| pātraṃ yat kulālakr̥taṃ cakravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7988 6, 3, 13 | hastebandhaḥ, hastabandhaḥ /~cakrebandhaḥ, cakrabandhaḥ /~ubhayatra 7989 8, 2, 12 | cakrīvat iti cakraśabdasya cakrībhāvo nipātyate /~cakrīvān rājā /~ 7990 3, 2, 171| kinau vaktavyau /~didhiḥ /~cakriḥ /~sastriḥ /~jajñiḥ /~jagmiḥ /~ 7991 4, 4, 57 | asya āsikaḥ /~prāsikaḥ /~cākrikaḥ dhānuṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7992 6, 4, 76 | paramāyā dhiyo 'gnikarmāṇi cakrire /~atra reśabdasya seṭoṃ 7993 8, 2, 12 | cakraśabdasya cakrībhāvo nipātyate /~cakrīvān rājā /~cakravān ity eva 7994 8, 2, 12 | cakravān ity eva anyatra /~cakrīvanti sado havirdhānāni bhavanti 7995 7, 2, 13 | bhavati /~kr̥ - cakr̥va, cakr̥ma /~sr̥ - sasr̥va, sasr̥ma /~ 7996 8, 2, 90 | stomairvidhemāgnaye3 /~jihvāmagne cakr̥ṣe havyavāha3m /~antagrahaṇaṃ 7997 5, 3, 84 | śevalādīnāṃ tr̥tīyādaco lopaḥ sa cākr̥tasandhīnām iti vaktavyam /~śevalendradattaḥ, 7998 7, 4, 10 | saṃyogādeḥ iti kim ? cakratuḥ /~cakr̥uḥ /~pratiṣedhaviṣaye 'pi guṇo 7999 7, 2, 13 | iḍāgamo na bhavati /~kr̥ - cakr̥va, cakr̥ma /~sr̥ - sasr̥va, 8000 3, 1, 52 | ādeśo , khyā prakathane cakṣiṅ-ādeśo , ebhyaḥ parasya 8001 5, 4, 76 | gavākṣeṇa ca ? na+eṣa doṣaḥ /~cakṣuḥparyāyavacano darśanaśabdaḥ prāṇyaṅgavacana 8002 4, 2, 52 | kvacid indriyagrāhye, cakṣur viṣayo rūpam iti /~kvacid 8003 5, 2, 93 | indriyam /~indra ātmā, sa cakṣurādinā karaṇena anumīyate /~nākartr̥kaṃ 8004 5, 2, 93 | śabdarūpaṃ nipātyate /~rūḍhir eṣā cakṣurādināṃ karaṇānam /~tathā ca vyutpatter 8005 8, 3, 53 | samidhyase /~payas - sūryaṃ cakṣurdivaspayaḥ /~poṣa - rāyaspoṣaṃ yajamāneṣu 8006 7, 1, 44 | saṃsr̥jata iti prāpte /~sūryaṃ cakṣurgamayatāt /~gamayata iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8007 8, 1, 25 | darśanaṃ jñānam, ālocanam, cakṣurvijñānam /~taiḥ paśyārther anālocane 8008 4, 2, 93 | adhikāraś ca /~cakṣuṣā gr̥hyate cākṣuṣaṃ rūpam /~śrāvaṇaḥ śabdaḥ /~ 8009 5, 2, 33 | asya ity anena nārthaḥ /~cakṣuṣor eva abhidhāne pratyaya iṣyate /~ 8010 3, 1, 134| grahyādiḥ /~paca /~vapa /~vada /~cala /~śala /~tapa /~pata /~nadaṭ /~ 8011 6, 1, 12 | viśeṣo na asti /~carācaraḥ /~calācala /~patāpataḥ /~vacāvadaḥ /~ 8012 7, 4, 59 | vaktavyam /~carācaraḥ /~calācalaḥ /~patāpataḥ /~vadāvadaḥ /~ 8013 6, 2, 108| spanditāśvaḥ /~anighāteṣuḥ /~calācaleṣuḥ /~anudaraḥ, sūdaraḥ ity 8014 3, 2, 148| kartr̥ṣu yuc pratyayo bhavati /~calanaḥ /~copanaḥ /~śabda-arthabhyaḥ - 8015 1, 3, 87 | nigaraṇam abhyavahāraḥ /~calanaṃ kampanam /~nigaraṇa-arthebhyaś 8016 3, 2, 150| laṣaṇaḥ /~patanaḥ /~padanaḥ /~calanārthānāṃ padeś ca grahaṇaṃ sakarmaka- 8017 1, 2, 2 | JKv_1,2.2:~ ovijī bhaya-calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo 8018 5, 4, 46 | na vyathate /~vr̥ttena na calati ity arthaḥ /~kṣepe - vr̥ttena 8019 1, 3, 87 | bhojayati /~calana-arthebhyaḥ -- calayati /~copayati /~kampayati /~ 8020 8, 2, 80 | amumuyañcaḥ iti , yathā calīklr̥pyate iti latvam /~ye tu paribhāṣām 8021 6, 1, 12 | vaktavyam /~tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado 8022 8, 1, 62 | kevalārthaḥ iti samānakartr̥ke calopaḥ, nānākartr̥ke ahalopaḥ /~ 8023 3, 1, 126| yu vapi rapi lapi trapi cama ity etebhyaś ca ṇyat pratyayo 8024 7, 3, 1 | kartavyam /~vr̥ddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya 8025 7, 3, 20 | pūrvapadasya ca+uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir bhavati 8026 5, 3, 100| siṃhagati /~uṣṭragrīvā /~cāmarajju /~rajju /~hasta /~indra /~ 8027 2, 3, 36 | hanti kuñjaram /~keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8028 3, 1, 126| yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||~ _____ 8029 6, 2, 134| tūsta /~kundama /~dalapa /~camasī /~cakkana /~caula /~cūrṇādiḥ /~ 8030 4, 1, 99 | daṇḍin /~hastin /~pañcāla /~camasin /~sukr̥tya /~sthiraka /~ 8031 7, 3, 75 | klamigrahaṇam śabartham /~camer āṅpūrvasya grahaṇam /~iha 8032 4, 2, 45 | arthaṃ ca yathā badhyeta cāñ vuñā //~khaṇdikā /~vaḍavā /~ 8033 7, 1, 37 | parigr̥hyate /~tena nañ anavyayaṃ canañ na bhavati /~snātvākālakādiṣu 8034 3, 1, 50 | agopāyiṣṭam iti /~bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ 8035 8, 1, 72 | api bhavati /~āho utāho cānantaram (*8,1.49) iti, āho devadatta 8036 6, 1, 218| START JKv_6,1.218:~ caṅante 'nyatarasyām upottamam udāttaṃ 8037 5, 2, 26 | ity etasminn arthe cuñcup caṇap ity etau pratyayau bhavataḥ /~ 8038 6, 4, 167| prakr̥tyā bhavati apatye cānapatye ca /~sāmanaḥ /~vaimanaḥ /~ 8039 6, 2, 103| ādhirāmam /~tathā yāyātam /~cānarāṭa - pūrvacānarāṭam /~aparacānarāṭam /~ 8040 6, 2, 103| grāmajanapadākhyānavāciṣu uttarapadeṣu, cānarāṭaśabde ca /~pūrveṣukāmaśamī, pūrveṣukāmaśamī /~ 8041 6, 2, 103| śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 ||~ _____ 8042 6, 1, 215| indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /~ 8043 6, 4, 120| vyemānam /~amervipūrvasya cānaśi muk na kriyate /~liṅi-peciran /~ 8044 1, 3, 42 | tulya-arthau bhavataḥ /~kva cānayos tulya-arthatā ? ādikarmaṇi /~ 8045 5, 4, 3 | māṣakaḥ /~kanprakaraṇe cañcadbr̥hator upasaṅkhyānam /~cañcatprakāraḥ 8046 5, 4, 3 | cañcatkaḥ /~br̥hatkaḥ /~cañcadbr̥hayoḥ iti kecit paṭhanti /~teṣāṃ 8047 5, 4, 3 | iti kecit paṭhanti /~teṣāṃ cañcakaḥ, br̥hakaḥ iti udāharaṇaṃ 8048 6, 2, 53 | 2.53:~ ni adhi ity etau cāñcatau vapratyaye parataḥ prakr̥tisvarau 8049 5, 4, 3 | upasaṅkhyānam /~cañcatprakāraḥ cañcatkaḥ /~br̥hatkaḥ /~cañcadbr̥hayoḥ 8050 5, 4, 3 | cañcadbr̥hator upasaṅkhyānam /~cañcatprakāraḥ cañcatkaḥ /~br̥hatkaḥ /~ 8051 7, 4, 88 | yaṅyaṅlukoḥ parataḥ /~cañcūryate /~cañcūrīti /~pamphulyate /~pamphulīti /~ 8052 7, 4, 88 | bhūt /~uditi taparakaraṇaṃ cañcūrti, pamphulīti ity atra laghūpadhaguṇanivr̥ttyartham /~ 8053 7, 4, 88 | bhavati yaṅyaṅlukoḥ parataḥ /~cañcūryate /~cañcūrīti /~pamphulyate /~ 8054 5, 4, 36 | naiṣādaḥ /~kārmāraḥ /~cāṇḍālaḥ /~maitraḥ /~āmitraḥ /~sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- 8055 4, 1, 97 | bāruḍakiḥ /~naiṣādakiḥ /~cāṇḍālakiḥ /~baimbakiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8056 2, 4, 10 | aniravasitānām iti kim ? caṇḍālamr̥tapāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8057 2, 1, 56 | siṃha /~r̥kṣa /~r̥ṣabha /~candana /~vr̥kṣa /~varāha /~vr̥ṣa /~ 8058 2, 2, 9 | samasyate iti vaktavyam /~candanagandhaḥ /~kapittharasaḥ /~guṇāttareṇa 8059 4, 1, 51 | alpākhyāyām iti kim ? candanānuliptā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8060 6, 2, 150| sukham /~payaḥpānam sukham /~candanapriyaṅgukālepanaṃ sukham /~karmavacanaḥ - 8061 3, 3, 17 | arthasya kartā yujyate /~candanasāraḥ /~khadirasāraḥ /~sthire 8062 3, 2, 138| arthaḥ /~bhrājiṣṇunā lohita-candanena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8063 4, 1, 45 | viśaṅkaṭa /~bharuja /~dhvaja /~candrabhāgānnadyām /~kalyāṇa /~udāra /~purāṇa /~ 8064 4, 1, 113| avr̥ddhābhyaḥ iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /~ 8065 4, 1, 113| candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /~vāsavadtteyaḥ /~nadīmānuṣībhyaḥ 8066 1, 1, 45 | bhavati -- puṣyamitra-sabhā /~candragupta-sabhā /~jhaittad-viśeṣāṇāṃ 8067 4, 1, 154| kṣaitayata /~dhvājavata /~candramas /~ṣubha /~gaṅgā /~vareṇya /~ 8068 4, 1, 54 | pratyayo bhavati /~candramukhī, candramukhā /~atikrāntā keśān atikeśī, 8069 5, 2, 114| pratyayo nipātyate - jyotsnā candraprabhā /~tamasa upadhāyā ikāro 8070 6, 2, 42 | iti asipratyayānto 'yam /~candraśabdas tu rakpratyāntatvād antodāttaḥ /~ 8071 6, 1, 151| START JKv_6,1.151:~ candraśabde uttarapade hrasvāt paraḥ 8072 6, 4, 170| suṣāmṇo 'patyaṃ sauṣāmaḥ /~cāndrasāmaḥ /~mapūrvaḥ iti kim ? sautvanaḥ /~ 8073 4, 2, 54 | aiṣukāri /~sārasyāyana /~cāndrāyaṇa /~dvyākṣāyaṇa /~tryākṣāyaṇa /~ 8074 5, 1, 18 | pārāyaṇikaḥ /~taurāyaṇikaḥ /~cāndrāyaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8075 5, 1, 72 | taurāyaṇiko yajamānaḥ /~cāndrāyaṇikastapasvī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8076 6, 2, 42 | ādyudāttaḥ /~candramāḥ /~candre mo ḍit iti asipratyayānto ' 8077 7, 4, 84 | banībhraṃsīti /~kasa - canīikasyate /~canīkasīti /~pata - panīpatyate /~ 8078 7, 4, 84 | kasa - canīikasyate /~canīkasīti /~pata - panīpatyate /~panīpatīti /~ 8079 5, 2, 74 | abheḥ pakṣe dīrghatvaṃ canipātyate /~anukāmayate anukaḥ /~abhikaḥ /~ 8080 7, 4, 84 | panīpadīti /~skanda - canīskadyate /~canīskandīti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8081 7, 4, 84 | skanda - canīskadyate /~canīskandīti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8082 7, 2, 10 | pratīhi dāntān daśa pañca cāniṭaḥ //~attā /~hattā /~skantā /~ 8083 6, 4, 43 | khāyate, khanyate /~cākhāyate, caṅkhanyate /~janeḥ śyani jñā-janor 8084 3, 2, 150| sautro dhatuḥ /~javanaḥ /~caṅkramaṇaḥ /~dandramaṇaḥ /~saraṇaḥ /~ 8085 3, 2, 150| ju-caṅkramya-dandramya-sr̥-gr̥dhi-jvala- 8086 3, 3, 140| mayā bhavatputro 'nnārthī caṅkramyamāṇaḥ, aparaś ca dvijo brāhmaṇārthī, 8087 3, 1, 23 | bhavati /~kuṭilaṃ krāmati caṅkramyate /~dandramyate /~nitya-grahaṇaṃ 8088 5, 4, 1 | bhavati /~tatsanniyogena cāntasya lopo bhavati /~yasya+iti 8089 3, 3, 76 | tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ /~tatra+udātta-nivr̥̄ttisvareṇa 8090 5, 1, 2 | dīrghatvaṃ tatsaniyogena cāntodāttatvam /~śunyaṃ, śūnyam /~cakārasya 8091 8, 1, 20 | etāv ādeśau bhavataḥ, tau cānudāttau /~padasya, padāt, anudāttaṃ 8092 6, 1, 13 | strīpratyayagrahaṇaṃ na strīpratyaye cānupasarjane iti pratyayagrahaṇaparibhāṣayā 8093 7, 3, 56 | śakyamakartum /~katham ? caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, 8094 6, 1, 18 | laghūpadhaguṇaḥ, tasya ṇau caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, 8095 8, 3, 114| vyasīṣahat /~stambhusivusahāṃ caṅyupasargād iti vaktavyam /~upasargādyā 8096 8, 3, 32 | paramadaṇdinā iti uttarapadatve cāpadādividhau iti pratyayalakṣaṇapratiṣedhād 8097 7, 3, 105| āṅi cāpaḥ || PS_7,3.105 ||~ _____ 8098 2, 1, 47 | nakulasthitaṃ ta etat /~cāpalam etat, anavasthitatvaṃ tavaitat 8099 6, 2, 24 | kr̥tsvareṇa antodattaḥ /~capalaśabdaścitsvareṇa antodāttaḥ, cuperaccopadhāyāḥ 8100 8, 1, 12 | bhavadbhyāṃ māṣamekaṃ dehi /~cāpale dve bhavata iti vaktavyam /~ 8101 5, 3, 99 | jīvikārthe cāpaṇye || PS_5,3.99 ||~ _____START 8102 6, 3, 109| varṇaviparyayaś ca dvau cāparau varṇavikāranāśau /~dhātostadarthātiśayena 8103 4, 1, 173| kalakūṭa-aśmaka-śabdebhyaś cāpatye pratyayo bhavati /~año ' 8104 6, 1, 54 | vibhāṣa ākārādeśo bhavati /~cāpayati, cayayati /~sphārayati, 8105 5, 2, 47 | adhyardha udaśvitaḥ iti /~nimeye cāpi dr̥śyate /~nimeye vartamānāyāḥ 8106 7, 2, 10 | iti nirdeśaḥ /~tapiṃ tipiṃ cāpimatho vapiṃ svapiṃ lipiṃ lupiṃ 8107 6, 2, 124| sauśamikantham /~āhvakantham /~cappakantham /~sañjñāyāṃ kanthośīnareṣu (* 8108 7, 4, 92 | aṅgaviśeṣaṇam r̥taḥ ity etat, tayā cāprāptiḥ kirater ugādīnām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8109 5, 3, 101| sāmānyena bhavanti, pratikr̥tau capratikr̥tau ca /~vastiśabdād ivārthe 8110 6, 3, 19 | badhnāti - cakrabaddhaḥ /~cārabaddhaḥ /~saptamī iti yogavibhāgāt 8111 6, 1, 12 | dvitvamacyāk ca abhyāsasya /~carādīnāṃ dhātūnām api pratyaye parataḥ 8112 4, 1, 66 | adhvaryur brāhmaṇī /~aprāṇijāteś cārajjvādīnām iti vaktavyam /~alābūḥ /~ 8113 6, 2, 32 | bandha - cakrabandhaḥ /~cārakabandhaḥ /~cakraśabdo 'ntodāttaḥ /~ 8114 5, 1, 11 | māṇava-carakābhyāṃ khañ || PS_5,1.11 ||~ _____ 8115 6, 2, 32 | cakraśabdo 'ntodāttaḥ /~cārakaśabdo ṇvalanta ādyudāttaḥ /~akālāt 8116 6, 2, 97 | bhavati /~gargatrirātraḥ /~carakatrirātraḥ /~kusuravindasaptarātraḥ /~ 8117 5, 1, 11 | māṇavāya hitam māṇavīnam /~cārakīṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8118 1, 1, 33 | prathame, prathamāḥ /~carame, caramāḥ /~dvitaye, dvitayāḥ /~alpe, 8119 2, 1, 58 | aparapuruṣaḥ /~prathamapuruṣaḥ /~caramapuruṣaḥ /~jaghanyapuruṣaḥ /~samānapuruṣaḥ /~ 8120 1, 1, 33 | prathame, prathamāḥ /~carame, caramāḥ /~dvitaye, dvitayāḥ /~ 8121 7, 3, 2 | maitreyikayā ślāghate /~gotra-caraṇāc chlāghā-atyākāra-tadaveteṣu (* 8122 4, 1, 63 | sakr̥dākhyātanirgāhyā gotraṃ ca caraṇaiḥ saha //~ [#335]~ kukkuṭī /~ 8123 5, 4, 154| māṇadako jñeyo bahvr̥caś caraṇākhyāyām iti /~śeṣāt iti kim ? priyapathaḥ /~ 8124 7, 4, 89 | akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ /~brahmaṇaḥ cūrtiḥ /~ 8125 4, 2, 138| pr̥thivīmadhyasya madhyamabhāvaḥ /~caraṇasambandhena nivāsalakṣaṇo ' iti ca /~ 8126 5, 1, 134| JKv_5,1.134:~ gotravācinaḥ caranavācinaḥ ca prātipadikāt vuñ pratyayo 8127 4, 3, 133| idam ity etasmin viṣaye /~caranavuño 'pavādaḥ /~ātharvaṇikasyāyaṃ 8128 4, 2, 46 | caraṇebhyo dharmavat || PS_4,2.46 ||~ _____ 8129 3, 3, 119| tasya ayam apavādaḥ /~gāvaś caranti asmin iti gocaraḥ /~sañcarante 8130 8, 1, 62 | evāraṇyaṃ gacchatu /~grāmaṃ cāraṇyaṃ ca gacchatu ity arthaḥ /~ 8131 6, 3, 53 | udakaṃ pādyam /~padbhāva ike caratāv upasaṅkhyānam /~pādabhyāṃ 8132 1, 3, 53 | parasmaipade prāpte utpūrvāc carateḥ sakarmaka-kriyāavacanād 8133 1, 3, 54 | vibhaktir gr̥hyate, tayā carater arthadvārako yogaḥ /~aśvena 8134 1, 3, 54 | START JKv_1,3.54:~ sampūrvāc carates tr̥tīyāyuktād ātmanepadaṃ 8135 4, 4, 8 | arthe ṭhak patyayo bhavati /~caratir bhakṣaṇe gatau ca vartate /~ 8136 4, 4, 41 | ṭhak pratyayo bhavati /~caratirāsebāyāṃ nānuṣṭhānamātre /~dharmaṃ 8137 6, 3, 35 | tratasau /~taraptamapau /~caraṭjātīyarau /~kalpabadeśyadeśīyaraḥ /~ 8138 3, 2, 49 | dāru āhanti dārvāghāṭaḥ /~cārau /~āṅpūrvāt hanteś cārāv 8139 3, 2, 49 | cārau /~āṅpūrvāt hanteś cārāv upapade aṇ, antasya ṭakārādeśaḥ /~ 8140 5, 1, 2 | iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, saktavyā dhānāḥ iti /~gavādiṣu 8141 4, 3, 80 | kāpaṭavakaḥ /~nāḍāyanakaḥ /~cārāyaṇakaḥ /~evam aupagavebhya āgatam 8142 4, 3, 80 | kāpaṭavakam /~nāḍāyanakam /~cārāyaṇakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8143 4, 1, 63 | brāhmaṇī /~vr̥ṣalī /~nāḍāyanī /~cārāyaṇī /~kaṭhī /~bahvr̥cī /~jāteḥ 8144 3, 2, 1 | prāpyam - vedādhyāyaḥ /~carcāpāraḥ /~grāmaṃ gacchati, ādityaṃ 8145 3, 3, 105| cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||~ _____ 8146 7, 2, 10 | mr̥jidr̥śī varjayitvā anudāttasya cardupadhasya anyatarasyām (*6,1.59) iti 8147 3, 2, 17 | ādāya ity eteṣu upapadeṣu careḥ dhatoḥ ṭapratyayo bhavati /~ 8148 3, 2, 16 | adhikaraṇe iti vartate /~carer dhātor adhikaraṇe subanta 8149 3, 2, 16 | careṣ ṭaḥ || PS_3,2.16 ||~ _____ 8150 1, 3, 7 | śāṇḍikyaḥ /~tavargaḥ, careṣṭaḥ (*3,2.16) - kurucarī, madracarī /~ 8151 6, 1, 12 | kavidhānam iti kaḥ pratyayaḥ /~caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /~ 8152 7, 4, 64 | yajñakuṇapaḥ /~chandasi iti kim ? carīkr̥ṣyate kr̥ṣīvalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8153 3, 2, 136| vardhiṣṇuḥ /~sahiṣṇuḥ /~cariṣṇuḥ /~alaṅakr̥ño maṇḍanārthād 8154 3, 1, 86 | praviṣṭām /~śaki - vrataṃ cariṣyāmi tacchakeyam /~ruhi - svargaṃ 8155 3, 1, 28 | paṇate /~anubandhaś ca kevale carita-arthaḥ, tena āya-pratyaya- 8156 3, 2, 184| khanitram /~sahitram /~caritram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8157 7, 4, 92 | kirateścākarti /~kiratiṃ carkarītāntaṃ pacati ity atra yo nayet /~ 8158 6, 4, 144| carmaṇaḥ kośa upasaṅkhyānam /~cārmaḥ kośaḥ /~cārmaṇo 'nyaḥ /~ 8159 5, 3, 89 | hrasvā kuṭūḥ kutupam /~carmam ayaṃ snehabhājanam ucyate /~ 8160 5, 1, 14 | vatsaḥ /~aupānahyo muñjaḥ /~carmaṇy api prakr̥titvena vivakṣite 8161 3, 4, 31 | ṇamul pratyayo bhavati /~carmapūraṃ str̥ṇāti /~udarapūraṃ bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8162 8, 2, 8 | vaktavyaḥ /~carmaṇi tilā asya carmatilaḥ /~he rājan vr̥ndāraka ity 8163 6, 4, 14 | piṇḍagraḥ /~carma vaste iti carmavaḥ /~anarthako 'py asśabdo 8164 8, 2, 12 | carmaṇvatī nāma nadī /~carmavatī ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8165 5, 1, 2 | haviṣyam /~sanaṅgurnāma carmavikāraḥ /~tataḥ paratvāt carmaṇo ' 8166 1, 4, 15 | rājāyate /~kyaś - carmāyati, carmāyate /~siddhe satyārambho niyama- 8167 1, 4, 15 | kyaṅ - rājāyate /~kyaś - carmāyati, carmāyate /~siddhe satyārambho 8168 4, 2, 38 | kṣetra /~karīṣa /~aṅgāra /~carmin /~dharmin /~sahasra /~yuvati /~ 8169 4, 1, 158| kārkaṭya /~kāka /~laṅkā /~carmivarmiṇor nalopaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8170 3, 4, 31 | 4.31:~ karmaṇi ity eva /~carmodarayoḥ karmaṇor upapadayoḥ pūryateḥ 8171 3, 1, 15 | romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 ||~ _____START 8172 6, 1, 134| pūryate /~sedu rājā kṣayate carṣaṇīnām /~sauṣadhīr anurudhyase /~ 8173 3, 2, 186| kartari carṣidevatayoḥ || PS_3,2.186 ||~ _____ 8174 2, 2, 15 | bhavato 'gragāmikā /~tr̥c cartaryeva vidhīyate, tatprayoge kartari 8175 7, 2, 57 | acartsyat /~cicr̥tsati /~cartiṣyati /~acartiṣyat /~cicartiṣati /~ 8176 1, 1, 5 | mr̥janti /~gakāro 'pi atra cartva-bhūto nirdiśyate /~glā-ji- 8177 3, 2, 139| 1.5) ity atra gakāro 'pi cartvabhūto nirdiśyate, tena guṇo na 8178 6, 3, 124| takāraḥ kriyate tathāpi cartvasyāśrayāt siddhatvam iti takārādir 8179 1, 1, 45 | ghatva-bhaṣbhāva-jaśtva-cartveṣu kr̥teṣu rūpam /~pratyaya 8180 3, 1, 110| cr̥teḥ iti kim ? kalpyam /~cartyam /~taparakaraṇam kim ? kr̥̄ 8181 4, 1, 55 | samadantā /~cārukarṇī, cārukarṇā /~tīkṣaṇaśr̥ṅgī, tīkṣṇaśr̥ṅgā /~ 8182 4, 1, 55 | samadantī, samadantā /~cārukarṇī, cārukarṇā /~tīkṣaṇaśr̥ṅgī, 8183 8, 2, 15 | tvā /~adhipativatī juhoti caruragnivāniva /~ā revānetu viśat /~ [# 8184 4, 2, 104| bhavati /~āviṣṭyo vardhate cārurāsu /~araṇyāṇ ṇo vaktavyaḥ /~ 8185 5, 1, 2 | vidhiḥ prāpnoti /~tathā carurnāma haviḥ, sakturannavikāraḥ /~ 8186 6, 3, 121| vaktavyam /~iha bhūt, cāruvaham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8187 6, 2, 160| kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||~ _____ 8188 6, 2, 160| anāḍhyambhaviṣṇuḥ /~asubhagambhaviṣṇuḥ /~cārvādayaḥ - acāruḥ /~asādhuḥ /~ayaudhikaḥ /~ 8189 6, 2, 160| uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ 8190 3, 2, 49 | ṭakārādeśaḥ /~cārvāghāṭaḥ, cārvādghātaḥ /~karmaṇi sami ca /~karmaṇy- 8191 3, 2, 49 | antasya ṭakārādeśaḥ /~cārvāghāṭaḥ, cārvādghātaḥ /~karmaṇi 8192 1, 1, 45 | asmād vacanād bhavati /~carvidhiḥ -- carvidhiṃ prati aj-ādeśo 8193 1, 1, 45 | vacanād bhavati /~carvidhiḥ -- carvidhiṃ prati aj-ādeśo na sthānivad 8194 3, 1, 100| bhavati /~gadyam /~madyam /~caryam /~yamyam /~anupasarge iti 8195 8, 1, 58 | te iha parigr̥hyante /~caśabde tāvat - devadattaḥ pacati 8196 7, 2, 78 | seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho 8197 2, 4, 31 | saindhava /~auṣadha /~āḍhaka /~caṣaka /~droṇa /~khalīna /~pātrīva /~


bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL