Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText - Concordances (Hapax - words occurring once) |
Ps, chap., par.
11214 4, 2, 138| samānaśākha /~ekagrāma /~ekavr̥kṣa /~ekapalāśa /~eṣvagra /~ 11215 8, 2, 7 | akr̥tanalopaṃ tad āvartyate, tatra ekayā āvr̥ttyā tad evaṃ rūpaṃ 11216 1, 2, 44 | vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā yujyate tad-upasarjana- 11217 6, 1, 37 | vicitaḥ /~vyeñ - saṃvītaḥ /~ekayogalakṣanam api samprasāraṇam ata eva 11218 5, 2, 25 | anuvartate, na pākṣa-grahaṇam /~ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~ 11219 6, 1, 32 | samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam 11220 3, 1, 127| dakṣiṇāgnau kr̥taṃ bhavet /~ekayonau tu taṃ vidyād āneyo hy anyathā 11221 3, 1, 127| dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na 11222 Ref | tasya grahaṇaṃ bhavaty ekenauran rapraḥ (*1,1.51) ityakāreṇa /~ 11223 4, 4, 22 | pratyayo bhavati /~saṃsr̥ṣṭam ekībhūtam abhinnam ity arthaḥ /~dadhnā 11224 5, 3, 43 | anekīkaraṇam anekasya vā ekīkaraṇam /~adhikaraṇavicāle gamyamāne 11225 3, 1, 27 | bhuraṇa /~turaṇa /~gadgada /~elā /~kelā /~khelā /~liṭ /~loṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11226 3, 1, 51 | na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1. 11227 6, 1, 94 | pararūpaṃ vaktavyam /~apāṃ tvā eman apāṃ tveman /~apāṃ tvā odman 11228 6, 1, 94 | devadattauṣṭhaṃ paśya /~emannādiṣu chandasi pararūpaṃ vaktavyam /~ 11229 7, 3, 89 | utaḥ iti kim ? eti /~eṣi /~emi /~luki iti kim ? sunoti /~ 11230 2, 4, 34 | etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati 11231 2, 3, 31 | START JKv_2,3.31:~ enab-anyatarasyām adūre 'pañcamyāḥ (* 11232 2, 4, 34 | enayoḥ prabhūtaṃ svam /~enad iti napuṃsakaikavacane vaktavyam /~ 11233 6, 1, 94 | ca /~avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam 11234 Ref | śa ṣa sa r /~śa ṣa sa ity enān varṇān upadiśya pūrvāṃś 11235 6, 1, 117| JKv_6,1.117:~ uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakr̥tyā 11236 5, 3, 35 | adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām 11237 2, 3, 31 | enapā dvitīyā || PS_2,3.31 ||~ _____ 11238 6, 2, 27 | iti vartate /~pratigata enasā, pratigatameno vā yasya 11239 4, 3, 159| puṃsastu añ eva bhavati /~eṇasya māṃsam aiṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11240 5, 3, 35 | enav anyatarasyām adūre 'pañcamyāḥ || 11241 Ref | comprehensive list of GRETIL encodings and formats see:~www.sub. 11242 8, 4, 68 | samāptaścāyamadhyāyo granthaśca //~ End of the Kāśikāvr̥tti~ ~ 11243 6, 1, 69 | na asti sambuddhilopaḥ /~eṅgrahaṇam kriyate sambuddhiguṇabalīyastvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11244 6, 2, 114| gojaṅghaḥ /~aśvajaṅghaḥ /~eṇījaṅghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11245 4, 1, 39 | nakārādeśo bhavati /~etā, enīṃ /~śyetā, śyenī /~haritā, 11246 6, 4, 155| parārtham /~puṃvadbhāvaḥ - enīmācaṣṭe etayati /~śyetayati /~tasilādiṣvākr̥tvasucaḥ (* 11247 1, 1, 45 | vr̥ddha-saṃjñaṃ bhavati /~eṇīpacanīyaḥ /~bhojakaṭīyaḥ /~gonardīyaḥ /~ 11248 5, 4, 120| caturaśraḥ /~eṇyā iva pādau asya eṇīpadaḥ /~ajasya+iva pādāvasya ajapadaḥ /~ 11249 5, 4, 120| sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 ||~ _____ 11250 6, 1, 115| START JKv_6,1.115:~ eṅo 'ti (*6,1.109) ity eva /~ 11251 4, 3, 26 | ṭhap pratyayo bhavati /~eṇyasya apavādaḥ /~pakāraḥ svarārthaḥ /~ 11252 1, 3, 3 | ṇakāraḥ /~r̥l̥k - kakāraḥ /~eoṅ - ṅakaraḥ /~aiauc - cakāraḥ /~ 11253 4, 1, 151| kuṭa /~śalākā /~mura /~eraka /~abhra /~darbha /~keśinī /~ 11254 5, 2, 29 | vikāre snehe tailac /~eraṇḍatailam /~iṅgudītailam /~tilatailam /~ 11255 6, 1, 29 | prasaṅgavijñānāt dvirvacanam, eranekācaḥ iti yaṇādeśaḥ /~yaṅi - āpepīyate, 11256 1, 1, 45 | sthānivadbhāvo yathā syāt /~pacatu - eruḥ (*3,4.86) /~anal-vidhau 11257 7, 3, 47 | svikā /~asvakā, asvikā /~eṣādve nañpūrve na prayojayataḥ /~ 11258 7, 3, 47 | abhastrakā, abhastrikā /~eṣā - eṣakā, eṣikā /~ajā - ajakā, ajikā /~ 11259 6, 1, 132| carataḥ /~akoḥ iti kim ? eṣako dadāti /~sako dadāti /~tanmadhyapatitastadgrahaṇena 11260 8, 1, 43 | anujñaiṣaṇāyāṃ viṣaye /~anujñāyā eṣaṇā prārthanā anujñaiṣaṇā /~ 11261 4, 1, 41 | takṣan /~anaḍuhī /~anaḍvāhī /~eṣaṇaḥ karaṇe /~deha /~kākādana /~ 11262 3, 2, 169| kartr̥ṣu /~vedanaśīlo vinduḥ /~eṣaṇaśīla icchuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11263 8, 1, 43 | nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||~ _____START 11264 1, 1, 39 | kutve ṣatve ca kr̥te rūpam /~eṣe iti iṇaḥ se-pratyaye guṇe 11265 7, 3, 89 | staumi /~utaḥ iti kim ? eti /~eṣi /~emi /~luki iti kim ? sunoti /~ 11266 1, 2, 26 | halādeḥ iti kim ? eṣitva, eṣiṣiṣti /~seṭ ity eva /~bhuktvā, 11267 7, 2, 48 | reṣṭā, reṣitā /~tīti kim ? eṣiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11268 3, 1, 8 | anuvartate /~iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ subantād 11269 7, 2, 9 | suk ca iṣeḥ /~eṣitā /~eṣitum /~ikṣuḥ /~aśeḥ kṣaran /~ 11270 1, 2, 26 | vivartiṣate /~halādeḥ iti kim ? eṣitva, eṣiṣiṣti /~seṭ ity eva /~ 11271 7, 2, 48 | iḍāgamo bhavati /~iṣu - eṣṭā, eṣitā /~iṣu icchāyām ity 11272 4, 2, 138| ekavr̥kṣa /~ekapalāśa /~eṣvagra /~iṣvanī /~avasyandī /~kāmaprastha /~ 11273 2, 3, 52 | daya dānagatirakṣaneṣu, īśa eśvarye, eteṣaṃ karmaṇi kārake śeṣatvena 11274 8, 1, 41 | aho kariṣyasi /~mama geham eṣyasi /~asūyāvacanam etat /~pūjāyām 11275 1, 2, 63 | ekavad bhavati ity asya+etada eva jñāpakam /~nitya-grahaṇaṃ 11276 2, 4, 33 | etadas tra-tasos tra-tasau ca anudātau || 11277 6, 2, 162| idaṃtr̥tīyaḥ /~etatprathamaḥ /~etaddvitīyaḥ /~etattr̥tīyaḥ /~tatprathamaḥ /~ 11278 1, 1, 45 | bhavanti /~tyadīyam /~tadīyam /~etadīyam /~idamīyam /~adasīyam /~ 11279 2, 4, 34 | os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ ena-śabda 11280 2, 4, 34 | bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? yatra 11281 6, 1, 103| paśya iti /~tasmāt iti kim ? etāṃścarato gāḥ paśya /~śāsaḥ iti kim /~ 11282 7, 4, 1 | yena na avyavadhānam ity etannāśrayitavyam iti /~upadhāhrasvatve ṇerṇicyupasaṅkhyānam /~ 11283 6, 1, 115| iti kim /~kayā matī kuta etāsa ete 'rcanti /~avyapare iti 11284 6, 2, 3 | varnavāciṣv eva+uttarapadeṣū etaśabdavarjiteṣu paratas tatpuruṣe samase 11285 7, 3, 11 | tatra bhavaḥ (*4,3.53) ity etasiminn arthe varṣabhyaṣṭhak (*4, 11286 8, 3, 37 | visarjanīyasya saḥ (*8,3.34) ity etasminnāprāpte idam ārabhyate iti etasya 11287 4, 3, 121| pratyayo bhavati tasya+idam ity etasmn viṣaye /~aṇo 'pavādaḥ /~ 11288 5, 1, 119| ṣaṣthīsamarthād bhāvaḥ ity etasmninn arthe tavatalau pratyayau 11289 4, 4, 72 | bhavati vyavaharati ity etasmnn arthe /~vyavahāraḥ kriyātattvam 11290 6, 1, 83 | dhātoḥ rapurvasya ca vī ity etasy yati pratyaye parataḥ chandasi 11291 7, 3, 92 | JKv_7,3.92:~ tr̥ṇaha ity etasyāṅgasya imāgamo bhavati hali piti 11292 6, 1, 13 | JKv_6,1.13:~putra pati ity etasyor uttarapadayos tatpuruṣe 11293 6, 2, 162| idaṃdvitīyaḥ /~idaṃtr̥tīyaḥ /~etatprathamaḥ /~etaddvitīyaḥ /~etattr̥tīyaḥ /~ 11294 6, 1, 132| START JKv_6,1.132:~ etattadau yāvakakārau nañsamāse na 11295 6, 1, 132| eṣa bhuṅkte /~sa bhuṅkte /~etattadoḥ iti kiṃ ? yo dadāti /~yo 11296 6, 1, 132| uttarapadārthapradhānatvānnañsamāsasya etattador eva atra sambaddhaḥ suśabdaḥ /~ 11297 6, 2, 162| etatprathamaḥ /~etaddvitīyaḥ /~etattr̥tīyaḥ /~tatprathamaḥ /~taddvitīyaḥ /~ 11298 8, 2, 3 | yogavibhāgena sādhyate /~na ity etāvadaniṣṭe viṣaye pūrvatra asiddhasya 11299 5, 2, 37 | tāvaddvayasam, tāvanmātram /~etāvaddvayasam, etāvanmātram /~yāvaddvayasam, 11300 5, 2, 37 | tāvanmātram /~etāvaddvayasam, etāvanmātram /~yāvaddvayasam, yāvanmātram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11301 2, 4, 67 | avatāna /~śyāmāka /~śvāparṇa /~etāvanta eva aṣṭau gopavana-ādayaḥ /~ 11302 Ref | pariniṣṭhita-śāstra-kāryam etāvat /~śiṣṭaḥ parikarabandhaḥ 11303 4, 2, 45 | tadantavidhiḥ /~kṣudrakamālavāt ity etāvatā yogavibhāgena pūrvaviprateṣedhas 11304 5, 2, 53 | yāvatithaḥ /~tāvatithaḥ /~etāvatithaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11305 2, 4, 16 | JKv_2,4.16:~ adhikaraṇa-etāvattvasya samīpe vibhāṣā dvandvaḥ 11306 6, 3, 36 | anūṅ puṃvat bhavati /~enī - etāyate /~śyenī-śyetāyate /~mānini - 11307 6, 4, 155| puṃvadbhāvaḥ - enīmācaṣṭe etayati /~śyetayati /~tasilādiṣvākr̥tvasucaḥ (* 11308 8, 3, 97 | parame barhis divi agni ity etebhaḥ uttarasya sthaśabdasakārasya 11309 3, 1, 17 | kalaha abhra kanva megha ity etebhayaḥ karaṇe karoty arthe kyaṅ 11310 6, 3, 9 | hr̥ddyubhāṃ ṅeḥ /~hr̥d div ity etebhyām uttarasya ṅer alug bhavati /~ 11311 7, 1, 68 | atra karmapravacanīyatvād eteḥ kevala eva suśabda upasargaḥ 11312 7, 3, 44 | muṇḍikā /~kārikā /~hārikā /~etikāścaranti /~pratyayagrahaṇaṃ kim ? 11313 3, 4, 96 | vā-eto 'nyatra || PS_3,4.96 ||~ _____ 11314 4, 4, 109| saptamīsamarthāt śayitaḥ ity etsminn arthe yaḥ pratyayo bhavati /~ 11315 7, 2, 69 | saniṃsasanivāṃsam /~iḍāgama etvābhyāsalopaś ca nipātyate /~saniṅpūrvāt 11316 7, 1, 62 | redhivān iti /~katham ? etvabhyāsalopayoḥ kr̥tayoḥ iḍāgamaḥ kriyate, 11317 7, 2, 67 | dhātvabhyāsayoḥ ekādeśe kr̥te etvābhyāsalopayoś ca kr̥tayoḥ kr̥tadvirvacanā 11318 6, 4, 22 | ca /~edhi, śādhi ity atra etvaśābhāvayoḥ kr̥tayoḥ jhallakṣaṇaṃ dhitvaṃ 11319 7, 2, 78 | iti /~dhve iti kr̥taṭer etvasya grahaṇāt laṅi dhvami na 11320 8, 2, 3 | syāt /~abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /~babhaṇatuḥ /~ 11321 7, 1, 9 | kva bhaviṣyati /~kr̥te 'py etve bhautapūrvyādais tu nityas 11322 4, 2, 48 | JKv_4,2.48:~ keśa aśva ity etyābhyāṃ yathāsaṅkhyaṃ yañ cha ity 11323 6, 4, 19 | vidhīyate /~ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham /~ 11324 6, 1, 89 | ādguṇāpavādo vr̥ddhir vidhīyate /~etyedhatyoḥ tu eṅi pararūpāpavādaḥ /~ 11325 4, 2, 92 | ghādayo yathā syuḥ anantareṇa+ev ārthādeśena sambandhitvena 11326 8, 3, 61 | sisikṣati /~susūṣati /~evakārakaraṇamiṣtato 'vadhāraṇārtham /~stautiṇyoḥ 11327 5, 1, 20 | dantyam, rājadantyam ity evamādi sidhdaṃ bhavati /~ita uttaraṃ 11328 7, 2, 97 | tvāhau sau (*7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena 11329 7, 2, 97 | atitvābhiḥ /~atimābhiḥ /~ity evamādyudāhartavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11330 6, 3, 109| mahīśabdasya mayūbhāvaḥ /~evamanye 'pi aśvatthakapitthaprabhr̥tayo 11331 5, 2, 41 | yeṣāṃ iti /~nanu ca saṅkhyā evamātmikaiva paricchedasvabhāvā, sā kimarthaṃ 11332 3, 1, 135| kirati iti kiraḥ /~devas evameṣādayaḥ pacādau paṭhitavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11333 6, 3, 110| 110:~ saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya sthāne ahan 11334 7, 2, 92 | yuṣmān atiyuṣmān /~atyasmān /~evamunneyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11335 8, 1, 71 | anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena na+eva bhavitavyam 11336 3, 4, 27 | anyathākāraṃ bhuṅkte /~evaṅ-kāraṃ bhuṅkte /~kathaṅ-kāraṃ 11337 5, 1, 80 | vyāptakālaḥ /~bhāvī tādr̥śa evānāgataḥ /~kālādhvanor atyantasaṃyoge (* 11338 8, 1, 71 | ekavarjam (*6,1.158) ity evānudāttatvaṃ siddham /~yeṣāṃ gatikārakopapadānāṃ 11339 8, 1, 62 | bhokṣyate /~anavaklr̥ptāvayam evaśabdaḥ /~na kva cid bhokṣyate ity 11340 4, 3, 120| svaṃ sāṃvahitram /~siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /~ 11341 6, 1, 195| bhavati /~janādīnām upadeśe evātvaṃ draṣṭavyam /~tatra apy ayaṃ 11342 7, 2, 97 | viṣaye pūrvavipratiṣedhena te eveṣyante /~atikrāntaḥ tvām atitvam /~ 11343 4, 2, 116| ikāra uccāranārthaḥ /~ñakāra evobhayatra viparyastadeśo 'nubandhaḥ /~ 11344 7, 1, 2 | nāḍāyanaḥ /~cārāyaṇaḥ /~ḍhasya eyādeśo bhavati /~strībhyo ḍhak (* 11345 7, 4, 24 | īyāt /~aṇaḥ ity eva, ā īyāt eyat /~sameyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11346 Ref | been dropped in order ~to facilitate word search.~ For a comprehensive 11347 Ref | kh underdot)~~~~ ~~~~~~flapped r~~~~ṛ ~~~ Unless indicated 11348 Ref | to be used with a UTF-8 font and your browser's VIEW 11349 Ref | of GRETIL encodings and formats see:~www.sub.uni-goettingen. 11350 Ref | nasalized o~~~~õ ~~~~~~voiceless fricative~~~~kh̲ ~~~~~~(in Nagari: 11351 6, 1, 118| apturājyasya /~vr̥ṣṇo aṃśubhyāṃ gabhastipūtaḥ /~vaṣiṣṭhe adhi nāke /~ambe 11352 1, 4, 50 | caurān paśyati /~grāmaṃ gacchan vr̥kṣa-mūlāny upasarpati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11353 3, 3, 131| gamiṣyasi ? eṣa gacchāmi /~gacchantam eva mā viddhi /~eṣa gamiṣyāmi /~ 11354 8, 1, 30 | kim ? yat kūjati śakaṭam /~gacchat kūjati śakaṭam ity arthaḥ /~ 11355 8, 2, 106| idutau plavete vr̥ddhiṃ gacchataḥ ity arthaḥ /~tāvatī ca sā 11356 4, 3, 85 | vā /~māthuraḥ /~tatstheṣu gacchatsu panthā gacchati ity ucyate /~ 11357 3, 2, 48 | suduror adhikaraṇe /~sukhena gacchaty asmin iti sugaḥ /~durgaḥ /~ 11358 8, 2, 37 | 3.111) iti dīrghatvam /~gadarbhayateḥ apratyayaḥ - gardhap /~ekācaḥ 11359 4, 2, 80 | śaradin /~kaliva /~khaḍiva /~gaḍiva /~cūḍāra /~mārjāra /~kovidāra /~ 11360 5, 2, 97 | pratyayau na bhavataḥ /~sidhma /~gaḍu /~maṇi /~nābhi /~jīva /~ 11361 4, 1, 41 | śikhaṇḍa /~suṣama /~salanda /~gaḍuja /~ānanda /~sr̥pāṭa /~sr̥geṭha /~ 11362 2, 4, 69 | paṇḍāraka /~aṇḍāraka /~gaḍuka /~suparyaka /~supiṣṭha /~ 11363 2, 2, 35 | gaḍvādibhyaḥ saptamyantaṃ param /~gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~kathaṃ vahegaḍuḥ ? 11364 2, 2, 37 | ākr̥tiganaś ca ayam, tena gaḍukaṇṭhaprabhr̥taya iha+eva draṣṭavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11365 5, 1, 124| dhanapati /~narapati /~gaḍula /~niva /~nidhāna /~viṣa /~ 11366 5, 2, 97 | sidhmalaḥ, sidhmavān /~gaḍulaḥ, gaḍumān /~anyatarasyāṃ 11367 1, 3, 37 | vinayatei /~aśarīre iti kim ? gaḍuṃ vinayati /~ghāṭāṃ vinayati /~ 11368 5, 2, 97 | sidhmalaḥ, sidhmavān /~gaḍulaḥ, gaḍumān /~anyatarasyāṃ grahaṇena 11369 2, 2, 35 | saptamyantaṃ param /~gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~kathaṃ vahegaḍuḥ ? prāptasya 11370 2, 2, 35 | saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /~gaḍukaṇṭhaḥ /~ 11371 3, 1, 100| anupasargebhyo yat pratyayo bhavati /~gadyam /~madyam /~caryam /~yamyam /~ 11372 4, 2, 138| ca /~veṇukādibhyaś chaṇ /~gahādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11373 6, 3, 99 | anyasmin bhavaḥ anyadīyaḥ /~gahādiṣv anyaśabdo draṣṭavyaḥ /~aṣaṣṭhyatr̥tīyāsthasya 11374 4, 3, 81 | viṣamarūpyam, viṣamīyam /~gahādityvāc chaḥ /~manusyebhyaḥ - devadattarūpyam /~ 11375 3, 1, 14 | kakṣāyate /~kr̥cchrāyate /~gahanāyate /~kaṇvacikīrṣāyām iti kim ? 11376 7, 2, 22 | kr̥cchra-gahanayoḥ kaṣaḥ || PS_7,2.22 ||~ _____ 11377 7, 2, 22 | agnyādikaṃ kr̥cchram ity ucyate /~gahane - kaṣṭāni vanāni /~kaṣṭāḥ 11378 6, 2, 135| ādyudāttani bhavanti /~kāṇḍaṃ gahāryām ity uktam, agarhāyām api 11379 6, 3, 60 | vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||~ _____ 11380 4, 2, 138| śaisikaḥ /~aṇāder apavādaḥ /~gahīyaḥ /~antaḥsthīyaḥ /~deśādhikāre ' 11381 7, 2, 44 | ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /~gupū - 11382 4, 3, 83 | arthaḥ /~himavataḥ prabhavati gaimavatī gaṅgā /~dāradī sindhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11383 4, 2, 97 | kurvanti, paureyam, vāneyam, gaireyam iti /~tad ubhayam api darśanaṃ 11384 4, 3, 87 | kr̥to granthaḥ saubhadraḥ /~gairimitraḥ /~yāyātaḥ /~granthe iti 11385 4, 2, 43 | bandhutā /~sahāyatā /~gajācceti vaktavyam /~gajānāṃ samūhaḥ 11386 5, 2, 113| dantāvalaḥ sainyaḥ /~dantāvalo gajaḥ /~śikhāvalaṃ nagaram /~śikhāvalā 11387 4, 2, 43 | gajācceti vaktavyam /~gajānāṃ samūhaḥ gajatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11388 4, 2, 43 | vaktavyam /~gajānāṃ samūhaḥ gajatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11389 2, 2, 31 | ubhayam iti /~vaikāramatam /~gajavājam /~gopāladhānīpūlāsam /~pūlāsakakaraṇḍam /~ 11390 Ref | pravarttate /~tad-anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā- 11391 7, 2, 11 | atra dvikakāranirdeśena gakārapraśleṣaṃ varnayanti, bhūṣṇuḥ ity 11392 8, 4, 3 | pūrvapadasthān nimittād uttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati 11393 3, 2, 139| smāryaḥ śryuko 'niṭtvaṃ gakoritoḥ //~daṃśeśchandasy upasaṅkhyānam /~ 11394 4, 1, 52 | śaṅkhyabhinnī /~ūrubhinnī /~galalotkr̥ttī /~keśalūnī /~bahuvrīheḥ 11395 6, 3, 61 | gārgīputraḥ /~vātsīputraḥ /~gālavagrahaṇaṃ pujārtham /~anyatarasyām 11396 8, 4, 67 | udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 ||~ _____START 11397 7, 1, 74 | bhāṣitapuṃskam igantaṃ napuṃsakaṃ gālavasyācāryasya matena puṃvad bhavati /~ 11398 3, 3, 113| pādahārakaḥ /~gale copyate galecopakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11399 4, 3, 23 | parāritnam /~pragasya chandasi galopaś ca /~pratnam /~agrapaścāḍḍimac /~ 11400 7, 4, 54 | mitsati /~pramitsati /~mā iti gāmādāgrahaṇeṣu aviśeṣaḥ /~mitsate /~apamitsate /~ 11401 1, 3, 29 | grahanam, parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya 11402 4, 1, 101| anusamudraṃ yañ (*4,3.10), sutaṅ-gamādibhya iñ (*4,2.80) ity ato na 11403 3, 3, 135| gnīnādhita, somenāyaṣṭa, gāmadita /~yeyamamāvāsyā āgāminī, 11404 7, 2, 67 | iḍāgamo bādhate /~tatra kr̥te gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /~ 11405 8, 2, 65 | luk /~jaganvān /~vibhāṣā gamahanajanavidaviśām (*7,2.68) iti kvasau iḍāgamasya 11406 7, 2, 16 | pratiṣedhaḥ iti /~tena vibhāṣā gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya 11407 6, 2, 21 | vyāharaṇāśaṅkam /~ābādha - gamanābādham /~vacanābādham /~vyaharaṇābādham /~ 11408 6, 2, 6 | prakr̥tisvaraṃ bhavati /~gamanaciram /~gamanakr̥cchram /~vyāharaṇaciram /~ 11409 6, 2, 15 | āyatyaṃ prītiṃ karoti /~gamanādiṣu lyuḍanteṣu litvaraḥ /~hite 11410 6, 2, 25 | gamanāvamam /~vacanāvamam /~kan - gamanakaniṣṭham /~gamanakanīyaḥ /~pāpavat - 11411 6, 2, 25 | kan - gamanakaniṣṭham /~gamanakanīyaḥ /~pāpavat - gamanapāpiṣṭham /~ 11412 6, 2, 6 | bhavati /~gamanaciram /~gamanakr̥cchram /~vyāharaṇaciram /~vyāharaṇakr̥cchram /~ 11413 2, 4, 6 | rūparasagandhasparśāḥ /~gamanākuñcana-prasāraṇāni /~jāti paratve 11414 6, 2, 21 | gamanāśaṅkaṃ vartate /~gamanamāśaṅkyate iti sambhāvyate /~vacanāśaṅkam /~ 11415 6, 2, 21 | gamananedīyaḥ /~vyāharaṇanedīyaḥ /~gamanamatinikaṭataram iti sambhāvyate /~sambhāvane 11416 6, 2, 21 | sambhāvyate /~nedīyas - gamananedīyaḥ /~vyāharaṇanedīyaḥ /~gamanamatinikaṭataram 11417 6, 2, 25 | gamanakanīyaḥ /~pāpavat - gamanapāpiṣṭham /~gamanapāpīyaḥ /~lyuḍantāny 11418 6, 2, 25 | pāpavat - gamanapāpiṣṭham /~gamanapāpīyaḥ /~lyuḍantāny etāni pūrvapadāni 11419 6, 2, 15 | vyāharaṇasukham /~priya - gamanapriyam /~vacanapriyam /~vyāharaṇapriyam /~ 11420 6, 2, 21 | astitvādhyavasāyaḥ sambhāvanam /~gamanāśaṅkaṃ vartate /~gamanamāśaṅkyate 11421 6, 2, 25 | gr̥hyate /~ādiṣv iti kim ? gamanaśobhanam /~bhāve iti kim ? gamyate ' 11422 6, 2, 25 | prakr̥tisvaraṃ bhavati /~gamanaśreṣṭham /~gamanaśreyaḥ /~jya - vacanajyeṣṭham /~ 11423 6, 2, 15 | prakr̥tisvaraṃ bhavati /~gamanasukham /~vacanasukham /~vyāharaṇasukham /~ 11424 6, 1, 144| gacchanti ity arthaḥ /~na atra gamanasya sātatyaprabandho vivakṣitaḥ /~ 11425 6, 2, 25 | vacanajyāyaḥ /~avama - gamanāvamam /~vacanāvamam /~kan - gamanakaniṣṭham /~ 11426 6, 2, 6 | vyāharaṇaciram /~vyāharaṇakr̥cchram /~gamanavyāharanaśabdau lyuḍantau, tayor litsvaraḥ /~ 11427 3, 1, 7 | kim ? karaṇān mā bhūt /~gamanena+icchati /~samānakartr̥kat 11428 3, 2, 47 | gamaś ca || PS_3,2.47 ||~ _____ 11429 1, 4, 40 | pratiśr̥ṇoti /~devadattāya gāmāśr̥ṇoti /~pratijānīte ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11430 2, 3, 60 | dvitīyā vibhaktir bhavati /~gāmasya tadahaḥ sabhāyāṃ, dīvyeyuḥ /~ 11431 1, 4, 51 | pauravaṃ gāṃ yācate /~rudhi - gāmavaruṇaddhi vrajam /~pracchi - māṇāvakaṃ 11432 6, 2, 16 | START JKv_6,2.16:~ prītau gamayamānāyāṃ sukha priya ity etayoḥ uttapadayoḥ 11433 2, 4, 46 | arthaḥ /~gamayati, gamayataḥ, gamayanti /~abodhane iti kim ? pratyāyayati /~ 11434 7, 1, 44 | sūryaṃ cakṣurgamayatāt /~gamayata iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11435 2, 4, 46 | uccāraṇa-arthaḥ /~gamayati, gamayataḥ, gamayanti /~abodhane iti 11436 6, 1, 98 | śraditi /~katham ghaṭaditi gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ 11437 4, 3, 58 | gambhīrāñ ñyaḥ || PS_4,3.58 ||~ _____ 11438 4, 3, 58 | viṣaye /~aṇo 'pavādaḥ /~gambhīre bhavaṃ gāmbhīryam /~bahirdevapañcajanebhyaś 11439 4, 4, 133| bhavataḥ /~cakārāt kha ca /~gambhīrebhiḥ prathibhiḥ pūrviṇebhiḥ /~ 11440 4, 3, 58 | pavādaḥ /~gambhīre bhavaṃ gāmbhīryam /~bahirdevapañcajanebhyaś 11441 3, 1, 86 | upageṣam /~gami - gr̥haṃ gamema /~vaci - mantraṃ vocemāgnaye /~ 11442 6, 3, 77 | na gacchanti iti nagāḥ /~gamerḍapratyayaḥ /~aprāṇiṣu iti kim ? ago 11443 8, 2, 65 | tamasaḥ pāram /~aganva /~gamerlaṅi bahulaṃ chandasi iti śapo 11444 7, 4, 65 | āganīganti iti - āṅpūrvasya gamerlati ślau abhyāsasya cutvābhāvaḥ 11445 2, 1, 24 | duḥkhāpannaḥ /~śritta-adiṣu gamigāmyādinām upasaṅkhyanam /~grāmaṃ gamī 11446 8, 1, 51 | START JKv_8,1.51:~ gaminā samānārthā gatyarthāḥ /~ 11447 7, 2, 10 | namiścaturtho hanireva pañcamo gamiśca ṣaṣṭhaḥ pratiṣedhavācinām //~ 11448 3, 3, 131| gacchantam eva mā viddhi /~eṣa gamiṣyāmi /~gantāsmi /~vatkaraṇaṃ 11449 6, 3, 68 | am iti hi dvir āvartate /~gāmmanyaḥ /~strīmmanyaḥ, striyammanyaḥ /~ 11450 6, 1, 139| vaikr̥tam /~prajñāditvādaṇ /~gamyamānārthasya vākyasya svarūpeṇa+upādānaṃ 11451 1, 3, 57 | vihitam, śru-dr̥śor api samo gamyr̥cchi (*1,3.29) ity atra vihitam /~ 11452 7, 2, 58 | padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, parasmaipadeṣu 11453 1, 1, 23 | bahuśaḥ /~gaṇakr̥tvaḥ /~gaṇadhā /~gaṇakaḥ /~gaṇaśaḥ /~tāvatkr̥tvaḥ /~ 11454 1, 3, 32 | bhartsayati ity arthaḥ sevate -- gaṇakānupakurute /~mahāmātrānupakurute /~ 11455 4, 1, 151| indrajāli /~dāmoṣṇīṣi /~gaṇakāri /~kaiśori /~kāpiñjalādi /~ 11456 4, 1, 48 | tasmād ṅīṣ pratyayo bhavati /~gaṇakasya strī gaṇakī /~mahāmātrī /~ 11457 4, 1, 48 | bhavati /~gaṇakasya strī gaṇakī /~mahāmātrī /~praṣṭhī /~ 11458 1, 1, 23 | bahudhā /~bahukaḥ /~bahuśaḥ /~gaṇakr̥tvaḥ /~gaṇadhā /~gaṇakaḥ /~gaṇaśaḥ /~ 11459 5, 4, 17 | daśa pākāḥ /~ [#562]~ gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva 11460 5, 4, 17 | saṅkhyānamātravr̥ttitvāt /~gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11461 5, 4, 17 | gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe kriyābhyāvr̥ttau vartamānebhyaḥ 11462 3, 3, 110| sarvāṃ gaṇikām, sarvāṃ gaṇanām /~evaṃ kāṃ yājim, kāṃ yājikām, 11463 3, 3, 110| kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, 11464 5, 4, 17 | gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe 11465 6, 2, 162| idaṃprathamāḥ /~dravyagaṇanam etat /~gaṇane iti kim ? ayaṃ prathama 11466 4, 2, 83 | iti /~śarkarā /~śārkaram /~gaṇapāṭhāc ca śravaṇam uttarasūtre 11467 8, 3, 108| siddhaṃ bhavati /~kvacid evaṃ gaṇapāṭhaḥ - savane savane /~anusavane ' 11468 4, 3, 59 | parimukhādeḥ /~parimukhādīnāṃ ca gaṇapāṭhasya etad eva prayojanam /~teṣāṃ 11469 3, 3, 104| striyām aṅ pratyayo bhavati /~gaṇapaṭhiteṣu bhidādiṣu niṣkr̥ṣya prakr̥tayo 11470 1, 1, 23 | gaṇakr̥tvaḥ /~gaṇadhā /~gaṇakaḥ /~gaṇaśaḥ /~tāvatkr̥tvaḥ /~tāvaddhā /~ 11471 7, 2, 10 | uḍḍayitā /~śayitā /~śrayitā /~gaṇasthamūdantam - lavitā /~pavitā /~utāṃ 11472 4, 1, 39 | bhāṣāyām api iṣyate /~gato gaṇastūrṇamasiknikānām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11473 5, 4, 73 | bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 ||~ _____START 11474 5, 2, 52 | bahutithaḥ /~pūgatithaḥ /~gaṇatithaḥ /~saṅghatithaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11475 5, 2, 97 | prajñā /~maṇḍa /~pārśva /~gaṇḍa /~granthi /~vātadantabalalalāṭānāmūṅ 11476 6, 4, 55 | hārayājcakāra /~anta - gaṇḍayantaḥ /~maṇḍayantaḥ /~ālu - spr̥hayāluḥ /~ 11477 5, 4, 135| tadekāntagrahaṇam /~tena śobhanaḥ gandhaḥ asya sugandhaḥ āpaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11478 2, 4, 7 | na bhavati, kailāsaś ca gandhamādanaṃ ca kailāsa-gandhamādane /~ 11479 2, 4, 7 | gandhamādanaṃ ca kailāsa-gandhamādane /~agrāmā ity atra nagarānāṃ 11480 1, 3, 79 | kartr-abhiprāye kriyāphale gandhanādiṣu ca karoter ātmanepadaṃ vihitam /~ 11481 3, 2, 12 | strīliṅge viśeṣaḥ /~pūjārhā /~gandhārha /~mālārhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11482 4, 1, 169| START JKv_4,1.169:~ sālveya-gāndhāri-śabdābhyām apatye añ pratyayo 11483 4, 1, 169| sālveya-gāndhāribhyāṃ ca || PS_4,1.169 ||~ _____ 11484 6, 2, 23 | kāśmīrasaveśam /~madrasadeśam /~gāndharisadeśam /~kāśmīrasadeśam /~pūrvapadānyuktasvarāṇi /~ 11485 6, 2, 23 | kāśmīrasanīḍam /~madrasamaryādam /~gāndharisamaryādam /~kāśmīrasamaryādam /~madrasaveśam /~ 11486 6, 2, 23 | kāśmīrasavidham /~madrasanīḍam /~gāndhārisanīḍam /~kāśmīrasanīḍam /~madrasamaryādam /~ 11487 6, 2, 12 | bhavati /~prācyasaptaśamaḥ /~gāndhārisaptaśamaḥ /~saptaśamāḥ pramāṇam asya 11488 6, 2, 23 | kāśmīrasamaryādam /~madrasaveśam /~gāndhārisaveśam /~kāśmīrasaveśam /~madrasadeśam /~ 11489 6, 2, 23 | bhavati /~madrasavidham /~gāndhārisavidham /~kāśmīrasavidham /~madrasanīḍam /~ 11490 6, 2, 13 | madravāṇijaḥ /~kāśmīravāṇijaḥ /~gāndhārivāṇijaḥ /~madrādiṣu gatvā vyavaharanti 11491 4, 1, 169| ity eva, sālveyo rājā /~gāndhāro rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11492 7, 1, 8 | bhavati /~devā aduhra /~gandharvā apsaraso aduhra /~duherlaṅi 11493 7, 1, 41 | bhavati /~devā aduhra /~gandharvāpsaraso aduhra /~aduhata iti prāpte /~ 11494 7, 3, 70 | dadhadratnāni dāśuṣe /~somo dadad gandharvāya /~na ca bhavati /~yadagniragnaye 11495 5, 4, 135| surabhi ity etebhyaḥ parasya gandhaśabdasya ikārādeśo bhavati samāsānto 11496 5, 4, 135| kim ? tīvragandho vātaḥ /~gandhasyetve tadekāntagrahaṇam /~tena 11497 5, 2, 110| START JKv_5,2.110:~ gāṇdī ajaga ity etābhyāṃ vaḥ pratyayo 11498 2, 4, 31 | hasta /~sūtra /~tāṇḍava /~gāṇḍīva /~maṇḍapa /~paṭaha /~saudha /~ 11499 5, 4, 132| dhanurasya śārṅgadhanvā /~gāṇḍīvadhanvā /~puṣpadhanvā /~adhijyadhanvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11500 5, 4, 138| kaṭolapādaḥ /~hastin /~kaṭola /~gaṇḍola /~gaṇḍolaka /~mahilā /~dāsī /~ 11501 5, 4, 138| hastin /~kaṭola /~gaṇḍola /~gaṇḍolaka /~mahilā /~dāsī /~gaṇikā /~ 11502 5, 2, 110| gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||~ _____ 11503 3, 1, 134| prayekaṃ sambadhyate /~tribhyo gaṇebhyaḥ trayaḥ pratyayāḥ yathāsaṅkhyaṃ 11504 5, 2, 100| picchādibhyaś ca tribhyo gaṇebhyo yathāsaṅkhyaṃ śa na ilac 11505 7, 4, 97 | START JKv_7,4.97:~ gaṇeḥ abhyāsasya īkārādeśo bhavati 11506 1, 4, 20 | sa suṣṭubhā sa r̥kvatā gaṇena /~padatvāt kutvaṃ, bhatvāj 11507 4, 1, 112| tena trairūpyaṃ bhavati /~gāṅgaḥ, gāṅgāyaniḥ , gāṅgeyaḥ /~ 11508 2, 1, 18 | ṣaṣṭhīsamāsa-pakṣe - gaṅgāpāram /~gaṅgāmadhyam /~mahāvibhāṣayā vākyavikalpaḥ 11509 5, 1, 109| prayojanam asya aindramahikam /~gāṅgāmahikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11510 2, 1, 18 | madhyegaṅgam /~ṣaṣṭhīsamāsa-pakṣe - gaṅgāpāram /~gaṅgāmadhyam /~mahāvibhāṣayā 11511 2, 4, 7 | irāvatī ca uddhyer āvati /~gaṅgāśoṇam /~deśaḥ khalv api - kuravaś 11512 1, 4, 42 | chinatti /~tamab-grahanam kim ? gaṅgāyāṃ ghoṣaḥ /~kūpe gargakulam /~ 11513 4, 1, 112| trairūpyaṃ bhavati /~gāṅgaḥ, gāṅgāyaniḥ , gāṅgeyaḥ /~vipāśaśabdaḥ 11514 1, 2, 39 | svaritāt pareṣām anudāttānāṃ gaṅgeprabhr̥tīnām ekaśrutir bhavati /~sarva 11515 8, 1, 72 | gaṅge yamune sarasvati iti gaṅgeśabdaḥ pūrvamānantritam, tataḥ 11516 8, 2, 3 | ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde ekāraḥ ekādeśa udāttena+ 11517 6, 4, 165| gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||~ _____ 11518 5, 4, 138| gaṇḍolaka /~mahilā /~dāsī /~gaṇikā /~kusūla //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11519 3, 3, 110| sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /~evaṃ kāṃ 11520 3, 3, 110| kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ 11521 4, 2, 40 | gaṇikāyāś ca yaj vaktavyaḥ /~ganikānāṃ samūhaḥ gāṇikyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11522 4, 2, 40 | kaidāryam, kaidārakam /~gaṇikāyāś ca yaj vaktavyaḥ /~ganikānāṃ 11523 4, 2, 40 | vaktavyaḥ /~ganikānāṃ samūhaḥ gāṇikyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11524 3, 3, 110| sarvāṃ kr̥timakārṣam /~kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ 11525 3, 3, 110| gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ 11526 6, 4, 165| gāthin vidathin keśin gaṇin paṇin ity ete ca aṇi prakr̥tyā 11527 6, 4, 165| vaidathinaḥ /~kaiśinaḥ /~gāṇinaḥ /~pāṇinaḥ /~apatyārtho ' 11528 6, 4, 52 | bhavati /~kāritam /~hāritam /~gaṇitam /~lakṣitam /~seṭi iti kim ? 11529 7, 2, 81 | prasiddhaye tathāṅgīkaraṇam /~yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati 11530 2, 4, 49 | adhijagāte, adhijagire /~gāṅo 'nubandha-grahaṇaṃ viśeṣana- 11531 6, 3, 33 | chandasi nipātyate /~ā mā gantāṃ pitarāmātarā ca /~pūrvapadasya 11532 7, 2, 58 | eva, gantāsmi, gantāsvaḥ, gantāsmaḥ /~ātmanepadena samānapadasthasya 11533 7, 2, 58 | se ity eva, gantāsmi, gantāsvaḥ, gantāsmaḥ /~ātmanepadena 11534 3, 4, 9 | sūtave /~taven - svardeveṣu gantave /~kartave /~hartave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11535 6, 2, 13 | aśvaśabdaḥ ādyudāttaḥ /~gantavyāṇyam iti kim ? paramavāṇijaḥ /~ 11536 6, 2, 13 | uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci ca pūrvapadaṃ 11537 4, 4, 84 | pratyayo bhavati /~dhanyaḥ /~gaṇyaḥ /~labdhā iti tr̥nnantaṃ, 11538 5, 4, 17 | 4.19) ity atra kriya+eva gaṇyate, na abhyāvr̥ttiḥ, asambhavāt /~ 11539 2, 4, 77 | adhāt /~apāt /~abhūt /~gāporgrahane iṇpibatyorgrahaṇam /~gāyateḥ 11540 1, 4, 14 | sup tiṅ iti pratyāhāra-garahaṇam /~subantaṃ tiṅantaṃ ca śabda- 11541 6, 1, 160| bhavati /~garo dūṣye 'bantaḥ /~garaśabdo 'bantaḥ, sa dūṣya eva antodāttaḥ /~ 11542 3, 1, 134| nadaṭ /~bhaṣaṭ /~vasa /~garaṭ /~plavaṭ /~caraṭ /~taraṭ /~ 11543 5, 2, 36 | utkaṇṭhā /~bhara /~droha /~garbhādaprāṇini /~tārakādirākr̥tigaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11544 3, 3, 71 | strīgavīṣu puṃgavānām garbhādhānāya prathamam upasaraṇam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11545 5, 2, 12 | dhārayati iti pratyayārthaḥ /~garbhadhāraṇena sakalā 'pi samā vyāpyate 11546 6, 1, 55 | prajano hi janmana upakramo garbhagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11547 5, 2, 12 | vijāyate iti vigr̥hṇanti, garbhamocane tu vijanir vartate ity āhuḥ /~ 11548 2, 1, 71 | iha mā bhūt - kālākṣī garbhaṇī, svastimatī garbhiṇī /~catuṣpādaḥ 11549 2, 1, 65 | pratyagraprasūtā /~vaśā vandhyā /~dehad garbhapātinī /~baṣkayaṇī taruṇavatsā /~ 11550 8, 1, 35 | ajā hy agner ajaniṣṭa garbhāt sā vā apaśyaj janitāram 11551 8, 4, 2 | pavargavyavāye - darpeṇa /~repheṇa /~garbheṇa /~carmaṇā /~varmaṇā /~āṅvyavāye - 11552 2, 1, 48 | hehedr̥ptaḥ /~gehedhr̥ṣṭaḥ /~garbhetr̥ptaḥ /~ākhanikabakaḥ /~goṣṭheśūraḥ /~ 11553 6, 3, 34 | droṇībhāryaḥ /~kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, prajātabhāryaḥ 11554 4, 2, 38 | bhikṣāṇāṃ samūhaḥ bhaikṣam /~gārbhiṇam yuvati-śabdo 'tra paṭhyate, 11555 6, 1, 158| ñ siddho bhavati /~tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya 11556 2, 1, 71 | catuṣpādo garbhiṇyā || PS_2,1.71 ||~ _____START 11557 4, 1, 32 | tu matubvatve nipātanāt /~garbhiṇyāṃ jīvapatyāṃ ca vā chandasi 11558 5, 4, 145| mūṣikadan, mūṣikadantaḥ /~gardabhadan, gardabhadantaḥ /~śikharadan, 11559 5, 4, 145| mūṣikadantaḥ /~gardabhadan, gardabhadantaḥ /~śikharadan, śikharadantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11560 4, 3, 123| vahanīyam āśvam /~auṣṭram /~gārdabham /~ādhvaryavam /~pāriṣadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11561 8, 1, 59 | kālayati, vīṇāṃ ca vādayati /~gardabhān vā kālayati, vīṇāṃ vā vādayati /~ 11562 5, 2, 60 | vikalpena lug ayam iṣyate /~gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo ' 11563 5, 2, 60 | gardabhāṇḍo 'dhyāyaḥ, anuvāko vā gardabhānḍīyaḥ /~dīrghajīvitaḥ, dīrghajīvitīyaḥ /~ 11564 5, 2, 60 | gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo 'dhyāyaḥ, anuvāko vā gardabhānḍīyaḥ /~ 11565 6, 2, 155| guṇapratiṣedhe iti kim ? gārdabharathikādanyaḥ agārdabharathikaḥ /~guṇa 11566 6, 2, 155| gardabharatham arhati, gārdabharathikaḥ /~vigārdabharathikaḥ /~guṇapratiṣedhe 11567 4, 2, 1 | vastram /~kathaṃ kāṣāyau gardabhasya karṇau, hāridrau kukkuṭasya 11568 3, 1, 11 | aśvati /~gardabhāyate, gardabhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11569 3, 1, 11 | ācarati aśvāyate, aśvati /~gardabhāyate, gardabhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11570 8, 2, 35 | hr̥grahorbhaśchandasi hasyeti vaktavyam /~gardabhena sambharati /~grabhītā /~ 11571 2, 2, 28 | daśabhiḥ putrairbhāraṃ bahati gardabhī /~vidyamātair eva daśabhiḥ 11572 6, 2, 80 | yathā syād, iha mā bhūd gardabhoccārī, kokilābhivyāhārī iti /~ 11573 8, 1, 59 | tiṅavibhaktir nānudāttā bhavati /~gardarbhāś ca kālayati, vīṇāṃ ca vādayati /~ 11574 7, 4, 34 | nipātyante bubhukṣā pipāsā gardha ity eteṣu artheṣu /~aśanāya 11575 7, 4, 34 | dhanāyati iti bhavati gardhaḥ cet /~dhanīyati ity eva 11576 3, 2, 150| dandramaṇaḥ /~saraṇaḥ /~gardhanaḥ /~jvalanaḥ /~śocanaḥ /~laṣaṇaḥ /~ 11577 1, 3, 69 | kim ? śvānaṃ gardhayati /~gardhanam asya-utpādayati ity arthaḥ 11578 8, 2, 37 | gadarbhayateḥ apratyayaḥ - gardhap /~ekācaḥ iti kim ? dāmaliham 11579 1, 3, 69 | phala-ākhyānam /~māṇavakaṃ gardhayate /~māṇavakaṃ vañcayate /~ 11580 1, 3, 69 | pralmbhane iti kim ? śvānaṃ gardhayati /~gardhanam asya-utpādayati 11581 7, 4, 34 | dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 ||~ _____START 11582 7, 2, 54 | lubdhvā, lubhitvā, lobhitvā /~gārdhye yathāprāptam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11583 4, 1, 158| vākiniḥ /~gāredhiḥ /~vākina /~gāredha /~kārkaṭya /~kāka /~laṅkā /~ 11584 4, 1, 158| artham /~vākinakāyaniḥ /~gāredhakāyaniḥ /~iñādyapavādo yogaḥ /~udīcām 11585 4, 1, 158| pi bhavanti /~vākiniḥ /~gāredhiḥ /~vākina /~gāredha /~kārkaṭya /~ 11586 8, 4, 11 | bhavati, gargāṇāṃ bhago gargabhagaḥ, gargabhago 'syā asti iti 11587 8, 4, 11 | gargāṇāṃ bhago gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī 11588 4, 1, 108| kim artham idaṃ yāvatā gargādiṣv ayaṃ paṭhyate ? śivādiṣu 11589 2, 4, 70 | śabdād r̥ṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ /~tayoḥ gotre 'lug-aci (* 11590 1, 2, 65 | gargaś ca gārgyāyaṇaś ca gargagārgāyaṇau /~yū nā iti kim ? gārgyaś 11591 6, 4, 151| bhavati /~gārgyāṇāṃ samūho gārgakam /~vātsakam /~āpatyasya iti 11592 4, 3, 127| saṅghaḥ /~gārgo 'ṅkaḥ /~gārgaṃ lakṣaṇam /~gārgo ghoṣaḥ /~ 11593 3, 3, 142| tatrabhavān vr̥ṣalaṃ yājayati, gargāmahe, aho anyāyyam etad /~liṅ- 11594 4, 1, 89 | gargebhya āgatam gargarūpyam /~gargamayam /~prāgdīvyataḥ ity eva, 11595 4, 3, 167| kālā /~drākṣā /~dhvaṅkṣā /~gargarikā /~kaṇṭakārikā /~śephālikā /~ 11596 4, 1, 89 | iti kim ? gargebhya āgatam gargarūpyam /~gargamayam /~prāgdīvyataḥ 11597 1, 2, 65 | gārgyaś ca gargaś ca gārgya-gargau /~tal-lakṣaṇaḥ iti kim ? 11598 6, 2, 37 | apatyabahutve yaño luk kriyate /~gargavatsāḥ /~atra api apatyeṣu bahuṣu 11599 4, 1, 89 | prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /~gotrasya 11600 8, 4, 2 | kavargavyavāye - arkeṇa /~mūrkheṇa /~gargeṇa /~argheṇa /~pavargavyavāye - 11601 4, 1, 147| aupagavirjālmaḥ /~kutsane iti kim ? gārgeyo māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11602 8, 4, 67 | na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_ 11603 6, 2, 109| pūrvapadam antodāttaṃ bhavati /~gārgībandhuḥ /~vātsībandhuḥ /~nadī iti 11604 6, 4, 152| vātsīyate /~gārgīyate /~cvau - gārgībhūtaḥ /~vātsībhūtaḥ /~āpatyasya 11605 4, 1, 147| gārgyāḥ apatyaṃ gārgaḥ jālmaḥ, gārgikaḥ /~glucukāyanyāḥ apatyaṃ 11606 5, 1, 134| ity arthaḥ /~tadvetaḥ - gārgikāmavetaḥ /~kāṭhikāmavetaḥ /~gārgyatvaṃ 11607 7, 3, 107| yaḥ putras tadartham /~he gārgīmāta /~nadyr̥taś ca (*5,4.153) 11608 6, 2, 109| ādyudāttaḥ /~bandhuni iti kim ? gārgīpriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11609 4, 1, 159| trairūpyaṃ sampadyate /~gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ /~ 11610 4, 1, 159| sampadyate /~gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ /~vātsīputrakāyṇiḥ, 11611 4, 1, 159| gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ /~vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, 11612 1, 2, 49 | gārgī-kulam /~luki iti kim ? gārgītvam /~upasarjanasya ity eva /~ 11613 4, 1, 89 | ity eva, gargebhyo hi tam gārgīyam /~gotrasya bahuṣu lopino 11614 6, 4, 152| gārgīyati /~vātsīyate /~gārgīyate /~cvau - gārgībhūtaḥ /~vātsībhūtaḥ /~ 11615 6, 4, 152| lopo bhavati /~vātsīyati /~gārgīyati /~vātsīyate /~gārgīyate /~ 11616 7, 3, 99 | aḍ gārgyagālavayoḥ || PS_7,3.99 ||~ _____START 11617 7, 3, 99 | sārvadhātukasya aḍāgamo bhavati gārgyagālavayor matena /~arodat /~arodaḥ /~ 11618 7, 3, 99 | prāṇaḥ /~ajakṣat /~ajakṣaḥ /~gārgyagālavayorgrahaṇaṃ pūjārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11619 8, 3, 20 | nityārtho 'yam ārambhaḥ /~gārgyagrahaṇaṃ pūjārtham /~yo 'yamalaghuprayatnasya 11620 8, 2, 83 | pratiṣedho vaktavyaḥ /~abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi /~ 11621 6, 4, 151| anākārādau lopo bhavati /~gārgyāṇāṃ samūho gārgakam /~vātsakam /~ 11622 8, 4, 67 | ādyudāttaḥ /~tasminnudātte parato gārgyaśabdaḥ svarito na bhavati /~svaritodayaḥ - 11623 8, 4, 67 | svaritodayaḥ /~udātto dayastāvat - gārgyastatra /~vātsyastatra /~tatraśabda 11624 4, 1, 17 | prātipadikasañjña-artham /~gārgyāyaṇī /~vātsyāyanī /~anyeṣām - 11625 4, 1, 91 | tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ /~vātsīyāḥ, vātsyāyanīyāḥ /~ 11626 1, 2, 65 | pratyayau bhidyete /~gārgyaś ca gārgyāyṇaś ca gārgyau /~[#49]~ vatsyaś 11627 2, 4, 64 | gārgyakulaṃ gargakulaṃ vā /~gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ 11628 4, 1, 164| vaṃśyaḥ /~akāraṇatvāt /~gārgye jīvati, gārgyāyaṇo asya 11629 3, 3, 149| vr̥ddhaḥ san brāhmaṇaḥ, garhāmahe, aho anyāyyam etat /~kriyātipattau 11630 6, 2, 42 | ntodāttaḥ /~kuruvr̥jyor gārhapata iti vaktavyam /~vr̥jīnāṃ 11631 4, 4, 90 | gr̥hapatinā saṃyuktaḥ gārhapatyo 'gniḥ /~anyasya api gr̥hapatinā 11632 3, 1, 24 | garhāyāṃ yaṅ pratyayo bhavati /~garhitaṃ lumpati lolupyate /~evaṃ - 11633 5, 3, 74 | START JKv_5,3.74:~ kutsito garhito, ninditaḥ /~prakr̥tyarthaviśeṣaṇaṃ 11634 6, 4, 157| baṃhīyān /~guru - gariṣthaḥ /~garimā /~garīyān /~vr̥ddha - yarṣiṣṭhaḥ /~ 11635 6, 1, 168| ekācaḥ iti kim ? hariṇā /~gariṇā /~rājasu /~tr̥tīyādiḥ iti 11636 6, 4, 157| guru - gariṣthaḥ /~garimā /~garīyān /~vr̥ddha - yarṣiṣṭhaḥ /~ 11637 4, 1, 50 | dhanakrītī prāṇebhyo 'pi garīyasī iti ? ṭābantena samasaḥ /~ 11638 7, 3, 59 | kūjo vartate /~kharjaḥ /~garjaḥ /~kūjyam bhavatā /~kharjyam, 11639 7, 3, 59 | kūjyam bhavatā /~kharjyam, garjyam bhavatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11640 4, 3, 151| pratiṣidhyate /~mauñjaṃ śikyam /~gārmutaṃ carum /~vārdhrī bālapragrathitā 11641 4, 1, 136| bhavati /~aṇādīnām apavādaḥ /~gārṣṭeyaḥ /~hārṣṭeyaḥ /~gr̥ṣṭiśabdo 11642 4, 2, 127| bhakṣāsthalī /~madrakūla /~gartakūla /~āñjīkūla /~dvyāhāva /~ 11643 3, 2, 15 | bhavati /~khe śete khaśayaḥ /~gartaśayaḥ /~pārśvādiṣu upasaṅkhyānam /~ 11644 4, 2, 124| bādhakabādhana-artham /~gartottarapadāc chaṃ bādhitvā vuñ eva janapada- 11645 5, 1, 67 | vr̥ttayaḥ /~yūpyaḥ palāśaḥ /~gartyo deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11646 5, 3, 100| duryodhanaḥ /~dhvajeṣu - kapiḥ /~garuḍaḥ /~siṃhaḥ /~devapatha /~haṃspatha /~ 11647 8, 2, 9 | 15) iti /~harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2. 11648 7, 4, 93 | ajajāgarat /~atra kecid gaśabdam labhumāśritya sanbadbhāvam 11649 3, 1, 146| gasthakan || PS_3,1.146 ||~ _____ 11650 2, 2, 18 | ābaddham iti /~pradayo gatādyarthe prathamayā /~pragata ācāryaḥ 11651 8, 1, 10 | bahuvrīhivaccāsya kāryaṃ bhavati /~gatagataḥ /~naṣṭanaṣṭaḥ /~patitapatitaḥ /~ 11652 1, 4, 68 | savitā punar udeti /~astaṃ-gatāni dhanāni /~yad astaṃ gacchati /~ 11653 2, 1, 60 | bhuktavibhuktam /~pītavipītam /~gatapratyāgatam /~yātānuyātam /~krayākrayikā /~ 11654 2, 2, 37 | ghr̥tapītaḥ /~ūḍhabhāryaḥ /~gatārthaḥ /~ākr̥tiganaś ca ayam, tena 11655 8, 3, 12 | yogeṣu sambandhāvr̥ttyā gatasya roḥ atra anabhisambandhaḥ /~ 11656 1, 3, 21 | mātr̥kaṃ gāvo 'nuharante /~gatatācchīlye iti kim ? māturanuharati /~ 11657 4, 3, 41 | sattā vā, jātabhavābhyāṃ gatatvāt /~srughne sambhavati sraughanaḥ /~ 11658 1, 4, 80 | tegrahaṇam upasarga-artham /~gatayo hy anantarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11659 4, 2, 104| niyataṃ ghruvam nityam /~niso gate /~nirgato varṇāśramebhyaḥ 11660 3, 2, 23 | na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra- 11661 1, 3, 32 | vidhīyete /~prakathane -- gāthāḥ prakurute /~janāpavādān 11662 3, 2, 23 | ślokakāraḥ /~kalahakāraḥ /~gāthākāraḥ /~vairakāraḥ /~cāṭukāraḥ /~ 11663 6, 4, 165| gāthi-vidathi-keśi-gaṇi-paṇinaś 11664 3, 1, 146| śilpini kartari /~gāthakaḥ, gāthikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11665 6, 4, 165| START JKv_6,4.165:~ gāthin vidathin keśin gaṇin paṇin 11666 8, 1, 68 | ca gatir api nihanyate /~gatigrahaṇe ca atra upasargagrahaṇam 11667 6, 2, 139| sarvatra+eva atra litsvaraḥ /~gatikāra - kopapadāt iti kim ? devadattasya 11668 7, 1, 37 | ca anañpūrve ity ucyate /~gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya 11669 6, 2, 146| 2.146:~ sañjñāyāṃ viṣaye gatikārakopapadād ktāntam uttarapadam antodāttaṃ 11670 8, 1, 71 | paramanudāttavad bhavati iti gatinighāto naiva sidhyati /~atha tarabantasy 11671 6, 1, 55 | 55:~ ṇau iti vartate /~vī gatiprajanakāntyasanakhādaneṣu ity asya dhātoḥ prajane 11672 7, 3, 36 | dhāpayati /~arti iti r̥ gatiprāpaṇayoḥ, r̥ gatau iti dvayor api 11673 8, 1, 71 | tiṅante udāttavati parato gatiranudātto bhavati /~yat prapacati /~ 11674 7, 3, 36 | grahaṇam /~rī ity api rī gatireṣaṇayoḥ, rīṅ śravaṇe iti /~pukaḥ 11675 8, 3, 40 | namas puras ity etayoḥ gatisañjñakayoḥ visarjanīyasya sakārādeśo 11676 6, 1, 152| START JKv_6,1.152:~ kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya 11677 6, 2, 169| pūrvapadaprakr̥tisvaratvena gatisvaraḥ iti trīṇyudāharaṇāni bhavanti /~ 11678 4, 3, 67 | sāṃhitam /~saṃhitāśabdo hi gatisvareṇa adyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11679 4, 1, 39 | kim ? prakr̥tā /~prarutā /~gatisvareṇādyudāttaḥ /~anudāttāt iti kim ? śvetā /~ 11680 3, 1, 23 | START JKv_3,1.23:~ gativacanād dhatoḥ kauṭilye gamyamāne 11681 3, 1, 23 | grahaṇaṃ viṣayaniyama-arthaṃ, gativacanān nityam kauṭilya eva bhavati, 11682 1, 3, 41 | sādhu vikramate /~aśvādīnāṃ gativiśeṣo vikramaṇam ucyate /~yady 11683 3, 3, 89 | kampane - vepathuḥ /~ṭuośvi gativr̥ddhyoḥ - śvayathuḥ /~ṭukṣu śabde - 11684 7, 1, 44 | ity ayam ādeśo bhavati /~gātraṃ gātramasyānūnaṃ kr̥ṇutāt /~ 11685 7, 1, 44 | ayam ādeśo bhavati /~gātraṃ gātramasyānūnaṃ kr̥ṇutāt /~kr̥ṇuta iti prāpte /~ 11686 1, 2, 30 | anudāttaḥ /~yasminn uccāryamāṇe gātrāṇām anvavasargo mārdavaṃ bhavati, 11687 1, 2, 29 | bhavati /~yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā 11688 3, 2, 184| START JKv_3,2.184:~ r̥ gatrau, lūñ chedane, dhū vidhūnane, 11689 4, 2, 128| kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ /~iha 11690 6, 2, 13 | gāndhārivāṇijaḥ /~madrādiṣu gatvā vyavaharanti ity arthaḥ /~ 11691 3, 2, 164| gatvaraś ca || PS_3,2.164 ||~ _____ 11692 3, 2, 164| pratyayaś ca /~gatvaraḥ /~gatvarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11693 2, 2, 18 | ku-śabdo 'vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /~ 11694 6, 1, 49 | iti śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya nivr̥ttyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11695 8, 1, 51 | yajñadattena bhokṣyante /~gatyarthagrahaṇaṃ kim ? paca devadatta odanam, 11696 8, 1, 51 | 1.51:~ gaminā samānārthā gatyarthāḥ /~gatyarthānāṃ loṭ gatyarthaloṭ /~ 11697 8, 1, 53 | sopasargam uttamavarjitaṃ gatyarthalootā yuktaṃ tiṅantaṃ vibhāṣitaṃ 11698 8, 1, 51 | gatyarthāḥ /~gatyarthānāṃ loṭ gatyarthaloṭ /~tena gatyarthaloṭā yuktaṃ 11699 8, 1, 54 | pūrvaṃ sarvamanuvartate gatyarthaloṭaṃ varjayitvā /~hanta ity anena 11700 6, 2, 48 | rathena yātaḥ rathayātaḥ /~gatyarthatvāt kartari ktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11701 3, 1, 58 | sautro dhātuḥ, mrucu, mlucu gatyarthe, grucu, glucu steyakaraṇe, 11702 6, 1, 91 | yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ iti /~r̥ti iti kim ? upa 11703 8, 1, 71 | prādayas teṣām taṃ prati gatyupasargasañjñe bhavataḥ iti tiṅante dhātum 11704 6, 2, 100| syāt /~ariṣṭaśritapuram /~gauḍabhr̥tyapuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11705 5, 1, 94 | māhānāmikaḥ /~ādityavratikaḥ /~gaudānikaḥ /~bhasyāḍhe iti puṃbadbhāvena 11706 5, 1, 94 | upasaṅkhyānam /~māhānāmikam /~gaudānikam /~ādityavratikam /~ [#488]~ 11707 6, 2, 100| bhavati /~ariṣṭapuram /~gauḍapuram /~pūrvagrahaṇaṃ kim ? iha 11708 4, 1, 130| ārak pratyayo bhavati /~gaudhāraḥ /~ācārya-grahaṇaṃ pūja-arthaṃ, 11709 4, 2, 45 | vuñ bhavati, vānahastikaṃ gaudhenukam iti ca tadantavidhiḥ /~kṣudrakamālavāt 11710 4, 1, 129| śubhrādiṣv ayaṃ paṭhyate, tena gaudheyaḥ api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11711 4, 4, 103| yato 'pavādaḥ /~guḍe sādhuḥ gaudikaḥ ikṣuḥ /~kaulmāṣiko mudgaḥ /~ 11712 4, 1, 73 | śārṅgarava /~kāpaṭava /~gaugulava /~brāhmaṇa /~gautama /~ete ' 11713 4, 2, 60 | vāyasavidyikaḥ /~sārpavidyikaḥ /~gaulakṣaṇikaḥ /~āśvalakṣaṇikaḥ /~mātr̥kalpikaḥ /~ 11714 4, 1, 80 | śālāsthali /~kāpiṣṭhali /~gaulakṣya /~gaukakṣya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#