Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
12215 5, 2, 29 | vaktavyaḥ /~avipaṭam /~dvitve goyugac /~uṣṭragoyugam /~aśvagoyugam /~ 12216 6, 1, 79 | ghr̥tairgavyūtimukṣatam /~chandasi iti kim ? goyūtiḥ /~adhvaparimāṇe ca /~goryūtau 12217 8, 2, 35 | gardabhena sambharati /~grabhītā /~jabhrire /~udgrābhaṃ ca 12218 2, 2, 15 | bhavata āsikā /~bhavato 'gragāmikā /~tr̥c cartaryeva vidhīyate, 12219 8, 3, 92 | praṣṭho 'gragāmini || PS_8,3.92 ||~ _____START 12220 3, 3, 111| bhavataḥ śāyikā /~bhavato 'gragrāsikā /~arhe - arhati bhavān ikṣubhakṣikām /~ 12221 7, 2, 9 | titutratatheṣvagrahādīnām iti vaktavyam /~grahādayo grahaprakārāḥ, yeṣām iṭ 12222 3, 3, 58 | START JKv_3,3.58:~ grahādibhyaḥ dhātubhyaḥ ap pratyayo bhavati /~ 12223 3, 1, 134| bhavanti /~nandya-ādibhyo lyuḥ, grahādibhyo ṇiniḥ, pacādibhyo 'c /~nandi- 12224 7, 2, 41 | ātistariṣate, ātistarīṣate /~sani grahaguhoś ca (*7,2.12) iti iṭpratiṣedhe 12225 7, 2, 36 | śryukaḥ kiti (*7,2.11), sani grahaguhośca (*7,2.12) ity eva pratiṣedho 12226 2, 4, 74 | danīdhvaṃsaḥ /~bahula-grahaṇādañcyapi bhavati /~śākuniko lālapīti /~ 12227 6, 1, 101| pratyāhāragrahaṇaṃ tatra grahaṇakaśāstrasya anabhinirvr̥ttatvāt savarṇā 12228 2, 4, 7 | jāmbava-śālūkinyau /~nadī-grahaṇamadeśatvāt /~janapado hi deśaḥ /~tathā 12229 4, 2, 125| vaikuliśakaḥ /~viṣaya-grahaṇamanayatra bhāvārtham /~janapada-ekaśeṣa- 12230 3, 3, 93 | śaradhiḥ /~adhikarana-grahaṇamarthāntaranirāsa-artham /~cakāraḥ pratyaya- 12231 6, 4, 11 | praśāstāraḥ /~naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham /~vyutpattipakṣe 12232 1, 2, 22 | eva pratiṣedhaḥ /~tasya grahaṇamuttarārtham /~tathā ca-uktaṃ nityam 12233 1, 1, 45 | kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //~adarśanaṃ 12234 6, 2, 34 | abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ grahaṇārtham /~ete ca na abhiṣiktavaṃśyāḥ /~ 12235 3, 1, 18 | START JKv_3,1.18:~ karma-grahaṇas anuvartate /~sukha ity evam 12236 4, 3, 5 | para-avara-śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram 12237 5, 2, 93 | viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya /~itikaraṇaḥ prakārārthaḥ /~ 12238 Ref | atra aḍ-grahaṇeṣu ca -grahaṇeṣuca hakārasya grahaṇaṃ yathā 12239 5, 2, 77 | pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati /~ 12240 7, 2, 9 | iti vaktavyam /~grahādayo grahaprakārāḥ, yeṣām iṭ ktini dr̥śyate /~ 12241 3, 1, 134| caraṭ /~taraṭ /~coraṭ /~grāhaṭ /~jara /~mara /~kṣara /~ 12242 6, 1, 55 | gāḥ pravāyayati /~garbhaṃ grāhayati ity arthaḥ /~prajano hi 12243 6, 4, 144| te sāyaṃprātikaprakārāḥ grahītavyāḥ /~sāyaṃprātarbhavaḥ sāyaṃprātikaḥ /~ 12244 7, 2, 37 | bhavati /~grahītā /~grahītum /~grahītavyam /~aliṭi iti kim ? jagr̥hiva /~ 12245 7, 2, 37 | dīrgho bhavati /~grahītā /~grahītum /~grahītavyam /~aliṭi iti 12246 3, 1, 134| paribhavī /~paribhāvī /~iti grahyādiḥ /~paca /~vapa /~vada /~cala /~ 12247 4, 3, 43 | pacyante śāradāḥ śālayaḥ /~graiṣma yavāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12248 4, 3, 16 | sāṃdhyam /~r̥tubhyaḥ - graiṣmam /~śaiśiram /~nakṣtrebhyaḥ - 12249 4, 1, 86 | vaktavyam /~iha bhūt /~graiṣṃī triṣṭup /~chandaś ca+iha 12250 4, 3, 43 | puṣpyanti vāsantyaḥ kundalatāḥ /~graiṣmyaḥ pāṭalāḥ /~śaradi pacyante 12251 4, 3, 57 | pavādaḥ /~grīvāsu bhavaṃ graivam, graiveyam /~grīvā-śabdo 12252 4, 2, 96 | asiś cet /~kaukṣo 'nyaḥ /~graiveyako bhavati alaṅkāraś cet /~ 12253 4, 3, 57 | grīvāsu bhavaṃ graivam, graiveyam /~grīvā-śabdo dhamanīvacanas 12254 4, 2, 96 | bhavati alaṅkāraś cet /~graivo 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12255 1, 4, 23 | ghruvamapāye 'pādānam (*1,4.24) - grāmādāgacchati /~parvatādavarohati /~kārake 12256 4, 2, 43 | START JKv_4,2.43:~ grāmādibhyaḥ tal pratyayo bhavati tasya 12257 5, 1, 47 | mūladhanātiriktaṃ deyaṃ tad vr̥ddhiḥ /~grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ /~ 12258 3, 2, 48 | dr̥śyate iti /~stryagāragaḥ /~grāmagaḥ /~gurutalpagaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12259 6, 2, 81 | yājakāditvāt ṣaṣṭhīsamāsāvetau /~grāmagodhuk /~aśvatrirātraḥ /~gargatrirātraḥ /~ 12260 4, 2, 37 | samūhādhikāraḥ /~guṇādibhyo grāmaj vaktavyaḥ /~guṇagrāmaḥ /~ 12261 6, 2, 103| pūrvapadāni antodāttani bhavanti grāmajanapadākhyānavāciṣu uttarapadeṣu, cānarāṭaśabde 12262 5, 1, 133| vaiśvadeva /~yuvan /~grāmaputra /~grāmakhaṇḍa /~grāmakumāra /~amuṣyaputra /~ 12263 5, 1, 133| grāmaputra /~grāmakhaṇḍa /~grāmakumāra /~amuṣyaputra /~amuṣyakula /~ 12264 6, 1, 152| nipātyate, tasya+eva ṣatvam /~grāmamadya pravekṣyāmi bhava me tvaṃ 12265 2, 3, 71 | śākhā devadattena /~netavyā grāmamajā devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12266 3, 4, 72 | grāmam, gato devadattena grāman, gato devadattena grāmaḥ, 12267 7, 3, 14 | samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /~pāṭaliputrādiḥ punar uttarapadam 12268 6, 2, 129| māhakisthalī /~dākṣikarṣaḥ /~grāmanāmadheyāni etāni /~sthālagrahaṇe liṅgaviśiṣṭatvāt 12269 7, 1, 74 | brāhmaṇakulena /~aci ity eva, grāmaṇibhyāṃ brāhmaṇakulābhyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12270 6, 3, 34 | brāhmaṇakulaṃ dr̥ṣṭirasya grāmaṇidr̥ṣṭiḥ /~bhāṣitapuṃskāt iti kim ? 12271 7, 1, 74 | grāmaṇyā /~brāhmaṇakulena, grāmaṇinā brāhmaṇakulena /~grāmaṇye 12272 7, 1, 74 | pūrvavipratiṣedhena nuṭ, grāmaṇīnāṃ brāhmaṇakulānām /~grāmaṇyāṃ 12273 7, 1, 74 | grāmaṇye brāhmaṇakulāya, grāmaṇine brāhmaṇakulāya /~grāmaṇyo 12274 7, 1, 74 | grāmaṇyor brāhmaṇakulayoḥ, grāmaṇinor brāhmaṇakulayoḥ /~grāmaṇyāṃ 12275 5, 3, 112| agrāmaṇīpūrvāt iti kim ? devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ /~yajñadattakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12276 2, 1, 37 | bahulagrahaṇasya prapñcaḥ /~tathā ca grāmanirgataḥ, adharmajugupsuḥ ity evam 12277 7, 1, 74 | grāmaṇi brāhmaṇakulam /~grāmaṇyā /~brāhmaṇakulena, grāmaṇinā 12278 6, 4, 82 | unnyau /~unnyaḥ /~grāmaṇyau /~grāmaṇyaḥ /~eḥ iti kim ? asaṃyogapūrvagrahaṇam 12279 7, 1, 56 | sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo bhavanti 12280 6, 4, 82 | ninyuḥ /~unnyau /~unnyaḥ /~grāmaṇyau /~grāmaṇyaḥ /~eḥ iti kim ? 12281 7, 1, 74 | grāmaṇino brāhmaṇakulasya /~grāmaṇyor brāhmaṇakulayoḥ, grāmaṇinor 12282 7, 1, 56 | śrī-grāmaṇyoś chandasi || PS_7,1.56 ||~ _____ 12283 5, 1, 133| dhūrta /~vaiśvadeva /~yuvan /~grāmaputra /~grāmakhaṇḍa /~grāmakumāra /~ 12284 5, 2, 130| vayasi iti kim ? pañcamavān grāmarāgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12285 4, 1, 157| matena /~āmraguptāyaniḥ /~grāmarakṣāyaṇiḥ /~kāriśabdād api vr̥ddhād 12286 6, 2, 62 | paramanāpitaḥ /~śilpini iti kim ? grāmarathyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12287 2, 2, 2 | ardhakośātakī /~napuṃsakam iti kim ? grāmārdhaḥ /~nagarārdhaḥ /~ekadeśinā 12288 6, 2, 84 | START JKv_6,2.84:~ grāmaśabde uttarapade pūrvapadam ādyudāttaṃ 12289 4, 2, 52 | iti /~tatra deśa-grahaṇaṃ grāmasamudāya-pratipatty-artham /~śibīnāṃ 12290 4, 2, 52 | śabdo bahvarthaḥ /~kvacid grāmasamudāye vartate, viṣayo labdhaḥ 12291 4, 2, 81 | bhidheye lub bhavati /~grāmasamudāyo janapadaḥ /~pañcālānāṃ nivāso 12292 8, 1, 24 | svam, asmākamaha svam /~grāmastubhyamaha dīyate, grāmo mahyam aha 12293 4, 2, 43 | viṣaye /~grāmāṇāṃ samūhaḥ grāmatā /~janatā /~bandhutā /~sahāyatā /~ 12294 5, 4, 45 | hīyaruhoḥ sambandhi na bhavati /~grāmataḥ āgacchati, grāmāt /~corataḥ 12295 5, 4, 95 | bhavati /~grāmasya takṣa grāmatakṣaḥ /~bahūnaṃ sādhāraṇaḥ ity 12296 7, 3, 14 | pūrvakānyakubjaḥ /~aparakānyakubjaḥ /~grāmatvād eva nagarāṇām api grahaṇe 12297 2, 4, 77 | parasmaipadeṣu iti kim ? agāsātāṃ grāmau devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12298 7, 3, 14 | eva nagaram āha /~tatra grāmavācinām aṅgānām avayavasya dikśabdād 12299 6, 3, 18 | khaśayaḥ /~grāmevāsaḥ, grāmavāsaḥ /~grāmevāsī, grāmavāsī /~ 12300 6, 3, 18 | grāmavāsaḥ /~grāmevāsī, grāmavāsī /~akālāt iti kim ? pūrvahṇaśayaḥ /~ 12301 1, 1, 36 | upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /~ 12302 8, 1, 26 | grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo 12303 6, 3, 18 | bhavati /~kheśayaḥ, khaśayaḥ /~grāmevāsaḥ, grāmavāsaḥ /~grāmevāsī, 12304 6, 3, 18 | grāmevāsaḥ, grāmavāsaḥ /~grāmevāsī, grāmavāsī /~akālāt iti 12305 3, 3, 85 | lakṣayati /~parvatopaghnaḥ /~grāmopaghnaḥ /~āśraye iti kim ? parvatopaghāta 12306 8, 1, 24 | asmabhyam eva dīyate /~grāṃstvām eva paśyati, grāmo mām eva 12307 1, 2, 73 | START JKv_1,2.73:~ grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmya-paśu- 12308 6, 4, 144| taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, jājalāḥ /~śaiśikeṣv 12309 6, 3, 79 | granthānta-adhike ca || PS_6,3.79 ||~ _____ 12310 6, 3, 79 | START JKv_6,3.79:~ granthānte adhike ca vartamānasya sahaśabdasya 12311 8, 4, 68 | pādaḥ samāptaścāyamadhyāyo granthaśca //~ End of the Kāśikāvr̥tti~ ~ 12312 5, 2, 77 | itikaraṇo vivakṣārthaḥ /~tena granthaviṣayam eva grahaṇam vijñāyate, 12313 5, 2, 97 | maṇḍa /~pārśva /~gaṇḍa /~granthi /~vātadantabalalalāṭānāmūṅ 12314 1, 2, 23 | kid bhavati /~grathitvā, granthitva /~śrathitvā, śranthitvā /~ 12315 8, 2, 44 | grāsakarmakartr̥kasya+iti vaktavyam /~sino grāsaḥ svayam eva /~grāsakarmakartr̥kasya 12316 1, 3, 52 | pratijñāne iti kim ? saṅgirati grāsam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12317 6, 4, 14 | adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /~carma vaste 12318 6, 2, 140| ādyudāttaḥ /~varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ /~tatra 12319 7, 2, 34 | prāpte iḍāgamo nipātyate /~grasitaṃ etat somasya /~grastam 12320 7, 2, 34 | grasitaṃ etat somasya /~grastam iti bhāṣāyām /~skabhita - 12321 7, 2, 34 | skabhita stabhita uttabhita iti grasu skambhu stambhu ity eteṣām 12322 3, 4, 74 | iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /~tābhyām 12323 1, 2, 23 | seḍ va na kid bhavati /~grathitvā, granthitva /~śrathitvā, 12324 3, 1, 89 | aśranthiṣṭa granthaḥ svayam eva /~grathnāti ślokaṃ devadattaḥ /~grathnīte 12325 3, 1, 89 | grathnāti ślokaṃ devadattaḥ /~grathnīte ślokaḥ svayam eva /~ [#196]~ 12326 3, 2, 18 | puro 'grato 'greṣu sarteḥ || PS_3,2. 12327 3, 2, 177| nipātyate /~jūḥ juvau, juvaḥ /~grāvastut, grāvastutau, grāvastutaḥ /~ 12328 3, 2, 177| grāvastut, grāvastutau, grāvastutaḥ /~kimartham idam ucyate, 12329 3, 2, 177| juvau, juvaḥ /~grāvastut, grāvastutau, grāvastutaḥ /~kimartham 12330 3, 2, 134| dhurvi-dyuta-ūrji-pr̥̄-ju-grāvastuvaḥ kvip (*3,2.177) iti kvipaṃ 12331 2, 1, 1 | yūpāya, dāru devadattasya grehe /~pañcamī bhayena (*2,1. 12332 3, 2, 18 | puro 'grato 'greṣu sarteḥ || PS_3,2.18 ||~ _____ 12333 Ref | ebene_1/fiindolo/gretil/gretdiac.pdf~and~www.sub.uni-goettingen. 12334 Ref | ebene_1/fiindolo/gretil/gretdias.pdf ~ ~ ~ kāśikāvr̥ttiḥ 12335 1, 2, 6 | vaktavyam /~śrethatuḥ, śrethuḥ /~grethatuḥ, grethuḥ /~debhatuḥ, debhuḥ /~ 12336 1, 2, 6 | śrethatuḥ, śrethuḥ /~grethatuḥ, grethuḥ /~debhatuḥ, debhuḥ /~pariṣasvaje, 12337 1, 3, 10 | adhikāraḥ (*1,3.11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12338 6, 1, 85 | tadvadekādeśo 'pi tadgrahaṇena grhyate ity eṣo 'tideśārthaḥ /~brahmabandhūḥ 12339 4, 1, 86 | kakubḥ /~suvarṇa /~deva /~grīṣmācchandasi iti vaktavyam /~iha bhūt /~ 12340 4, 3, 46 | rthe /~r̥tvaṇo 'pavādaḥ /~grīṣmaṃ sasyam, graiṣmakam /~vāsantam, 12341 2, 3, 29 | uttaro grāmāt /~pūrvo grīṣmāt vasantaḥ /~uttaro grīṣmo 12342 2, 2, 34 | samānākṣarāṇām iti kim ? grīṣmavasantau /~laghv-akṣaraṃ pūrvaṃ nipatati 12343 4, 3, 49 | etasminnarthe /~aṇṭhañor apavādaḥ /~grīṣme deyam r̥ṇaṃ graiṣmakam /~ 12344 2, 3, 29 | grīṣmāt vasantaḥ /~uttaro grīṣmo vasantāt /~dvik-śabda ity 12345 8, 2, 56 | ghrātaḥ /~hrī - hrīṇaḥ, grītaḥ /~hrī ity etasmād aprāptaṃ 12346 4, 2, 96 | kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_ 12347 4, 3, 57 | grīvābhyo ' ca || PS_4,3.57 ||~ _____ 12348 4, 3, 57 | avayavād yato 'pavādaḥ /~grīvāsu bhavaṃ graivam, graiveyam /~ 12349 3, 1, 84 | ādeśo bhavati, śānaj api /~gr̥bhāya jihvayā madhu /~śānacaḥ 12350 3, 2, 140| pratyayo bhavati /~trasnuḥ /~gr̥dhnuḥ /~dhr̥ṣṇuḥ /~kṣipnuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12351 1, 3, 69 | abhiprāya-artho 'yam-ārambhaḥ /~gr̥dhu abhikāṅkṣāyām, vañcu gatau 12352 8, 2, 107| vicāryamāṇe - hotavyaṃ dīkṣitasya gr̥hā3i pratyabhivāde - āyuṣmān 12353 4, 2, 32 | marutvad-agnīṣoma-vāstoṣpati-gr̥hamedhāc cha ca || PS_4,2.32 ||~ _____ 12354 4, 2, 32 | vāstoṣpatīyam, vāstoṣpatyam /~gr̥hamedhīyam, gr̥hamedhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12355 4, 2, 32 | vāstoṣpatyam /~gr̥hamedhīyam, gr̥hamedhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12356 3, 1, 144| gr̥hṇanti iti gr̥hāḥ dārāḥ /~gr̥hāṇi veśmāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12357 3, 1, 50 | vidhiḥ /~imān me mitrāvaruṇau gr̥hañjugupatam yuvam /~agauptam, agopiṣṭam, 12358 8, 1, 73 | vidyamānavadeva /~agne gr̥hapate /~māṇavaka jaṭilakādhyāpaka /~ 12359 6, 2, 18 | prakr̥tisvaraṃ bhavati /~gr̥hapatiḥ /~senāpatiḥ /~narapatiḥ /~ 12360 6, 2, 160| avikārasadr̥śaḥ /~gr̥hapati /~gr̥hapatika /~rājāhnoś chandasi /~arājā /~ 12361 5, 1, 111| sapūrvapadād upasaṅkhyānam /~gr̥hapraveśanaṃ prayojanam asya gr̥hapraveśanīyam /~ 12362 5, 1, 111| gr̥hapraveśanaṃ prayojanam asya gr̥hapraveśanīyam /~prapāpūraṇīyam /~aśvaprapatinīyam /~ 12363 6, 2, 18 | prakr̥tisvareṇa antodātto gr̥haśabdaḥ /~saha inena vartate iti 12364 8, 4, 20 | yam /~antaś ca padāpekṣo gr̥hayate /~kecit tu pūrvasūtre eva 12365 6, 4, 55 | āyya - spr̥hayāyyaḥ /~gr̥hayāyyaḥ /~itnu - stanayitnuḥ /~iṣṇu - 12366 1, 2, 57 | tathā-upasarjanam, vayamatra gr̥he grāme upasarjanam apradhānam 12367 3, 2, 158| spr̥hi-gr̥hi-pati-dayi-nidrā-dandrā-śraddhābhya 12368 3, 1, 119| paratantraḥ /~gr̥hyakā ime /~gr̥hītakā ity arthaḥ /~bāhyāyam -- 12369 3, 2, 178| arthaḥ, bhrājādi sūtra eva gr̥hītatvāt /~dyuti-gami-juhotīnāṃ dve 12370 6, 1, 16 | bhavati /~graha - gr̥hītaḥ /~gr̥hītavān /~ṅiti - gr̥hṇāti jarīgr̥hyate /~ 12371 1, 2, 18 | vasv-arthaṃ kid-atīdeśānni gr̥hītiḥ prayojanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12372 3, 1, 144| veśma /~tātsthyāt dārāś ca /~gr̥hṇanti iti gr̥hāḥ dārāḥ /~gr̥hāṇi 12373 3, 4, 39 | karaṇe upapade vartayateḥ gr̥hṇāteś ca ṇamul pratyayo bhavati /~ 12374 3, 1, 119| asvairī paratantraḥ /~gr̥hyakā ime /~gr̥hītakā ity arthaḥ /~ 12375 1, 1, 45 | pratyāhāra-grahaṇam /~aṇ gr̥hyamāṇa udic ca savarṇānāṃ grāhako 12376 6, 3, 62 | ekaśabdahrasvatvaṃ prayojayati /~acā hi gr̥hyamāṇam atra viśeṣyate, na punar 12377 1, 1, 45 | antyena it-sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ varṇānāṃ 12378 6, 4, 16 | sūtraṃ kartavyam /~tatrācā gr̥hyamāṇasya viśeṣaṇe sati siddham ajantasya 12379 6, 2, 154| ucyate /~kecit punar āhuḥ gr̥hyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti /~ 12380 6, 3, 62 | atra viśeṣyate, na punar ac gr̥hyamāṇena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12381 6, 1, 101| anabhinirvr̥ttatvāt savarṇā na gr̥hyanta iti savarnatvamīkāraśakārayor 12382 5, 1, 95 | ekāhadvādaśāhaprabhr̥taya eva yajñā gr̥hyeran /~prāgvateḥ saṅkhyāpūrvapadānāṃ 12383 7, 3, 73 | iti gr̥hyate /~yadi sa na gr̥hyeta tataḥ taugrahaṇam eva atra 12384 1, 4, 41 | anu-prati-gr̥ṇaś ca || PS_1,4.41 ||~ _____ 12385 8, 2, 20 | kecid graḥ iti girateḥ gr̥ṇāteś ca sāmānyena grahaṇam icchanti /~ 12386 2, 1, 65 | vyañjanā poṭā ity abhidhīyate /~gr̥ṣṭirekavāraprasūtā /~dhenuḥ pratyagraprasūtā /~ 12387 4, 1, 136| gārṣṭeyaḥ /~hārṣṭeyaḥ /~gr̥ṣṭiśabdo yaścatuṣpādavacanaḥ, tataḥ 12388 4, 1, 136| START JKv_4,1.136:~ gr̥ṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo 12389 6, 4, 174| maitreya iti /~mitrayuśabdo gr̥ṣṭyādiṣu paṭhyate, tato ḍhañi kr̥te 12390 3, 4, 19 | bhavati /~yācitvā 'pamayate /~gr̥tvā+apamayate /~meṅaḥ kr̥tātvasya 12391 1, 3, 8 | vaśaṃvadaḥ /~glā-ji-sthaś ca gsnuḥ (*3,2.139) - glāsnuḥ, jiṣṇuḥ, 12392 1, 1, 5 | nirdiśyate /~glā-ji-sthaś ca gstuḥ (*3,2.139) jiṣṇuḥ /~bhūṣṇuḥ /~ 12393 1, 1, 45 | atiri /~nau-atinu /~go-upa gu /~ecaḥ iti kim ? atikhaṭvaḥ /~ 12394 2, 3, 5 | saṃvatsaraṃ kalyāṇī /~māsaṃ guḍadhīnāḥ /~saṃvatsaraṃ guḍadhānāḥ /~ 12395 4, 4, 103| pravāsa /~nivāsa /~upavāsa /~guḍādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12396 5, 2, 107| muṣkaraḥ paśuḥ /~madhuro guḍaḥ /~ [#523]~ itikaraṇo vivakṣārthaḥ 12397 5, 4, 14 | liṅgavacanānyativartante 'pi iti /~tena guḍakalpā drākṣā, tailakalpā prasannā, 12398 8, 2, 1 | bhavati /~guḍaliṇmān iti guḍaliho 'sya santi iti matup, tatra 12399 8, 2, 32 | leḍhā /~leḍhum /~leḍhavyam /~guḍaliṭ /~dhātoḥ iti dādisamānādhikaraṇam 12400 6, 2, 70 | pūrvapadāny ādyudāttāni bhavanti /~guḍamaireyaḥ /~madhumaireyaḥ /~madyaviśeṣo 12401 6, 2, 96 | pūrvapadam antodāttaṃ bhavati /~guḍamiśram udakam guḍodakam, guḍodakam /~ 12402 2, 2, 35 | priyasya pūvanipātaḥ /~guḍapriyaḥ, priyaguḍaḥ /~saptamyāḥ 12403 2, 1, 35 | miśrāḥ dhānāḥ guḍadhānāḥ /~guḍapr̥thukāḥ /~vr̥ttau kriyāyā antarbhāvāt 12404 5, 2, 82 | sañjñāgrahaṇa tadantopādhiḥ /~guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ 12405 5, 2, 82 | annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /~tilāpūpikā paurṇamāsī /~ 12406 6, 2, 154| anupasargam iti kim ? guḍasaṃmiśrāḥ /~iha anupasargagrahaṇaṃ 12407 1, 3, 32 | dakasya+upaskurute /~kāṇḍaṃ guḍasya+upaskurute /~tasya sato 12408 6, 2, 70 | madyaviśeṣo maireyastasya guḍavikārasya gudo 'ṅgaṃ bhavati, madhuvikārasya 12409 4, 4, 103| viṣaye /~yato 'pavādaḥ /~guḍe sādhuḥ gaudikaḥ ikṣuḥ /~ 12410 6, 2, 128| ghr̥taśākam /~mudgaśākam /~guḍena miśraṃ palalam guḍapalalam /~ 12411 7, 2, 15 | vidhūtaḥ /~vidhūtavān /~guhū - gūḍhaḥ /~gūḍhavān /~udito - 12412 7, 2, 15 | vidhūtavān /~guhū - gūḍhaḥ /~gūḍhavān /~udito - vr̥dhu - vr̥ddhaḥ /~ 12413 8, 2, 37 | adhugdhvam /~godhuk /~ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi 12414 1, 2, 21 | bhavati /~gudha pariveṣṭane, gudhitam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12415 1, 2, 7 | mr̥ḍitvā /~mr̥ditvā /~gudhitvā /~kuṣitvā /~kliśitvā /~uditvā /~ 12416 6, 2, 70 | maireyastasya guḍavikārasya gudo 'ṅgaṃ bhavati, madhuvikārasya 12417 2, 2, 38 | jaiminikaḍāraḥ /~ [#131]~ kaḍāra /~guḍula /~kāṇa /~khañja /~kuṇṭha /~ 12418 4, 4, 53 | nalada /~sumaṅgala /~tagara /~guggulu /~uśīra /~haridrā /~haridrāyaṇī /~ 12419 4, 1, 71 | kadruḥ /~kamaṇdaluḥ /~guggulumadhujatupatayālūnām iti vaktavyam /~gugulūḥ /~ 12420 4, 1, 71 | guggulumadhujatupatayālūnām iti vaktavyam /~gugulūḥ /~madhūḥ /~jatūḥ /~patayālūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12421 7, 3, 73 | lug duha-diha-liha-guhām ātmanepade dantye || PS_ 12422 7, 2, 12 | graher nityaṃ prāptaḥ /~guheḥ ūditvād vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12423 6, 4, 89 | nigūhaṃnigūham /~nigūhanti /~gūho vartate /~upadhāyāḥ iti 12424 7, 2, 12 | sani graha-guhoś ca || PS_7,2.12 ||~ _____ 12425 7, 2, 15 | vidhūtaḥ /~vidhūtavān /~guhū - gūḍhaḥ /~gūḍhavān /~udito 12426 3, 1, 109| śaṃsyam /~duhyam, dohyam , guhyam, gohyam /~āṅ-pūrvād añjeḥ 12427 5, 2, 24 | makha /~keśa /~pāda /~gulpha /~bhrūbhaṅga /~danta /~oṣṭha /~ 12428 4, 1, 105| aligu /~śaṅku /~ligu /~gulu /~mantu /~jigīṣu /~manu /~ 12429 1, 4, 61 | dhvaṃsakalākr̥tya /~bhraṃśakalākr̥tya /~gulugudha pīḍa-arthe - gulugudhākr̥tya /~ 12430 1, 4, 61 | gulugudha pīḍa-arthe - gulugudhākr̥tya /~sujūḥsaha-arthe - sajūḥkr̥tya /~ 12431 7, 1, 59 | dr̥pha ḍrmpha utkleśe, gupha gumpha granthe, ubha umbha pūraṇe, 12432 7, 1, 59 | tr̥mphati /~dr̥mphati /~gumphati /~umbhati /~śumbhati /~ye 12433 1, 2, 23 | śranthitvā /~guphitvā, gumphitvā /~na-upadhāt iti kim ? rephitvā /~ 12434 7, 3, 88 | jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe nipātanaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12435 3, 2, 139| īkāraḥ kaṅitorītvaśāsanāt /~guṇābhāvastriṣu smāryaḥ śryuko 'niṭtvaṃ 12436 7, 4, 65 | bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /~naitad asti 12437 2, 1, 6 | yathārtha ity eva siddham ? guṇabhūte 'pi sādr̥śye yathā syāt, 12438 8, 2, 47 | śītam udakam ity atra guṇabhūto 'pi sparśaḥ natvapratiṣedhasya 12439 6, 2, 176| na guṇādayo 'vayavāḥ || PS_6,2.176 ||~ _____ 12440 4, 2, 37 | iti yāvat samūhādhikāraḥ /~guṇādibhyo grāmaj vaktavyaḥ /~guṇagrāmaḥ /~ 12441 6, 2, 176| bahusūktaḥ /~bahvadhyāyaḥ /~guṇādir ākr̥tigaṇo draṣṭavyaḥ /~ 12442 4, 2, 37 | guṇādibhyo grāmaj vaktavyaḥ /~guṇagrāmaḥ /~karaṇagrāmaḥ /~guṇa /~ 12443 4, 2, 60 | saṅghāta /~vr̥tti /~saṅgraha /~guṇāguṇa /~āyurveda /~sūtrāntādakalpādeḥ /~ 12444 8, 2, 101| pluto 'py atra vidhīyate, na guṇamātram agnicid bhāyā3t /~rājacid 12445 6, 1, 24 | śīto vāyuḥ /~śītamudakam /~guṇamātre tadvati ca asya śītaśabdasya 12446 6, 4, 126| na śasa-dada-v-ādi-guṇānām || PS_6,4.126 ||~ _____ 12447 6, 4, 110| taparakaraṇaṃ laghūpadhasya guṇanivr̥ttyartham /~kṅiti ity eva, karoti /~ 12448 5, 4, 59 | yatra sambhavati saṅkhyā guṇāntā ity ucyate /~tādr̥śāt prātipadikāt 12449 6, 1, 139| START JKv_6,1.139:~ sato guṇāntarādhānamādhikyāya vr̥ddhasya tādavasthyāya 12450 5, 4, 59 | saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||~ _____START 12451 5, 2, 22 | sāptapadīnaṃ mitram iti ? yadā guṇapradhānaḥ sāptapadīna-śabdaḥ sakhibhāve 12452 3, 1, 27 | prātipadikebhyaḥ /~tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate /~ 12453 7, 3, 88 | atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, 12454 6, 2, 156| tadantasya+uttarapadasya naño guṇapratiṣedhaviṣayādanta udātto bhavati /~pāśānāṃ 12455 7, 4, 65 | jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho na bhavati iti /~bobhoti, 12456 6, 4, 122| trepāte, trepire /~tarater guṇārthaṃ vacanam /~phalibhajor ādeśādyartham /~ 12457 6, 4, 126| lulavitha /~pupavitha /~guṇaśabdābhinirvr̥ttasya arśabdasya okārasya ca ayam 12458 5, 2, 47 | dviśabdād api bhavati /~guṇaśabdaḥ samānāvayvavacanaḥ /~tena+ 12459 5, 4, 59 | saṅkhyāvācinaḥ śabdasya gunaśabdo 'nte samīpe yatra sambhavati 12460 3, 4, 26 | pradhānaśakty-abhidhāne guṇaśaktir abhihitavat prakāśate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12461 7, 2, 10 | śviḍīṅivarṇeṣv atha śīṅśriñāvapi //~guṇasthamūdantamutāṃ ca rusnuvau kṣuvaṃ tathorṇotimatho 12462 Ref | adayo ye yathā-svaṃ sthānato guṇataś ca ataratamāḥ, te sarve 12463 5, 1, 115| rājavat /~kriyā-grahaṇam kim ? guṇatulye bhūt /~putreṇa tulyaḥ 12464 3, 4, 1 | sādhur bhavati / viśeṣaṇaṃ guṇatvād viśeṣyakālam anurudhyate, 12465 1, 2, 31 | loka-vedayoḥ prasiddhau guṇāv eva varṇa-dharmāv udātta- 12466 5, 3, 56 | jalpatitamām /~iṣṭhannodāhriyate, guṇavacane tasya niyatatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12467 5, 2, 94 | astivivakṣāyām - astimān /~guṇavacanebhyo matupo lugvaktavyaḥ /~śuklo 12468 5, 1, 124| uktavanto guṇavacanāḥ /~guṇavacanedhyo brāhmaṇādibhyaś ca tasya 12469 8, 1, 12 | pravr̥ttaḥ, tathāpi sarvadā guṇavacano na bhavati iti na dvirucyate /~ 12470 6, 2, 24 | kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity 12471 7, 2, 4 | ca etad apy antaraṅgatvāt guṇāvādeśayoḥ kr̥tayoḥ halantaṃ bhavati ? 12472 5, 1, 16 | devadattasya syāt iti ? guṇavānayaṃ sambhāvyate prāsādalābho ' 12473 6, 2, 24 | vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu prakr̥tisvarāṇi 12474 7, 2, 5 | pratiṣidhyate /~atha guṇavidhānasamarthyād uttarakālabhāvinyapi vr̥ddhir 12475 7, 4, 10 | smr̥tavān /~saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kr̥ñarthaṃ 12476 8, 1, 12 | taikṣṇyajāḍyādikamarthāntare gunaviśeṣam eva pratipādayituṃ pravr̥ttaḥ, 12477 6, 4, 81 | pūrvān vidhīn bādhante iti guṇavr̥ddhibhyāṃ paratvādayaṃ bādhyate /~ 12478 7, 1, 35 | jīva tvam /~ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati /~ 12479 6, 1, 2 | tathā hi - kṅinimittayor guṇavr̥ddhyoḥ pratiṣedho vidhīyamānaḥ 12480 7, 2, 6 | vr̥ddhivikalpo 'yam /~ṅittvapakṣe tu guṇavr̥ddhyor abhāve uvaṅ bhavati /~praurṇuvīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12481 7, 2, 5 | ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kr̥tayoḥ yakārantatvād eva 12482 3, 2, 126| kriyāyāḥ iti kim ? dravya-guṇayor bhūt /~yaḥ kampate so ' 12483 7, 1, 58 | nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3, 12484 5, 1, 59 | viṣayabhedena guṇa-mātre guṇini ca vr̥ttiḥ, svaliṅga-saṅkhya- 12485 5, 1, 99 | ṭhañ pratyayo bhavati /~guṇotkarṣaḥ sampattiḥ /~āvaśyake ṇiniḥ /~ 12486 5, 2, 120| vaktavyam /~himyāḥ parvatāḥ /~guṇyāḥ brāhmaṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12487 3, 1, 5 | gup-tij-kidbhyaḥ san || PS_3, 12488 3, 1, 5 | START JKv_3,1.5:~ gupa gopane, tija niśāne, kita 12489 3, 1, 5 | tejayati /~saṅketayati /~gupādiṣv anubandhakaraṇam ātmanepadārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12490 3, 1, 50 | START JKv_3,1.50:~ gupeḥ parasya cleḥ chandasi viṣaye 12491 3, 1, 114| rucyaḥ /~kartari kyap /~guper ādeḥ ktvaṃ ca sajñāyām /~ 12492 3, 1, 50 | gupeś chandasi || PS_3,1.50 ||~ _____ 12493 7, 1, 59 | tr̥ptau dr̥pha ḍrmpha utkleśe, gupha gumpha granthe, ubha umbha 12494 7, 1, 59 | teṣāṃ tr̥phati, dr̥phati, guphati, ubhati, śubhati ity evaṃ 12495 1, 2, 23 | śrathitvā, śranthitvā /~guphitvā, gumphitvā /~na-upadhāt 12496 3, 2, 36 | guptiparaṃ caitat /~evaṃ nāma guptā yad aparihārya-darśanaṃ 12497 6, 3, 38 | bhavati /~dattabhāryaḥ /~guptābhāryaḥ /~dattāpāśā /~guptāpāśā /~ 12498 6, 1, 205| ādirākāro na bhavati /~dattaḥ /~guptaḥ /~buddhaḥ /~pratyayasvarāpavādaḥ /~ 12499 5, 3, 78 | bahvacaḥ iti kim ? dattakaḥ /~guptakaḥ /~manuṣyanāmnaḥ iti kim ? 12500 6, 3, 38 | guptāyate /~dattāmāninī /~guptāmāninī /~puraṇyāḥ - pañcamībhāryaḥ /~ 12501 6, 3, 38 | guptābhāryaḥ /~dattāpāśā /~guptāpāśā /~dattāyate /~guptāyate /~ 12502 6, 2, 90 | ādyudāttaṃ bhavati /~dattārmam /~guptārmam /~kukkuṭārmam /~vāyasārmam /~ 12503 6, 3, 43 | ṅyaḥ iti kim ? dattātarā /~guptātarā /~anekacaḥ iti kim ? nadyāḥ 12504 6, 3, 38 | guptāpāśā /~dattāyate /~guptāyate /~dattāmāninī /~guptāmāninī /~ 12505 6, 3, 13 | prāpnoti /~haladantād ity eva, guptibandhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12506 3, 1, 31 | yathāyathaṃ pratyayā bhavanti /~guptiḥ /~gopāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12507 3, 2, 36 | sūryaṃ na paśyanti iti /~guptiparaṃ caitat /~evaṃ nāma guptā 12508 6, 4, 30 | na bhavati /~añcitā asya gurāḥ /~añcitam eva śiro vahati /~ 12509 6, 3, 11 | madhyād uttarasyāḥ saptamyāḥ gurāv uttarapade 'lug bhavati /~ 12510 1, 2, 59 | paṭur bravīmi /~yuṣmadi gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me 12511 4, 1, 41 | piṇḍa /~viṭaka /~kurda /~gūrda /~paṭa /~pāṇṭa /~lophāṇṭa /~ 12512 8, 2, 61 | nipātyate /~gūrtā amr̥tasya /~gūrṇam iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12513 8, 2, 86 | guror anr̥to 'nantyasya apy ekaikasya 12514 8, 2, 61 | sr̥tā gāvaḥ iti bhāṣāyām /~gūrtam iti gūrī ity etasya natvābhāvo 12515 8, 2, 61 | niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||~ _____ 12516 4, 4, 62 | chādanādāvaraṇāc chatram /~gurukāryeṣvahitaḥ tacchidrāvaraṇapravr̥ttaḥ 12517 2, 1, 1 | kaṣṭaṃ, śrito viṣṇumitro gurukulam /~tr̥tīyā tatkr̥ta-arthena 12518 3, 1, 36 | kim ? tatakṣa /~rarakṣa /~gurumataḥ iti kim ? iyaja /~uvapa /~ 12519 3, 1, 36 | ij-ādeś ca gurumato 'nr̥cchaḥ || PS_3,1.36 ||~ _____ 12520 3, 1, 19 | paricaryāyām -- varivasyati gurūn /~citraṅa āścarye - citrīyate /~ 12521 6, 1, 13 | striyām aṇ-iñor annarṣayor gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti 12522 5, 1, 132| gurūpottamam /~yakāropadhāt gurūpottamād vuñ pratyayo bhavati bhāvakarmaṇoḥ /~ 12523 4, 1, 78 | badāditvādañ, ārtabhāgī /~gurūpottamādikaṃ sarvam asti iti na staṇiñau /~ 12524 7, 2, 20 | paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /~sthūlabalayoḥ 12525 5, 1, 132| yopadhāt iti kim ? vimānatvam /~gurūpottamāt iti kim ? kṣatriyatvam /~ 12526 4, 4, 107| arthaḥ /~tīrthaś-abdena+iha gurur ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12527 8, 2, 83 | pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye 12528 7, 3, 86 | 1,2.10) iti /~saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /~ 12529 3, 2, 48 | stryagāragaḥ /~grāmagaḥ /~gurutalpagaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12530 5, 1, 19 | bhedagaṇanaṃ saṅkhyā ekatvādiḥ /~gurutvamānam unmānaṃ palādi /~āyāmamānaṃ 12531 1, 3, 53 | uccarate /~kuṭumbam uccarate /~guruvacanam uccarate /~utkramya gacchati 12532 2, 4, 31 | kapāṭa /~śaṅkha /~cakra /~gūtha /~yūtha /~dhvaja /~kabandha /~ 12533 1, 4, 52 | guti-buddhi-pratyavasāna-artha- 12534 1, 2, 18 | seṭ iti kim ? ir̥tvā ' gutvā ' ktvā-grahaṇaṃ kim ? nigr̥hītiḥ /~ 12535 6, 4, 149| mātsyam /~sūryāgastyayośche ca gyāṃ ca /~saurīyaḥ /~saurī /~ 12536 6, 3, 63 | nāndīghoṣaḥ /~nāndīviśālaḥ /~gyantasya chandasi - kumāridā prapharvidā /~ 12537 8, 4, 46 | aco ra-hābhyāṃ dve || PS_8,4.46 ||~ _____ 12538 7, 2, 10 | choptā /~kṣeptā /~adiṃ hadiṃ skandibhidicchidikṣudīn 12539 1, 4, 57 | purā /~addhā /~dhik /~hāhā /~he /~hai /~pyāṭ /~pāṭ /~ 12540 1, 4, 57 | kutaḥ /~kutra /~ava /~anu /~hāhau /~haihā /~īhā /~āhosvit /~ 12541 5, 3, 11 | 11:~ idamaḥ saptamyantād haḥpratyayo bhavati /~tralo 'pavādaḥ /~ 12542 5, 4, 88 | na hi ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /~saṅkhyāyāstāvat - 12543 1, 4, 57 | kutra /~ava /~anu /~hāhau /~haihā /~īhā /~āhosvit /~chambaṭ /~ 12544 8, 2, 85 | yad vākyaṃ vartate tatra haihayoḥ eva pluto bhavati /~hai3 12545 8, 2, 85 | devadatta he3 /~punar haihayor grahaṇam antyayor api yathā 12546 8, 2, 85 | START JKv_8,2.85:~ haiheprayoge yad vākyaṃ vartate tatra 12547 4, 3, 116| kr̥tāḥ vārarucāḥ ślokāḥ /~haikupādo granthaḥ /~bhaikurāṭo granthaḥ /~ 12548 4, 3, 44 | bhavati /~hemante upyante haimantā yavāḥ /~graiṣmāḥ vrīhayaḥ /~ 12549 4, 3, 43 | bhavati /~hemante sādhuḥ haimantaḥ prākāraḥ /~śaiśiramanulepanam /~ 12550 4, 3, 22 | r̥tvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ iti /~tad 12551 4, 3, 21 | pavādaḥ /~sahaś ca sahasyaś ca haimantikāvr̥tū /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12552 4, 2, 70 | adūrabhavaṃ nagaraṃ vaidiśam /~haimavatam /~cakāraḥ pūrveṣāṃ trayāṇām 12553 4, 3, 112| ekadik saudāmanī vidyut /~haimavatī /~traikakudi /~pailumūlī /~ 12554 4, 4, 112| pavādaḥ vaiśantībhyaḥ svāhā /~haimavatībhyaḥ svāhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12555 6, 2, 34 | 10) /~haimer apatyaṃ yuvā haimāyanaḥ /~andhakavr̥ṣṇaya ete na 12556 6, 2, 34 | anusamudraṃ yañ (*4,3.10) /~haimer apatyaṃ yuvā haimāyanaḥ /~ 12557 6, 4, 170| vaktavyam /~hitanāmno 'patyaṃ haitanāmaḥ, haitanāmanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12558 6, 4, 170| hitanāmno 'patyaṃ haitanāmaḥ, haitanāmanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12559 Ref | dvirvacanaṃ yathā syād iti /~hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, 12560 7, 4, 52 | 52:~ tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ /~kartāhe /~ 12561 7, 2, 104| JKv_7,2.104:~ takārādau hakārādau ca vibhaktau parataḥ kim 12562 Ref | kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva 12563 7, 2, 20 | dr̥ṃheḥ ktapratyaye iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam /~ 12564 7, 2, 5 | START JKv_7,2.5:~hakārāntānāṃ makārāntānāṃ yakārāntānām 12565 5, 4, 106| dakārāntāt, ṣakārāntāt, hakārāntāt ca ṭac pratyayo bhavati, 12566 1, 1, 10 | savarṇasañjñau na bhavataḥ /~avarṇa-hakārau daṇḍahastaḥ, ivarṇa-śakārau- 12567 4, 2, 45 | yuga /~ahan /~varatrā /~halabandha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12568 7, 4, 2 | sthānivadbhāvād api siddham, halacor ādeśe tu na sidhyati iti 12569 6, 3, 13 | gr̥hyate /~tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā 12570 7, 2, 20 | draḍhayati ity atra ra r̥to halāderlaghoḥ (*6,2.161) iti repho na 12571 7, 2, 99 | ity eva svaro bhavati /~halādigrahaṇasāmarthyān nipātanasvaro bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12572 6, 1, 73 | grahaṇena na gr̥hyate iti haladiḥśeṣeṇa na nivartyate, nāvayavāvayavaḥ 12573 6, 3, 59 | tulyajātīyena anantareṇa halādinā, hal ādir yasya+uttarapadasya 12574 7, 3, 95 | 73) iti vikaraṇaluki sati halādisārvadhātukam anantaraṃ sambhavati /~āpiśalāḥ 12575 8, 3, 88 | bhūd visuṣvāpeti kena na /~halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //~ 12576 6, 1, 12 | halādiśeṣo na bhavati /~halādiśeṣe hi sayāgamasya ādeśasya 12577 6, 1, 17 | yadi samprasāraṇam akr̥tvā halādiśeṣeṇa repho nivartyate, tadā vakārasya 12578 2, 2, 27 | sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahr̥tya 12579 4, 2, 80 | prekṣī /~halakī /~prekṣā /~halakā /~bandhukā /~dhruvakā /~ 12580 4, 2, 80 | pratyayo bhavati /~prekṣī /~halakī /~prekṣā /~halakā /~bandhukā /~ 12581 4, 4, 81 | ṭhak pratyayo bhavati /~halaṃ vahati hālikaḥ /~sairikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12582 7, 2, 4 | JKv_7,2.4:~ iḍhādau sici halanatasya aṅgasya vr̥ddhir na bhavati /~ 12583 7, 2, 3 | atra yogavibhāge sati halantagrahaṇam antareṇa api sidhyati /~ 12584 4, 1, 4 | kruñcā, uṣṇihā, devaviśā halantāḥ /~jyeṣṭā, kaniṣtā, madhyamā 12585 7, 2, 4 | antaraṅgatvāt guṇāvādeśayoḥ kr̥tayoḥ halantaṃ bhavati ? na+etad evam /~ 12586 8, 4, 31 | paribhugnaḥ /~ijupadhasya sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12587 6, 1, 223| vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ bhavati /~ 12588 3, 3, 103| START JKv_3,3.103:~halanto yo dhātuḥ gurumān, tataḥ 12589 1, 3, 3 | kriyate /~tathā ca sati halantyam ity atra pratyāhāre na+itaretarāśraya- 12590 6, 1, 175| ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, tasmāt parā tr̥tīyādir 12591 6, 1, 174| 174:~ udāttasthāne yo yaṇ halapūrvas tasmāt parā nadī ajādir 12592 8, 4, 31 | halaścejupadhāt || PS_8,4.31 ||~ _____START 12593 4, 4, 81 | halasīrāṭ ṭhak || PS_4,4.81 ||~ _____ 12594 8, 2, 62 | 3,2.58) /~ghr̥taspr̥k /~halaspr̥k /~mantraspr̥k /~kvinaḥ kuḥ 12595 4, 4, 97 | janasya jalpaḥ janyaḥ /~halasyaḥ karṣaḥ halyaḥ /~dvihalyaḥ /~ 12596 3, 1, 21 | saṃvastrayati /~haliṃ gr̥hṇāti halayati /~kaliṃ gr̥hṇāti kalayati /~ 12597 6, 3, 83 | prakr̥tyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||~ _____START 12598 8, 4, 31 | sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12599 7, 4, 71 | āṭuḥ /~r̥kāraikadeśo repho halgrahaṇena gr̥hyate, tena+iha api dvihalo ' 12600 3, 1, 117| vineyam anyat /~jityo haliḥ /~jeyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12601 4, 4, 81 | pratyayo bhavati /~halaṃ vahati hālikaḥ /~sairikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12602 3, 1, 21 | kaliṃ gr̥hṇāti kalayati /~halikalyor adantatva-nipātanaṃ sanvadbhāva- 12603 4, 3, 124| pavādaḥ /~halasya idaṃ hālikam /~sairikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12604 3, 1, 21 | samācchādane - saṃvastrayati /~haliṃ gr̥hṇāti halayati /~kaliṃ 12605 5, 4, 121| samāsāntaḥ /~avidyamānā halir asya ahalaḥ, ahaliḥ /~durhalaḥ, 12606 5, 4, 121| susakthaḥ, susakthiḥ /~haliśaktyoḥ iti kecit paṭhanti /~avidyamānā 12607 3, 1, 117| vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 ||~ _____ 12608 8, 3, 17 | nusvāraḥ (*8,3.23) iti halmātre yathā syāt /~vyor laghupratyatnataraḥ 12609 7, 2, 20 | nalopavarjam, nakārasya abhāvāt /~halopanipātanaṃ pūrvatra asiddhatvanivr̥ttyartham /~ 12610 7, 2, 21 | tasya api tad eva sarvam /~halopanipātanasya ca tad eva prayojanam /~ 12611 7, 3, 86 | pratyayāder aṅgāvayavasya ca halorānantarye sati lag hūpadhaguṇo na 12612 7, 2, 3 | tad etad dhalgrahaṇam halsamudāyaparigrahārtham /~iha api syāt, arāṅkṣīt, 12613 6, 4, 2 | aṅgagrahaṇam āvartayitavyam halviśeṣaṇārtham, aṅgakāryapratipattyarthaṃ 12614 6, 4, 113| ī halyadhoḥ || PS_6,4.113 ||~ _____ 12615 4, 4, 97 | janyaḥ /~halasyaḥ karṣaḥ halyaḥ /~dvihalyaḥ /~trihalyaḥ /~ 12616 8, 4, 29 | khalasaṅgena /~nirviṇṇo 'hamatra vāsena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12617 6, 2, 69 | bhikṣāmāṇavaḥ /~bhikṣāṃ lapsye 'hamiti māṇavo bhavati /~māṇava /~ 12618 5, 2, 116| aṣṭakā patākā karman carman haṃsā ity etebhya inir eva+iṣyate /~ 12619 2, 4, 12 | plakṣanyagrodhau /~rurupr̥ṣatau /~haṃsacakravākau /~yūkālikṣe vrīhiyavau /~ 12620 1, 1, 45 | prāg udañcau vibhajate haṃsaḥ kṣīrodake yathā /~viduṣāṃ 12621 4, 1, 99 | r̥k /~jat /~yugandhara /~haṃsaka /~daṇḍin /~hastin /~pañcāla /~ 12622 6, 3, 119| khadiravatī /~pulinavatī /~haṃsakāraṇḍavavatī /~cakravākavatī /~sañjñāyām 12623 5, 3, 100| ākr̥tigaṇaś ca ayam /~devapathaḥ /~haṃsapathaḥ /~ [#553]~ arcāsu pūjanārthāsu 12624 6, 2, 2 | anisantasya iti ādyudāttaḥ /~haṃsaśabdo vr̥̄tr̥̄vidihanikamikaśibhyaḥ 12625 6, 1, 220| ajiravatī /~khadiravatī /~haṃsavatī /~kāraṇḍavatī /~ṅīpaḥ pittvād 12626 3, 1, 11 | tatra alo 'ntya-niyame sati haṃsāyate, sārasāyate iti salopo na 12627 5, 3, 100| garuḍaḥ /~siṃhaḥ /~devapatha /~haṃspatha /~vāripatha /~jalapatha /~ 12628 3, 2, 115| kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma /~dakṣiṇāpathaṃ 12629 4, 4, 121| stutivaiśiṣṭyajñāpanārtham /~bahunāṃ rakṣasāṃ hananena tanūḥ stūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12630 7, 3, 54 | hananīyati, hananīyater ṇvul hananīyakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12631 7, 3, 54 | hananam icchati hananīyati, hananīyater ṇvul hananīyakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12632 7, 3, 54 | bhavati, hananam icchati hananīyati, hananīyater ṇvul hananīyakaḥ 12633 7, 3, 55 | kutvam /~iha na bhavati, hananīyitum icchati jihananīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12634 6, 1, 36 | bhāṣāyām /~tityāja /~tyaja hānau ity asay dhātoḥ liṭi abhyāsasya 12635 5, 2, 76 | ity etasminn arthe ṭhakṭ-hañau pratyayau bhavataḥ /~tīkṣṇaḥ 12636 1, 1, 45 | āghnīya /~saṅgmīya /~hanigamyor liṅ-ātmanepade liṅaḥ sa- 12637 6, 4, 16 | 4.16:~ ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho 12638 3, 3, 94 | glāniḥ /~mlāniḥ /~jyāniḥ /~hāniḥ /~̄kāralvādibhyaḥ ktin 12639 6, 4, 62 | kāryam iha atidiśyate, tena haniṇiṅāmādeśā na bhavanti /~haniṣyate, 12640 7, 2, 10 | paṭhyate maniḥ /~namiścaturtho hanireva pañcamo gamiśca ṣaṣṭhaḥ 12641 7, 2, 10 | ṣṭāviha muktasaṃśayā gaṇeṣu hāntāḥ pravibhajya kīrtitāḥ //~ 12642 1, 2, 6 | bhavati /~samīdhe dasyu hantamam /~putra īdhe atharvaṇaḥ /~ 12643 7, 1, 57 | pi kvacin na bhavati /~hantāraṃ śatrūṇāṃ kr̥dhi virājaṃ 12644 6, 4, 36 | START JKv_6,4.36:~ hanterdhātoḥ jaḥ ity ayam ādeśo bhavati 12645 7, 4, 30 | dvirvacanapratiṣedhḥ yakārasya neṣyate /~hanterhisāyāṃ yaṅi ghnībhāvo vaktavyaḥ /~ 12646 6, 4, 36 | hanterjaḥ || PS_6,4.36 ||~ _____START 12647 3, 2, 54 | artha ārambhaḥ /~hastinaṃ hantuṃ śaktaḥ hastighnaḥ manuṣyaḥ /~ 12648 3, 1, 15 | vartayati romanthāyate gauḥ /~hanucalane iti vaktavyam /~iha bhūt, 12649 4, 1, 66 | arajjvādīnām iti kim ? rajjuḥ /~hanuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12650 4, 4, 130| yatkhau pratyayau bhavato 'hanyabhidheye /~ojasyamahaḥ /~ojasīnamahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12651 2, 4, 35 | ārdhadhātuke iti kim ? hanyāt /~viṣaya-saptamī ca+iyaṃ, 12652 2, 1, 1 | tiṣṭhatu kumārī cchatraṃ haradevadattāt /~yaṇādeśo, nityaś ca tug 12653 7, 2, 115| śūrpaniṣpāvau /~kāraḥ /~hāraḥ /~ṇiti - gauḥ, gāvau, gāvaḥ /~ 12654 3, 4, 11 | sūryam /~draṣṭum /~vikhye tvā harāmi /~vikhyātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12655 6, 2, 65 | pūrvapadaṃ dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ 12656 2, 4, 34 | kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? 12657 6, 2, 2 | bhojyalavaṇam /~pānīyaśītam /~haraṇīyacūrṇam /~bhojyaśabdo ṇyadanto ' 12658 6, 1, 217| upottamam /~karaṇīyam /~haraṇīyam /~paṭhujātīyaḥ /~mr̥dujātīyaḥ /~ 12659 6, 1, 60 | śīrṣṇā hi tatra somaṃ krītaṃ haranti /~yatte śīrṣṇo daurbhāgyam /~ 12660 1, 3, 21 | māṇavakamanunāthati /~haratergatatācchīlye /~paitr̥kamaśvā anuharante /~ 12661 4, 4, 15 | ṭhak pratyayo bhavati /~haratir deśāntaraprāpaṇe vartate /~ 12662 4, 4, 15 | haraty utsaṅga-ādibhyaḥ || PS_4, 12663 5, 1, 51 | aitau pratyayau bhavato haratyādiṣv artheṣu /~vasnaṃ harati 12664 4, 4, 18 | kauṭiliko mr̥gaḥ /~kuṭilikayā haratyaṅgārāt kauṭilikaḥ karmāraḥ /~kuṭilikā 12665 6, 4, 40 | kaliṅgagat /~adhvagato harayaḥ /~gamādīnām iti vaktavyam /~ 12666 6, 4, 55 | bhavati /~kārayañcakāra /~hārayājcakāra /~anta - gaṇḍayantaḥ /~maṇḍayantaḥ /~ 12667 6, 4, 51 | aniṭi iti kim ? kārayitā /~hārayitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12668 8, 3, 1 | tvā /~maruto 'sya santi, harayo 'sya santi iti matup /~suptakārayoḥ 12669 6, 3, 50 | hr̥dyam /~aṇ - hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya lāsaḥ 12670 5, 3, 66 | dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /~ [#545]~ tiṅaś ca (*5, 12671 6, 1, 153| iti kim ? prakaṇvo deśaḥ /~haricandro māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12672 4, 4, 53 | tagara /~guggulu /~uśīra /~haridrā /~haridrāyaṇī /~kiśarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12673 4, 2, 2 | haridrāmahārajanābhyāmañ vaktavyaḥ /~hāridram /~māharajanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12674 4, 2, 2 | pītena raktaṃ pītakam /~haridrāmahārajanābhyāmañ vaktavyaḥ /~hāridram /~māharajanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12675 4, 2, 1 | bhaviṣyati, kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /~dvaipa-vaiyāghrād 12676 4, 3, 104| haridruṇā proktam adhīyate hāridraviṇaḥ /~taumburaviṇaḥ /~aulapinaḥ /~ 12677 4, 4, 53 | guggulu /~uśīra /~haridrā /~haridrāyaṇī /~kiśarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12678 4, 3, 104| kalāpyantevāsinaścatvāraḥ - haridruḥ, chagalī, tumburuḥ, ulapaḥ 12679 4, 3, 104| kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /~ 12680 4, 3, 104| kalāpinaścāṇam /~ [#423]~ haridrureṣāṃ prathamastataśchagalitumburū /~ 12681 7, 3, 44 | jaṭilikā /~muṇḍikā /~kārikā /~hārikā /~etikāścaranti /~pratyayagrahaṇaṃ 12682 6, 1, 7 | bhavati /~tutoja śabalān harīn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12683 8, 4, 39 | prayojayanti - harinandī /~ [#975]~ harinandanaḥ /~girinagaram /~nr̥tiṃ yaṅi 12684 8, 4, 39 | sañjñāyāṃ prayojayanti - harinandī /~ [#975]~ harinandanaḥ /~ 12685 4, 4, 35 | śākulikaḥ /~mr̥ga - mārgikaḥ /~hāriṇikaḥ /~saukarikaḥ /~sāraṅgikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12686 4, 1, 1 | ṅy-āb-grahaṇam, kālitarā, hariṇitarā, khaṭvātarā, mālātarā iti /~ 12687 8, 3, 98 | jānuṣeṇī /~eti iti kim ? harisaktham /~sañjñāyām iti kim ? pr̥thvī 12688 6, 1, 153| r̥ṣiḥ /~hariścandra r̥ṣiḥ /~hariścandragrahaṇam amantrārtham /~r̥ṣī iti 12689 6, 1, 153| praskaṇva-hariścandrāv r̥ṣī || PS_6,1.153 ||~ _____ 12690 8, 3, 98 | parasya sañjñāyāṃ viṣaye /~hariṣeṇaḥ /~vāriṣeṇaḥ /~jānuṣeṇī /~ 12691 4, 1, 153| udīcāṃ matena /~kāriṣeṇiḥ /~hāriṣeṇiḥ /~lākṣaṇiḥ /~tāntuvāyiḥ /~ 12692 4, 1, 152| tantuvāyādīnāṃ vācakaḥ /~kāriṣeṇyaḥ /~hāriṣeṇyaḥ /~lākṣaṇyaḥ /~kāribhyaḥ - 12693 6, 4, 46 | 6,4.62) /~kāriṣīṣṭa /~hāriṣīṣṭa /~ārdhadhātuke iti kim ? 12694 6, 2, 65 | jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12695 6, 2, 65 | ucyate /~paro 'pi kr̥tsvaro hārisvareṇa bādhyate vipratiṣedhena 12696 3, 3, 13 | kariṣyāmi iti vrajati /~hariṣyāmi iti vrajati /~śeṣe khalv 12697 8, 2, 9 | chandasīraḥ (*8,2.15) iti /~harit, kakut, garut ity eteṣāṃ 12698 4, 1, 100| haritādirbidādyantargaṇaḥ /~haritādibhyo 'ñantebhyo 'patye phak pratyayo 12699 2, 4, 67 | gopavana-ādayaḥ /~pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ /~te hi caturthe 12700 4, 1, 100| START JKv_4,1.100:~ haritādirbidādyantargaṇaḥ /~haritādibhyo 'ñantebhyo ' 12701 2, 4, 67 | bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12702 5, 4, 125| śobhanābhyavahāryaḥ śobhanadanto /~evaṃ haritajambhā /~tr̥ṇajambhā /~somajambhā /~ 12703 5, 1, 131| śaucam /~maunam /~nāgaram hārītakam /~pāṭavam /~lāghavam /~igantāt 12704 1, 1, 45 | haritakāya-varjam /~jaihvākātāḥ /~hāritakātāḥ //~tyad-ādīni ca (*1,1.74) /~ 12705 1, 1, 45 | vr̥ddhakāśyapīyāḥ /~jihvākātya-haritakāya-varjam /~jaihvākātāḥ /~hāritakātāḥ //~ 12706 4, 3, 167| harītaky-ādibhya śca || PS_4,3.167 ||~ _____ 12707 4, 3, 167| puṣpamuleṣu bahulam /~harītakyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12708 1, 2, 51 | iti ṇatvaṃ na bhavati /~haritakyādiṣu vyaktiḥ /~harītakyāḥ phalāni 12709 6, 4, 52 | ṇerlopo bhavati /~kāritam /~hāritam /~gaṇitam /~lakṣitam /~seṭi 12710 4, 1, 100| bhavati /~iño 'pavādaḥ /~haritasya apatyaṃ hāritāyanaḥ /~kaindāsāyanaḥ /~ 12711 4, 1, 100| pavādaḥ /~haritasya apatyaṃ hāritāyanaḥ /~kaindāsāyanaḥ /~nanu ca 12712 6, 2, 65 | JKv_6,2.65:~ saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini 12713 8, 2, 3 | prayojanam ? harivo medinaṃ tvā /~harivaḥ iti matubantam etat, tatra 12714 1, 3, 40 | bhūt, ākramati dhūmo harmyatalāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL