Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
13716 6, 4, 117| anyatarasyāṃ hau parataḥ /~jahāhi, jahihi, jahīhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13717 1, 1, 14 | nipātaḥ iti kim ? cakāratra /~jahārātra /~ekāc iti kim ? prāgnaye 13718 7, 4, 62 | hakārasya - jahāra /~jihīrṣati /~jahau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13719 2, 1, 72 | kartāraṃ cābhidadhāti - jahijoḍaḥ /~ujjahijoḍaḥ /~jahistambaḥ /~ 13720 2, 1, 72 | ihapañcamī /~ihadvitīyā /~jahikarmaṇā bahulamābhīkṣṇye kartāraṃ 13721 2, 1, 72 | jahijoḍaḥ /~ujjahijoḍaḥ /~jahistambaḥ /~ujjahistambaḥ /~ākhyātamākhyātena 13722 6, 1, 190| dadāti /~jahāti /~dadhāti /~jahīte /~mimīte /~anudātte iti 13723 1, 1, 45 | ity upadhal-opaḥ /~jhalo jahli (*8,2.26) iti sa-kāra-lopaḥ /~ 13724 6, 4, 118| sārvadhātuke parataḥ /~ [#756]~ jahyāt, jahyātām, jahyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13725 6, 4, 118| parataḥ /~ [#756]~ jahyāt, jahyātām, jahyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13726 6, 4, 118| 756]~ jahyāt, jahyātām, jahyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13727 6, 4, 174| nipātyate /~jihmāśino 'patyaṃ jaihmāśineyaḥ /~vāsino 'patyam /~jdīcāṃ 13728 1, 1, 45 | jihvākātya-haritakāya-varjam /~jaihvākātāḥ /~hāritakātāḥ //~tyad-ādīni 13729 2, 2, 38 | prayoktavyāḥ /~kaḍārajaiminiḥ, jaiminikaḍāraḥ /~ [#131]~ kaḍāra /~guḍula /~ 13730 7, 2, 115| gāvaḥ /~sakhāyau, sakhāyaḥ /~jaitram /~yautram /~cyautnaḥ /~jayater 13731 6, 4, 167| vaimanaḥ /~sautvanaḥ /~jaitvanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13732 4, 1, 103| pārvatāyanaḥ, pārvatiḥ /~jaivantāyanaḥ, jaivantiḥ /~katham anantaraḥ 13733 4, 1, 103| pārvatiḥ /~jaivantāyanaḥ, jaivantiḥ /~katham anantaraḥ aśvatthāmā 13734 7, 3, 85 | vakārādau guṇo na bhavati /~jajāgr̥vān /~ajāgaruḥ, ahaṃ jajāgara 13735 6, 4, 144| granthamadhīyate taitilāḥ, jājalāḥ /~śaiśikeṣv artheṣu vr̥ddhatvād 13736 6, 4, 144| kalāpi-kuthumi. taitili-jājalilāṅga-liśilāli-śikhaṇḍi-sūkarasadma- 13737 7, 3, 35 | abhāvaḥ /~ciṇkr̥toḥ ity eva, jajāna garbha mahimānamindram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13738 6, 4, 124| jeratuḥ /~jeruḥ /~jeritha /~jajaratuḥ /~jajaruḥ /~jajaritha /~ 13739 6, 4, 124| jajaratuḥ /~jajaruḥ /~jajaritha /~bhrematuḥ /~bhremuḥ /~ 13740 6, 4, 124| jeritha /~jajaratuḥ /~jajaruḥ /~jajaritha /~bhrematuḥ /~ 13741 6, 4, 43 | vibhāṣā /~jāyate, janyate /~jājāyate, jañjanyate /~sāyate, sanyate /~ 13742 1, 3, 84 | devadattam uparamati /~jajñadattam uparamati /~uparamayati 13743 1, 3, 77 | ātmanepadaṃ bhavati /~svaṃ jajñaṃ yajate, savaṃ yajñaṃ yajati /~ 13744 6, 4, 98 | jaghnatuḥ /~jaghnuḥ /~jajñe, jajñāte, jajñire /~cakhnatuḥ /~cakhnuḥ /~ 13745 3, 2, 171| jagmiryuvā /~jaghnirvr̥tra /~jajñi bijam /~atha kimarthaṃ kittvam, 13746 3, 2, 171| didhiḥ /~cakriḥ /~sastriḥ /~jajñiḥ /~jagmiḥ /~nemiḥ /~sahivahicalipatibhyo 13747 6, 4, 98 | jaghnuḥ /~jajñe, jajñāte, jajñire /~cakhnatuḥ /~cakhnuḥ /~ 13748 3, 1, 22 | yāyajyate /~bhr̥śaṃ jvalati jājvalyate /~dedīpyate /~dhātoḥ iti 13749 Ref | jaś jhaśi (*8,4.53) iti jakāra-jhakārabhyām /~eka-aco vaśo 13750 6, 1, 16 | ścuḥ (*8,4.40) iti ścutvena jakāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13751 7, 4, 80 | uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ ikārādeśo 13752 7, 2, 76 | śvasiti /~an - prāṇiti /~jakṣ - jakṣiti /~pañcabhyaḥ ity 13753 7, 1, 79 | dadhanti kulāni /~jakṣati, jakṣanti kulāni /~jāgrati, jāgranti 13754 7, 1, 78 | dadhat, dadhau, dadhataḥ /~jakṣat, jakṣatau, jakṣataḥ /~jāgrat, 13755 7, 1, 78 | dadhataḥ /~jakṣat, jakṣatau, jakṣataḥ /~jāgrat, jāgratau, jāgrataḥ /~ 13756 7, 1, 78 | dadhau, dadhataḥ /~jakṣat, jakṣatau, jakṣataḥ /~jāgrat, jāgratau, 13757 6, 1, 189| dadyāt /~aniṭi ity eva, jakṣitaḥ /~ādiḥ iti vartamāne punar 13758 7, 2, 76 | an - prāṇiti /~jakṣ - jakṣiti /~pañcabhyaḥ ity eva, jāgarti /~ 13759 6, 1, 6 | jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||~ _____ 13760 4, 1, 67 | bhavati /~bhadrabāhūḥ /~jālabāhūḥ /~sañjñāyām iti kim ? vr̥ttau 13761 3, 1, 143| vyavasthita-vibhāṣā ca+iyam /~jalacare nityaṃ grāhaḥ /~jyotiṣi 13762 3, 3, 93 | jalaṃ dhīyate asmin iti jaladhiḥ /~śaradhiḥ /~adhikarana- 13763 4, 1, 112| tr̥ṇa /~karṇa /~kṣīrahrada /~jalahrada /~pariṣika /~jaṭilika /~ 13764 2, 4, 31 | nidhi-vacanau puṃliṅgau, jalaje ubhaya-liṅgau /~bhūta-śabdaḥ 13765 5, 3, 116| dāṇḍakayaḥ /~kauṣṭakīyaḥ /~jālamānīyaḥ /~brahamaguptīyaḥ /~jānakīyaḥ /~ 13766 4, 2, 53 | devayāna /~śālaṅkāyana /~jālandharāyaṇa /~ātmakāmeya /~ambarīṣaputra /~ 13767 4, 2, 82 | sadāṇvī /~vaṇiki /~vaṇika /~jālapada /~mathurā /~ujjayinī /~gayā /~ 13768 5, 4, 139| śatapadī /~aṣṭāpadī /~jālapadī /~ekapadī /~mālāpadī /~munipadī /~ 13769 5, 3, 100| haṃspatha /~vāripatha /~jalapatha /~rājapatha /~śatapatha /~ 13770 5, 4, 74 | pathin - sthalapthaḥ /~jalapathaḥ /~anr̥co anakṣe iti kim ? 13771 5, 4, 94 | maṇḍūkasarasam iti jātiḥ /~jalasarasam iti sañjñā /~jātisañjñayoḥ 13772 5, 4, 61 | saptraṃ vr̥kṣaṃ karoti jalasecakaḥ /~niṣpatraṃ vr̥kṣatalaṃ 13773 3, 2, 58 | mantraspr̥k /~jalena spr̥śati jalaspr̥k /~anudake iti kim ? udakasparśaḥ /~ 13774 7, 3, 64 | ādyudāttaḥ syāt /~divaukasaḥ, jalaukasaḥ ity evam ādāv apy asuni 13775 3, 2, 58 | mantreṇa spr̥śati mantraspr̥k /~jalena spr̥śati jalaspr̥k /~anudake 13776 5, 1, 128| pakṣika /~sārathika /~jalika /~sūtika /~añjalika /~rājāse /~ 13777 5, 2, 75 | pārśvakaḥ /~māyāvī, kausr̥tikaḥ, jālikaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13778 1, 4, 96 | stuhi /~garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum /~ 13779 6, 2, 158| antodāttaṃ bhavati /~apaco 'yaṃ jālnamaḥ apaṭho 'yaṃ jālmaḥ /~paktuṃ 13780 3, 2, 155| bhavati /~ṣakāro ṅīṣarthaḥ /~jalpākaḥ /~bhikṣākaḥ /~kuṭṭākaḥ /~ 13781 3, 1, 134| sahanaḥ /~tapanaḥ /~damanaḥ /~jalpanaḥ /~ramaṇaḥ /~darpaṇaḥ /~saṅkrandanaḥ /~ 13782 5, 3, 67 | ity eva, pacatikalpam /~jalpatikalpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13783 5, 3, 56 | atiśayena pacati pacatitamām /~jalpatitamām /~iṣṭhannodāhriyate, guṇavacane 13784 5, 3, 57 | sukumārataraḥ /~pacatitarām /~jalpatitarām /~īyasun khalv api - dvāvimau 13785 4, 3, 116| bhaikurāṭo granthaḥ /~jālūkaḥ /~granthe iti kim ? takṣakr̥taḥ 13786 4, 1, 105| tu r̥ṣyaṇaiva bhavitavyaṃ jāmadagnaḥ, pārāśaraḥ iti /~garga /~ 13787 4, 1, 105| ekalū /~pippalū /~vr̥dagni /~jamadagni /~sulobhin /~ukattha /~kuṭīgu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13788 4, 4, 82 | jāmāturvayasyā /~ hi vihārādiṣu jamātr̥samīpaṃ prāpayati /~janī vadhūrucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13789 4, 4, 82 | sañjñāgamyate /~janīṃ vahati janyā, jāmāturvayasyā /~ hi vihārādiṣu jamātr̥samīpaṃ 13790 2, 4, 7 | jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /~nadī-grahaṇamadeśatvāt /~ 13791 4, 3, 166| jambūḥ phalam, jambu phalam, jāmbavam iti /~lup-prakaraṇe pahla- 13792 4, 3, 165| bhavati, añas tu bhavaty eva /~jāmbavāni phalāni, jambūni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13793 4, 2, 80 | vīraṇa /~kāśakr̥tsna /~jāmbavanta /~śiṃśipā /~kiraṇa /~raivata /~ 13794 2, 4, 7 | kukkuṭamayūryau /~agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /~ 13795 4, 1, 135| kāmaṇḍaleyaḥ /~śauntibāheyaḥ /~jāmbeyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13796 7, 1, 61 | randho vartate /~jambhayati /~jambhakaḥ /~sādhujambhī /~jambhaṃjambham /~ 13797 7, 1, 61 | jambhakaḥ /~sādhujambhī /~jambhaṃjambham /~jambho vartate /~parāpi 13798 5, 4, 125| kr̥tasamāsāntam uttarapadaṃ nipātyate jambhaśabdaḥ abhyavahāryavacī dantaviśeṣavācī 13799 2, 2, 31 | dampatī /~jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /~ 13800 7, 1, 61 | randhaṃrandham /~randho vartate /~jambhayati /~jambhakaḥ /~sādhujambhī /~ 13801 7, 1, 61 | sādhujambhī /~jambhaṃjambham /~jambho vartate /~parāpi satī vr̥ddhirnumā 13802 4, 1, 96 | ākr̥tigaṇatāmasya bodhayati /~jāmbiḥ /~aindraśarmiḥ /~ājadhenaviḥ /~ 13803 4, 3, 166| viśeṣaḥ /~jambvāḥ phalam jambūḥ phalam, jambu phalam, jāmbavam 13804 4, 3, 165| eva /~jāmbavāni phalāni, jambūni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13805 4, 3, 165| jambvā || PS_4,3.165 ||~ _____ 13806 4, 2, 125| dārvāḥ /~jāmbvāḥ /~dārvakaḥ /~jāmbvakaḥ /~vr̥ddhāj janapadāvadheḥ - 13807 2, 2, 31 | bhāryāpatī /~jāyāpatī /~jampatī /~dampatī /~jāyāśabdasya 13808 1, 1, 11 | vatsatarau mama /~dampatīva /~jampatīva /~rodasīva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13809 6, 4, 147| kāmaṇḍaleyaḥ /~śaitavāheyaḥ /~jāṃveyaḥ /~mādrabāheyaḥ /~akadrvāḥ 13810 6, 4, 42 | parataḥ ākāra ādeśo bhavati /~jan - jātaḥ /~jātavān /~jātiḥ /~ 13811 2, 4, 64 | bhavati /~garga-ādibhyo jañ (*4,1.105) - gargāḥ /~vatsāḥ /~ 13812 3, 2, 67 | saṃbhaktau, dvayor api grahaṇam /~janādibhyaḥ dhātubhyaḥ subanta upapade 13813 6, 1, 195| yaka eva svaro bhavati /~janādīnām upadeśe evātvaṃ draṣṭavyam /~ 13814 7, 3, 35 | tan na bhavati /~ajani /~janakaḥ /~prajanaḥ /~avadhi /~vadhakaḥ /~ 13815 5, 3, 116| krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ //~iti /~dāmanyādibhyas 13816 5, 3, 116| jālamānīyaḥ /~brahamaguptīyaḥ /~jānakīyaḥ /~dāmanī /~aulapi /~ākidantī /~ 13817 3, 2, 126| cihnyate tal lakṣaṇam /~janako hetuḥ /~dhātv-artha-viśeṣaṇaṃ 13818 7, 1, 39 | ayāc - svapnayā sacase janam /~svapnena iti prāpte /~ 13819 4, 1, 105| manasa /~vr̥kṣa /~viśvāvasu /~janamāna /~lohita /~śaṃsita /~babhru /~ 13820 3, 2, 28 | aṅgamejayati aṅgamejayaḥ /~janamejayaḥ /~khaśprayaye vātśunītilaśardheṣvajadheṭtudajahātīnām 13821 4, 2, 124| śyāmāyanakaḥ /~tadavadher api janapā eva gr̥hyate na grāmaḥ /~ 13822 1, 2, 53 | yoga-śabdāḥ /~kiṃ tarhi ? janapad-ādīnāṃ sañjñā etāḥ /~tatra 13823 4, 1, 171| apatyaṃ kaumāraḥ /~pāṇḍor janapadābdāt kṣatriyāḍ ḍyaṇ vaktavyaḥ /~ 13824 7, 3, 20 | kaurupāñcālaḥ /~janapadasamudāyo janapadagrahaṇena na gr̥hyate iti vuñ na bhavati /~ 13825 6, 2, 129| sthālīśabdo 'pi gr̥hyate /~jānapadakuṇḍa ity anena ṅīṣ /~sañjñāyām 13826 6, 2, 105| janapadasya+iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ /~susarvārdhājjanapadasya (* 13827 4, 2, 132| janapadavuño 'pavādaḥ /~anyatra janapadaṃ muktvā pūrveṇa+eva kopadhād 13828 4, 1, 169| apatye pratyayo bhavati /~janapadaśabdāv etau kṣatriyābhidhāyinau 13829 4, 1, 171| START JKv_4,1.171:~ janapadaśabddat kṣatriyāt ity eva /~vr̥ddhāt 13830 4, 1, 168| START JKv_4,1.168:~ janapadaśabdo yaḥ kṣatriya-vācī, tasmād 13831 4, 1, 171| taparakaranam kim ? kumārī nāma janapadasamānaśabdaḥ kṣatriyaḥ, tasya apatyaṃ 13832 7, 3, 20 | kurupañcāleṣu bhavaḥ kaurupāñcālaḥ /~janapadasamudāyo janapadagrahaṇena na gr̥hyate 13833 4, 3, 100| tidiśyante /~janapadino janapadasvāminaḥ kṣatriyāḥ /~aṅgā janapado 13834 5, 4, 104| bhavati samāsena ced brahmaṇo jānapadatvam ākhyāyate /~janapadeṣu bhavaḥ 13835 7, 3, 12 | ardha ity etebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāmāder acaḥ 13836 7, 3, 13 | 13:~ digvācinaḥ uttarasya janapadavācino madravarjitasya acāmāder 13837 4, 3, 100| ye pratyayā vihitāḥ, te janapadibhyo 'sminn arthe 'tidiśyante /~ 13838 3, 1, 134| saṅkrandanaḥ /~saṅkarṣaṇaḥ /~janārdanaḥ /~yavanaḥ /~madhusūdanaḥ /~ 13839 6, 3, 6 | ātmanāpañcamaḥ /~kathaṃ janārdanastvātmacaturtha eva iti ? bahuvrīhir ayam 13840 1, 3, 44 | kim ? na tvaṃ kiñcad api jānāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13841 4, 4, 97 | matyam /~bhāvasādhanaṃ /~janasya jalpaḥ janyaḥ /~halasyaḥ 13842 4, 2, 43 | grāmāṇāṃ samūhaḥ grāmatā /~janatā /~bandhutā /~sahāyatā /~ 13843 3, 2, 6 | artha ārambhaḥ /~dadāteḥ jānāteś ca dhātoḥ preṇopasr̥ṣṭāt 13844 6, 2, 133| sambandhiputraḥ /~śyālaputraḥ /~jañātiputraḥ /~bhrātuṣputraḥ /~r̥to vidyāyonisambadhebhyaḥ (* 13845 2, 3, 51 | arthaḥ /~pravr̥tti-vacano jānatir avidḥ-arthaḥ /~atha va mithyājñāna- 13846 4, 4, 102| vikathā /~vitaṇḍā /~kuṣṭacit /~janavāda /~janevāda /~vr̥tti /~sadgr̥ha /~ 13847 5, 4, 25 | pūrvyā viduḥ /~stomaṃ janayāmi navyam /~sūryaḥ /~matyaḥ /~ 13848 6, 4, 53 | janitā /~mantre iti kim ? janayitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13849 4, 4, 102| kuṣṭacit /~janavāda /~janevāda /~vr̥tti /~sadgr̥ha /~guṇa /~ 13850 5, 1, 77 | jaṅgalapathena gacchati jāṅgalapathikaḥ /~sthalapathena āhr̥tam 13851 5, 1, 77 | jaṅgalapathena āhr̥tam jāṅgalapathikam /~jaṅgalapathena gacchati 13852 7, 4, 85 | tantanīti /~jaṅgamyate /~jaṅgamīti /~yaṃyamyate /~yaṃyamīti /~ 13853 7, 4, 85 | tantanyate /~tantanīti /~jaṅgamyate /~jaṅgamīti /~yaṃyamyate /~ 13854 6, 2, 69 | bhavati /~jaṅghāvātsyaḥ /~yo jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate 13855 3, 2, 21 | ekakaraḥ, dvikaraḥ, trikaraḥ /~jaṅghākaraḥ /~bāhukaraḥ /~ahaskaraḥ /~ 13856 6, 2, 114| kaṇṭha-pr̥ṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||~ _____ 13857 4, 4, 19 | akṣadyūta /~jānuprahr̥ta /~jaṅghāprahr̥ta /~pādasvedana /~kaṇṭakamardana /~ 13858 2, 4, 63 | dvādaśabhya /~rakṣomukha /~jaṅghāratha /~utkāsa /~kaṭukamanthaka /~ 13859 6, 3, 12 | ity eva, aṅgulitrāṇaḥ /~jaṅghāvaliḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13860 3, 4, 16 | iṇ-kr̥ñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||~ _____ 13861 2, 4, 80 | vr̥-daha-ād-vr̥c-kr̥-gami-janibhyo leḥ || PS_2,4.80 ||~ _____ 13862 7, 2, 78 | īḍiṣe /~īḍiṣva /~janidhve /~janidhvam /~janiṣe /~janiṣva /~janī 13863 7, 2, 78 | īḍidhvam /~īḍiṣe /~īḍiṣva /~janidhve /~janidhvam /~janiṣe /~janiṣva /~ 13864 6, 4, 24 | kartavyam /~rajayati mr̥gān /~janījr̥̄ṣknasurañjo 'mantāś ca iti 13865 4, 4, 82 | samudāyena cet sañjñāgamyate /~janīṃ vahati janyā, jāmāturvayasyā /~ 13866 7, 2, 78 | janidhve /~janidhvam /~janiṣe /~janiṣva /~janī prādurbhāve 13867 6, 4, 75 | bhavataḥ /~amāṅyoge tāvat - janiṣṭhā ugraḥ /~kāmamūnayīḥ /~kāmamardayīt /~ 13868 7, 2, 78 | janidhve /~janidhvam /~janiṣe /~janiṣva /~janī prādurbhāve ity asya 13869 5, 2, 39 | divyo na pīrthivo a jāto na janisyate /~tvāvataḥ purūvaso yajñaṃ 13870 8, 1, 35 | ajaniṣṭa garbhāt apaśyaj janitāram agne /~ajaniṣṭa ityādyudāttam, 13871 5, 2, 81 | prayojanāt - viṣapuṣpair janito viṣapuṣpako jvaraḥ /~kāśapuṣpakaḥ /~ 13872 7, 4, 35 | aputrādīnām iti vaktavyam /~janīyanto 'nvagravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13873 7, 4, 86 | jabha - jañjabhyate /~jañjabhīti /~daha - dandahyate /~dandahīti /~ 13874 6, 1, 160| bhavati /~uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ iti 13875 6, 4, 43 | jāyate, janyate /~jājāyate, jañjanyate /~sāyate, sanyate /~sāsāyate, 13876 7, 4, 86 | yaṅyaṅlukoḥ parataḥ /~jañjapyate jañjapīti /~jabha - jañjabhyate /~ 13877 3, 2, 166| tacchīlādiṣu kartr̥ṣu /~yāyajūkaḥ /~jañjapūkaḥ /~dandaśūkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13878 1, 4, 30 | jani-kartā /~jany-arthasya janmanaḥ kartā jāyamānaḥ, tasya 13879 5, 2, 92 | kṣetriyaṃ kuṣṭham /~parakṣetraṃ janmāntaraśarīram, tatra cikitsyaḥ kṣetriyaḥ /~ 13880 6, 1, 49 | jñānaviśeṣaḥ utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam 13881 5, 4, 17 | tulyajātīyānāṃ kriyāṇāṃ janmasaṅkhyānaṃ kriyābhyāvr̥ttigaṇanaṃ, 13882 4, 1, 174| START JKv_4,1.174:~ janpadaśabdāt kṣatriyād (*4,1.168) 13883 6, 4, 32 | jānta-naśāṃ vibhāṣā || PS_6,4. 13884 6, 4, 32 | START JKv_6,4.32:~ jāntānām aṅgānāṃ naśeś ca ktvāpratyaye 13885 2, 4, 8 | apacitaparimāṇaḥ kṣudraḥ /~kṣrudra jantu-vācināṃ dvandvaḥ ekavad 13886 2, 4, 69 | jaṭilaka /~badhiraka /~jantuka /~anuloma /~ardhapiṅgalaka /~ 13887 2, 4, 8 | brāhmaṇa-kṣatriyau /~kṣudra-janturanasthiḥ syād atha kṣudra eva 13888 4, 1, 15 | daghnac - ūrudaghnī /~jānudaghnī /~ [#322]~ mātrac - ūrumātrī /~ 13889 5, 2, 37 | ūrudaghnam, ūrumātram /~jānudvayasam /~jānudaghnam /~jānumātram /~ 13890 4, 1, 15 | dvayasac - ūrudvayasī /~jānudvayasī /~daghnac - ūrudaghnī /~ 13891 5, 2, 37 | jānudvayasam /~jānudaghnam /~jānumātram /~prathamaś ca dvitiyaś 13892 4, 1, 15 | 322]~ mātrac - ūrumātrī /~jānumātrī /~tayap - pañcatayī /~daśatayī /~ 13893 5, 4, 129| pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 ||~ _____ 13894 4, 4, 19 | jānuprahr̥tikam /~akṣadyūta /~jānuprahr̥ta /~jaṅghāprahr̥ta /~pādasvedana /~ 13895 4, 4, 19 | nirvr̥ttam ākṣadyūtikaṃ vairam /~jānuprahr̥tikam /~akṣadyūta /~jānuprahr̥ta /~ 13896 6, 3, 3 | añjasākr̥tam /~puṃsānujo januṣāndha iti vaktavyam /~puṃsānujaḥ /~ 13897 6, 3, 3 | vaktavyam /~puṃsānujaḥ /~januṣāndhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13898 8, 3, 98 | hariṣeṇaḥ /~vāriṣeṇaḥ /~jānuṣeṇī /~eti iti kim ? harisaktham /~ 13899 6, 1, 125| bhavati, jānu u asya rujati jānvasya rujati /~pragr̥hyād ukārāt 13900 1, 4, 30 | janeḥ kartā jani-kartā /~jany-arthasya janmanaḥ kartā 13901 3, 4, 68 | guruḥ /~jāyate 'sau janyaḥ, janyamanena iti /~āplavate 'sāvāplāvyaḥ, 13902 6, 4, 43 | bhavati vibhāṣā /~jāyate, janyate /~jājāyate, jañjanyate /~ 13903 3, 2, 13 | bhavati /~rameḥ akarmakatvāt, japeḥ śabda-karmakatvāt karma 13904 3, 2, 13 | kim ? stambe rantā /~karṇe japitā maśakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13905 1, 2, 34 | mamāgne varco vihaveṣv astu /~japo 'nukaraṇa-mantra upāṃśu- 13906 3, 3, 61 | vyadha-japor anupasarge || PS_3,3.61 ||~ _____ 13907 3, 1, 134| darśa /~daṃśa /~dambha /~jārabharā /~śvapaca /~pacādirākr̥tigaṇaḥ /~ 13908 7, 2, 101| aci ity eva, jarābhyām /~jarābhiḥ /~numo vidhānāt jarasādeśo 13909 7, 2, 101| paridadyuḥ /~aci ity eva, jarābhyām /~jarābhiḥ /~numo vidhānāt 13910 6, 2, 37 | vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo 'ntodāttaḥ /~ 13911 1, 4, 9 | grahaṇaṃ kim ? mayā patyā jaradaṣṭiryathāsaḥ /~chandasi iti kim ? grāmasya 13912 6, 2, 116| iti kim ? brāhmaṇamitraḥ /~jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (* 13913 2, 1, 49 | sarvadevāḥ /~sarvamanuṣyāḥ /~jaraddhastī /~jaradgr̥ṣṭiḥ /~jaradvr̥ttiḥ /~ 13914 2, 1, 49 | sarvamanuṣyāḥ /~jaraddhastī /~jaradgr̥ṣṭiḥ /~jaradvr̥ttiḥ /~purāṇānnam /~ 13915 2, 1, 49 | jaraddhastī /~jaradgr̥ṣṭiḥ /~jaradvr̥ttiḥ /~purāṇānnam /~purāṇāvasatham /~ 13916 6, 2, 116| JKv_6,2.116:~ naña uttare jaramaramitramr̥tā bahuvrīhau samāse ādyudāttā 13917 6, 2, 175| bahuvrīhikaḥ /~bahumāṣakaḥ /~naño jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor 13918 7, 1, 9 | plakṣaiḥ /~atijarasaiḥ /~jarāmatikrāntaiḥ iti vigr̥hya samāse kr̥te 13919 6, 2, 37 | prāgdīvyato ' (*4,1.83) /~jarāmr̥tyū /~yājyānuvākye /~yajerṇyat, 13920 7, 1, 3 | śayāntai /~jr̥̄viśibhyāṃ jhac - jaranataḥ /~veśantaḥ /~pratyayasya 13921 3, 2, 104| bhūte /~jaran, jarantau, jarantaḥ /~+asarūpeṇa niṣṭhā, jīrṇaḥ, 13922 3, 2, 104| pratyayo bhavati bhūte /~jaran, jarantau, jarantaḥ /~+asarūpeṇa 13923 7, 2, 101| ajādau vibhaktau parataḥ /~jarasā dantāḥ śīryante, jarayā 13924 7, 1, 9 | ekadeśavikr̥tamananyavad bhavati iti jaraśabdasya jarasādeśaḥ /~sannipātalakṣaṇo 13925 7, 1, 9 | bhavati iti jaraśabdasya jarasādeśaḥ /~sannipātalakṣaṇo vidhir 13926 7, 2, 101| bādhyate, ambhāvo 'pi paratvāj jarasādeśena /~na ca punar lukśāstraṃ 13927 7, 2, 101| jarābhiḥ /~numo vidhānāt jarasādeśo bhavati vipratiṣedhena /~ 13928 7, 2, 101| iti sthite luk, ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat 13929 5, 4, 107| uatur /~yad /~tad /~jarāyā jaraśca /~sadr̥ś /~pratiparasamanubhyo ' 13930 7, 2, 101| jarayā dantāḥ śīryante /~jarase tvā paridadyuḥ, jarāyai 13931 4, 1, 123| khaḍonmattā /~anudr̥ṣṭi /~jaratin /~bālavardin /~vigraja /~ 13932 4, 1, 112| nabhāka /~ūrṇanābha /~jaratkāru /~utkṣipā /~rohitika /~āryaśveta /~ 13933 6, 2, 95 | bhavati /~vr̥ddhakumārī /~jaratkumārī /~kumārīśabdaḥ puṃsā sahāsaṃprayogamātraṃ 13934 7, 2, 101| jarase tvā paridadyuḥ, jarāyai tvā paridadyuḥ /~aci ity 13935 3, 3, 20 | dārayanti iti dārāḥ /~jarayanti iti jārāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13936 1, 2, 64 | ekavibhaktau iti kim ? payaḥ payo jarayati /~brāhmaṇābhyāṃ ca kr̥taṃ 13937 8, 3, 14 | api rephasya lopo bhavati, jargr̥dheḥ ajarghāḥ, pāspardheḥ apāspāḥ 13938 7, 4, 92 | carikarti, carīkarti /~jarharti /~jariharti /~jarīharti /~ 13939 6, 1, 16 | gr̥hītavān /~ṅiti - gr̥hṇāti jarīgr̥hyate /~jyā - jīnaḥ /~jīnavān /~ 13940 4, 2, 76 | kākandī /~mākandī /~maṇicarī /~jāruṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13941 7, 1, 20 | madhūni /~trapūṇi /~jatūni /~jasā sahacaritasya śaso grahaṇād 13942 8, 4, 53 | JKv_8,4.53:~ jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ /~ 13943 7, 3, 109| dhenavaḥ /~buddhayaḥ /~jasādiṣu chandasi vāvacanaṃ prāṅ 13944 7, 1, 50 | avarṇāntāt aṅgād uttarasya jaseḥ asuk āgamo bhavati chandasi 13945 7, 1, 50 | āj jaser asuk || PS_7,1.50 ||~ _____ 13946 1, 1, 33 | sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /~kākacoryathā- 13947 7, 1, 22 | ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /~ṣaṭ tiṣṭhanti /~ 13948 8, 2, 2 | ity etad darśanam /~ hi jaśśasorlugarthā ṣaṭsañjñā pravr̥ttā, tayā 13949 1, 1, 45 | tilope ghatva-bhaṣbhāva-jaśtva-cartveṣu kr̥teṣu rūpam /~ 13950 7, 4, 65 | 7,4.76) iti itvābhāvo jaśtvābhāvo 'bhyāsasya rigāgamaḥ nipātyate /~ 13951 8, 3, 13 | lopābhāvaḥ /~na ca ḍhalopo jaśtvāpavādo vijñātuṃ śakyate, tasya 13952 6, 1, 16 | jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ, stoḥ ścunā ścuḥ (* 13953 8, 3, 13 | śvaliḍ ḍhau kate ity atra tu jaśve kr̥te kāryaṃ na asti iti 13954 4, 1, 31 | START JKv_4,1.31:~ jasviṣayādanyatra sañjñāyāṃ chandasi ca rātri- 13955 4, 3, 41 | gr̥hyate, na+utpattiḥ sattā , jātabhavābhyāṃ gatatvāt /~srughne sambhavati 13956 2, 3, 37 | āgataḥ /~bhāvena iti kim ? yo jaṭābhiḥ sa bhuṅkte /~punar bhāva- 13957 1, 3, 70 | ca /~sammānanaṃ pūjanam - jaṭābhir ālāpayate /~pūjāṃ samadhigacchati 13958 7, 3, 39 | kim ? jatu vilāpayati /~jaṭābhirālāpayate /~ iti līlīṅorgrahaṇam /~ 13959 2, 2, 37 | jātapūtraḥ, putrajataḥ /~jātadantaḥ /~jātaśamaśruḥ /~tailapītaḥ /~ 13960 4, 2, 94 | pratyayā vidhīyante /~teṣāṃ tu jātādayo 'rthāḥ samartha-vibhaktayaś 13961 5, 4, 77 | unmugdhasya r̥gyajurunmugdhaḥ /~jātādipūrvapadā ukṣaśabdāntāstrayaḥ karmadhārayāḥ - 13962 4, 2, 92 | kriyate /~kiṃ ca sarveṣu jātādiṣu ghādayo yathā syuḥ anantareṇa+ 13963 4, 2, 96 | śvan asi alaṅkāra ity eteṣu jatādiṣv artheṣu ḍhakañ pratyayo 13964 5, 2, 97 | jaṭāghaṭākalāḥ kṣepe /~jaṭālaḥ /~ghaṭālaḥ /~kalālaḥ /~sakthi /~ 13965 5, 2, 92 | tr̥ṇāni yāni sasyārthe kṣetre jātāni cikitsyāni nāśayitavyāni /~ 13966 4, 1, 52 | pādapatitā /~antodāttāj jātapratiṣedhaḥ /~dantajātā /~stanajātā /~ 13967 2, 2, 37 | agnyāhitaḥ /~āhitāgniḥ /~jātapūtraḥ, putrajataḥ /~jātadantaḥ /~ 13968 4, 3, 34 | śabdebhyaḥ nakṣatrebhyaḥ āgatasya jātārthe lug bhavati /~tasmin strīpratyayasya 13969 7, 3, 18 | START JKv_7,3.18:~ ja iti jātārtho nirdiśyate /~tatra yaḥ taddhito 13970 4, 3, 153| tadvācinaḥ sarve gr̥hyante /~jātarūpa-vācibhyaḥ prātipadikebhyaḥ 13971 4, 3, 153| jātarūpebhyaḥ parimāṇe || PS_4,3.153 ||~ _____ 13972 6, 2, 171| START JKv_6,2.171:~ jātaśabde uttarapade anta udātto 13973 2, 2, 37 | putrajataḥ /~jātadantaḥ /~jātaśamaśruḥ /~tailapītaḥ /~ghr̥tapītaḥ /~ 13974 2, 2, 5 | viṣaye yogārambhaḥ /~māso jātasya māsajātaḥ /~saṃvatsarajātaḥ /~ 13975 6, 4, 42 | bhavati /~jan - jātaḥ /~jātavān /~jātiḥ /~san - sani siṣāsati /~ 13976 6, 3, 133| gomantamīmahe /~taṅ - bharatā jātavedasam /~taṅ iti thādeśasya ṅītvapakṣe 13977 6, 1, 63 | hr̥d - hr̥dā pūtaṃ manasā jātavedo /~niś - amāvāsyāyāṃ niśi 13978 5, 3, 93 | iti /~tatra katarakatamau jātiaparipraśne (*2,1.63) iti vacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13979 1, 2, 40 | ādeśo bhavati /~māṇavaka jaṭilakādyāpaka kva gamiṣyasi /~kva iti 13980 4, 1, 15 | iti punar año grahaṇaṃ jātilakṣaṇaṃ ṅīṣaṃ bādhitum /~dvayasac - 13981 4, 1, 42 | eva ṭāpam /~jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /~nāgī /~ 13982 1, 2, 52 | yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /~pañcālāḥ ramaṇīyāḥ, 13983 2, 4, 6 | nañiva-yuktanyāyena dravya-jātīnām ayam ekavadbhāvaḥ, na guṇa- 13984 5, 3, 81 | jātināmnaḥ kan || PS_5,3.81 ||~ _____ 13985 5, 3, 93 | ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ ḍatamac pratyayo 13986 5, 3, 93 | bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 ||~ _____ 13987 5, 3, 115| āyudhajīvisaṅghaviśeṣaṇaṃ, jātiśabdān bhūt /~kāmakrodhau manusyāṇāṃ 13988 5, 3, 81 | anuvartate /~sāmānyena vidhānam /~jātiśabdo yo manusyanāmadheyo vyāghra 13989 4, 1, 44 | niviśate 'paiti pr̥thag jātiṣu dr̥śyate /~ādheyaś ca akriyājaś 13990 4, 1, 42 | anyatra guṇa eva ṭāpam /~jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /~ 13991 6, 2, 10 | adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ 13992 6, 2, 10 | ete samānādhikaraṇasamāsāḥ jātivācino niyataviṣayāḥ /~tatra prācyaśabdaḥ 13993 3, 2, 98 | 98:~ pañcamyanta upapade jātivarjite janer ḍaḥ pratyayo bhavati /~ [# 13994 1, 1, 7 | START JKv_1,1.7:~ bhinna-jātīyair ajbhir avyavahitaḥ śliṣṭa- 13995 5, 1, 59 | eva /~sahasrādayo 'py evaṃ jātiyakāḥ tadvad eva draṣṭavyāḥ /~ 13996 1, 2, 57 | pradarśanārthaḥ /~anyad apy evaṃ jātīyakamaśiṣyam iti /~tathā ca pūrvācāryāḥ 13997 7, 4, 93 | ācāryapravr̥ttir jñāpayati bhavaty evaṃ jātīyakānām ittvam iti /~yad ayaṃ tad 13998 1, 1, 9 | icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ bhūt /~kiṃ ca syāt ? 13999 5, 4, 3 | dyotye kanpratyayo bhavati /~jātīyaraḥ apavādaḥ /~prakāro viśeṣaḥ /~ 14000 5, 2, 39 | anyo divyo na pīrthivo a jāto na janisyate /~tvāvataḥ 14001 5, 4, 77 | ukṣaśabdāntāstrayaḥ karmadhārayāḥ - jātokṣaḥ /~mahokṣaḥ /~vr̥ddhokṣaḥ /~ 14002 4, 1, 71 | vaktavyam /~gugulūḥ /~madhūḥ /~jatūḥ /~patayālūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14003 4, 1, 105| mudgala /~musala /~parāśara /~jatūkarṇa /~māntrita /~saṃhita /~aśmaratha /~ 14004 4, 3, 138| trapu-jatunoḥ ṣuk || PS_4,3.138 ||~ _____ 14005 4, 3, 138| trapuṇo vikāraḥ trāpuṣam /~jātuṣam /~aprāṇyāditvān na avayave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14006 5, 3, 92 | nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /~jātyā, kriyayā, gunena, sañjñayā 14007 6, 2, 170| duḥkhajātaḥ /~tr̥prajātaḥ /~jātyādibhyaḥ iti kim ? putrajātaḥ /~āhitāgnyāditvāt 14008 5, 4, 9 | jātyantāc cha bandhuni || PS_5,4.9 ||~ _____ 14009 5, 4, 9 | START JKv_5,4.9:~ jātyantāt prātipadikāt bandhuni vartamānāt 14010 3, 2, 79 | atācchīlya-artha ārambhaḥ, jātyartho /~kartari iti kim ? apūpān 14011 4, 2, 54 | tryākṣāyaṇa /~auḍāyana /~jaulāyana /~khāḍāyana /~sauvīra /~ 14012 6, 4, 28 | gosyadaḥ /~aśvasyadaḥ /~java iti kim ? tailasyandaḥ /~ 14013 3, 3, 56 | vaktavyau /~ūrvorastum me javaḥ /~pañcaudanaḥ savaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14014 3, 2, 150| ju iti sautro dhatuḥ /~javanaḥ /~caṅkramaṇaḥ /~dandramaṇaḥ /~ 14015 3, 3, 56 | artham /~bhayam /~varṣam /~javasavau chandasi vaktavyau /~ūrvorastum 14016 3, 2, 156| JKv_3,2.156:~ pra-pūrvāj javateḥ tacchīlādiṣu kartr̥ṣu iniḥ 14017 3, 2, 177| ūrjaḥ /~pūḥ, purau, puraḥ /~javater dīrghaś ca nipātyate /~jūḥ 14018 3, 3, 97 | svarārthaṃ vacanam /~yauter javateś ca yūtiḥ, jūtiḥ /~dīrdhātvam 14019 5, 4, 96 | śvānam atiśvo varāhaḥ /~javavān ity arthaḥ /~atiśvaḥ sevakaḥ /~ 14020 Ref | Pada.Sutra)~JKv_n,n.n = Jayaditya's Kasikavrtti~(*n,n.n) = 14021 3, 2, 53 | upapade ṭak pratyayo bhavati /~jāyāghnastilakālakaḥ /~patighnī pāṇirekhā /~śleṣmaghnaṃ 14022 3, 2, 52 | kartari ṭak pratyayo bhavati /~jāyāghno brāhmaṇaḥ patighnī vr̥ṣalī /~ 14023 1, 4, 30 | arthasya janmanaḥ kartā jāyamānaḥ, tasya prakr̥tiḥ kāraṇam, 14024 1, 3, 8 | ca (*3,3.115) - cayanam, jayanam /~śakāraḥ, kartari śap (* 14025 6, 1, 178| bhavati, nadīnāṃ pāre /~jayanatīnāṃ marutaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14026 5, 2, 1 | bhavanam iti bhavanti jāyante 'sminn iti bhavanam /~mudgānāṃ 14027 2, 2, 31 | citrāsvātī /~bhāryāpatī /~jāyāpatī /~jampatī /~dampatī /~jāyāśabdasya 14028 3, 2, 52 | START JKv_3,2.52:~ hanteḥ jāyāpatyoḥ karmaṇoḥ uapapadayoḥ lakṣaṇavati 14029 6, 1, 202| START JKv_6,1.202:~ jayaśabdaḥ karaṇavācī ādyudātto bhavati /~ 14030 5, 4, 134| START JKv_5,4.134:~ jāyāśabdāntasya bahuvrīher niṅādeśaḥ bhavati /~ 14031 2, 2, 31 | jāyāpatī /~jampatī /~dampatī /~jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /~ 14032 4, 4, 106| yuvā 'sya yajamānasya vīro jāyatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14033 1, 4, 26 | JKv_1,4.26:~ parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ 14034 5, 4, 134| jāyāyā niṅ || PS_5,4.134 ||~ _____ 14035 1, 1, 45 | ādīdhye /~yuvajāniḥ iti jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, 14036 3, 2, 157| tacchīlādiṣu kartr̥ṣu /~jayī /~darī /~kṣayī /~viśrayī /~ 14037 3, 3, 1 | kāruḥ /~vāyuḥ /~pāyuḥ /~jāyuḥ /~māyuḥ /~svāduḥ /~sādhuḥ /~ 14038 6, 1, 81 | kṣetum kṣayyaḥ /~śakyo jetum jayyaḥ /~śakyārthe iti kim ? kṣeyaṃ 14039 6, 1, 81 | kṣayya-jayyau śakyārthe || PS_6,1.81 ||~ _____ 14040 8, 2, 42 | pi sati rephāt parā 'jbhaktis tadvyavadhānānnatvaṃ na 14041 6, 4, 174| jaihmāśineyaḥ /~vāsino 'patyam /~jdīcāṃ vr̥ddhādagotrāt (*4,1.157) 14042 7, 4, 30 | yaṅi ghnībhāvo vaktavyaḥ /~jeghnīyate /~hiṃsāyām iti kim ? jaṅghanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14043 6, 4, 66 | teṣṭḥīyate /~gīyate /~jegīyate /~adhyagīṣṭa, adhyagīṣātām, 14044 1, 4, 26 | parā-jer asoḍhaḥ || PS_1,4.26 ||~ _____ 14045 6, 4, 124| parataḥ thali ca seṭi /~jeratuḥ /~jeruḥ /~jeritha /~jajaratuḥ /~ 14046 6, 4, 124| seṭi /~jeratuḥ /~jeruḥ /~jeritha /~jajaratuḥ /~jajaruḥ /~ 14047 6, 4, 124| thali ca seṭi /~jeratuḥ /~jeruḥ /~jeritha /~jajaratuḥ /~ 14048 6, 1, 81 | iti kim ? kṣeyaṃ pāpam /~jeyo vr̥ṣalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14049 Ref | 3.32) ity atra-āgaminoḥ jhabhor abhāvād-āgamābhāva-pratipattau 14050 7, 1, 3 | śayāntai /~jr̥̄viśibhyāṃ jhac - jaranataḥ /~veśantaḥ /~ 14051 7, 1, 3 | pratyayādyudāttvaṃ bhavati /~tathā ca jhacaḥ citkaraṇam arthavac bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14052 1, 1, 45 | sabhā /~candragupta-sabhā /~jhaittad-viśeṣāṇāṃ ca matsya-ādy- 14053 7, 1, 5 | 7,1.5:~ ātmanepadeṣu yo jhakāraḥ, tasya anakārāntāt aṅgāt 14054 7, 1, 5 | bhavati /~anakārāntena aṅgena jhakāraviśeṣaṇaṃ kim ? iha bhūt, adya 14055 7, 1, 72 | kim ? agnicid brāhmaṇaḥ /~jhalacaḥ iti kim ? bahupuri /~bahudhuri /~ 14056 6, 4, 37 | 39) iti bhavati /~anyatra jhalādāviṭā bhavitavyam /~tanotyādayaḥ - 14057 8, 2, 36 | rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā paryavapadyate /~kecit tu 14058 6, 4, 101| dhirādeśo bhavati /~juhudhi /~jhalantebhyaḥ - bhindhi /~chindhi /~hujhalbhyaḥ 14059 6, 4, 101| 6,4.101:~ hu ity etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ 14060 6, 4, 101| hu-jhalbhyo her dhiḥ || PS_6,4.101 ||~ _____ 14061 6, 4, 42 | khātaḥ /~khātavān /~khātiḥ /~jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham 14062 Ref | yathā syāt /~adāgdhām /~jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā 14063 7, 2, 107| āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /~pratyayasthācca kāditvaṃ 14064 6, 4, 22 | etvaśābhāvayoḥ kr̥tayoḥ jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād 14065 1, 2, 11 | adrākṣīt /~sr̥ji-dr̥śor jhaly-am-akiti (*6,1.58) ity am- 14066 6, 4, 132| copapade vaherṇvirna dr̥śyate ? jhāpanārtham /~etaj jñāpayati, bhavatyeṣā 14067 8, 4, 65 | 47) iti tatvaṃ bhavati /~jharaḥ iti kim ? śārṅgam /~jhari 14068 4, 4, 56 | START JKv_4,4.56:~ maḍḍuka-jharjhara-śabdābhyām anyatarasyām 14069 4, 4, 56 | maḍḍuka-jharjharād aṇ anyatarasyām || PS_4, 14070 4, 4, 56 | śilpamastha māḍḍukaḥ, māḍḍukikaḥ /~jhārjharaḥ, jhārjharikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14071 4, 4, 56 | māḍḍukikaḥ /~jhārjharaḥ, jhārjharikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14072 8, 2, 40 | START JKv_8,2.40:~ jhaṣa uttarayoḥ takārathakārayoḥ 14073 8, 2, 37 | dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya baśaḥ sthāne 14074 8, 2, 35 | kimāttha /~ādeśāntarakaraṇaṃ jhaṣastathordho 'dhaḥ (*8,2.40) ity asya 14075 8, 4, 63 | vartate, anyatarasyām iti ca /~jhaya uttarasya śakārasya aṭi 14076 8, 2, 10 | START JKv_8,2.10:~ jhayantād uttarasya matoḥ vaḥ ity 14077 3, 4, 81 | 3,4.81:~ liḍ-ādeśayoḥ ta-jhayoḥ yathāsaṅkhyam irec ity 14078 3, 4, 81 | liṭas ta-jhayor -irec || PS_3,4.81 ||~ _____ 14079 1, 1, 45 | viśeṣāṇāṃ ca matsya-ādy-artham /~jhin-nirdeśaḥ kartavyaḥ /~tato 14080 1, 2, 27 | ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2. 14081 7, 2, 58 | adhijigamiṣitā vyākaraṇasya, jigamiṣa tvam iti /~padaśeṣakārasya 14082 2, 4, 47 | jigamiṣati, jigamiṣataḥ, jigamiṣanti /~abodhane ity eva, arthān 14083 2, 4, 47 | ādeśo bhavati /~jigamiṣati, jigamiṣataḥ, jigamiṣanti /~abodhane 14084 7, 2, 75 | kr̥̄ - cikariṣati /~gr̥̄ - jigariṣati /~dr̥ṅ - didariṣate /~dhr̥ṅ - 14085 7, 3, 57 | kavargāadeśo bhavati /~jigīṣati /~jigāya /~sanliṭoḥ iti kim ? jejīyate /~ 14086 6, 1, 126| gabhīra auṃ ugraputre jighāṃsataḥ /~kecid āṅo 'nunāsikaś chandasi 14087 2, 4, 37 | jighatsati, jighatsataḥ, jighatsanti /~ghasl̥bhāve 'cy upasaṅkhyānam /~ 14088 2, 4, 37 | aghasan /~sani -- jighatsati, jighatsataḥ, jighatsanti /~ghasl̥bhāve ' 14089 7, 4, 6 | jighrater || PS_7,4.6 ||~ _____ 14090 7, 3, 78 | parataḥ /~ - pibati /~ghrā - jighrati /~dhmā - dhamati /~sthā - 14091 7, 3, 57 | uttarasya kavargāadeśo bhavati /~jigīṣati /~jigāya /~sanliṭoḥ iti 14092 4, 1, 105| ligu /~gulu /~mantu /~jigīṣu /~manu /~tantu /~manāyī /~ 14093 7, 3, 55 | bhavati, hananīyitum icchati jihananīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14094 6, 4, 66 | jehīyate /~jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /~hāyate /~ 14095 5, 2, 96 | cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān /~pratyayasvareṇa+eva antodāttatve 14096 6, 4, 46 | 6,4.48) /~cikirṣatā /~jihīrṣitā /~ārdhadhātuke iti kim ? 14097 3, 2, 168| pratyayo bhavati /~cikīrṣuḥ /~jihīrṣuḥ /~āśaṃsuḥ /~bhikṣuḥ /~āṅaḥ 14098 6, 1, 185| sannantād yat - cikīrṣyam /~jihīrṣyam /~-halor ṇyat (*3,1.124) - 14099 6, 4, 48 | jihīrṣakaḥ /~cikīrṣyate /~jihīrṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14100 7, 4, 76 | māṅ - mimīte /~ohāṅ - jihīte /~trayāṇām ity eva, jahāti /~ 14101 3, 4, 8 | nejjihmāyantyo narakaṃ patāma /~jihmācaraṇena narakapātaḥ āśaṅkyate /~ 14102 6, 4, 174| prakr̥tibhāvo nipātyate /~jihmāśino 'patyaṃ jaihmāśineyaḥ /~ 14103 8, 1, 30 | hanta karoti /~net - nej jihmāyantyo narakaṃ patām /~cet - sa 14104 6, 1, 10 | bhavataḥ /~juhoti /~bibheti /~jihneti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14105 3, 1, 39 | vibhāya /~jihrayāñ cakāra, jihrāya /~bibharāñ cakāra, babhāra /~ 14106 3, 1, 39 | bibhāyāñ cakāra, vibhāya /~jihrayāñ cakāra, jihrāya /~bibharāñ 14107 6, 1, 192| udāttaṃ bhavati /~vibheti /~jihreti /~vibharti /~juhoti /~mamattu 14108 1, 1, 45 | vr̥ddhāmbhīyāḥ /~vr̥ddhakāśyapīyāḥ /~jihvākātya-haritakāya-varjam /~jaihvākātāḥ /~ 14109 8, 2, 90 | stomairvidhemāgnaye3 /~jihvāmagne cakr̥ṣe havyavāha3m /~antagrahaṇaṃ 14110 8, 3, 18 | sthānaṃ tālvādi /~karaṇaṃ jihvāmūlādi /~tayor uccāraṇe śaithilyaṃ 14111 Ref | aṭāṃ madye visarjanīya-jihvāmūlīya-upadhmānīyānām apy upadeśaḥ 14112 4, 3, 62 | viṣaye /~yato 'pavādaḥ /~jihvāmūlīyam /~aṅgulīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14113 3, 2, 21 | sakārasya nipātanād visarjanīya-jihvāmūlīyau na bhavataḥ /~kārakaraḥ /~ 14114 3, 1, 84 | bhavati, śānaj api /~gr̥bhāya jihvayā madhu /~śānacaḥ khalv api - 14115 6, 1, 32 | hvāyakīyate /~hvāyakīyateḥ san jihvāyakīyiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14116 8, 4, 54 | prakr̥tijaśo bhavanti /~jijaniṣate /~bubudhe /~dadau /~ḍiḍye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14117 6, 4, 42 | anuvartyate ? iha bhūt, jijaniṣati /~sisaniṣati /~cikhaniṣati /~ 14118 7, 4, 80 | iti sautro 'yaṃ dhātuḥ /~jijāvayiṣati /~etad eva puyaṇjyapare 14119 3, 1, 6 | sannartha-viśeṣa iṣyate /~māner jijñāsāyām, badher vairūpye, dāner 14120 7, 3, 57 | tasya grahaṇaṃ na bhavati, jijyatuḥ, jijyuḥ ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14121 6, 1, 17 | jagrāha /~jagrahitha /~jyā - jijyau /~jijyitha /~vayi - uvāya /~ 14122 6, 1, 17 | jagrahitha /~jyā - jijyau /~jijyitha /~vayi - uvāya /~uvayitha /~ 14123 7, 3, 57 | grahaṇaṃ na bhavati, jijyatuḥ, jijyuḥ ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14124 6, 3, 109| latvam /~jīvanasya mūtaḥ jīmūtaḥ /~vanaśabdasya lopaḥ /~śavānāṃ 14125 1, 1, 45 | vacanasya-iva rāja-ādy-artham /~jin-nirdeśaḥ kartavyaḥ /~tato 14126 7, 3, 57 | sanliṭoḥ iti kim ? jejīyate /~jināteḥ samprasāraṇe kr̥te yady 14127 6, 1, 16 | iti niṣṭhānatvam /~ṅiti- jināti /~jejīyate /~halaḥ (*6,4. 14128 8, 1, 65 | chandasi viṣaye /~prajāmekā jinvatyūrjamekā rāṣṭramekā rakṣati devayūnām /~ 14129 3, 2, 157| preraṇe ity asay grahaṇam /~jiprabhr̥tibhyo dhātubhyaḥ iniḥ pratyayo 14130 6, 3, 119| 119:~matau parato bahvaco 'jirādivarjitasya dīrgho bhavati sañjñāyām 14131 7, 3, 57 | samprasāraṇe kr̥te yady api jirbhavati, tathāpi lākṣaṇikatvāt tasya 14132 8, 2, 78 | dhūrvitā /~hali ity eva, ciri, jiri - ciriṇoti /~jiriṇoti /~ 14133 8, 2, 78 | ciri, jiri - ciriṇoti /~jiriṇoti /~iha kasmān na bhavati, 14134 5, 4, 3 | ācchādane /~surāyā ahau /~jīrṇa śāliṣu /~patramūle samastavyaste /~ 14135 3, 2, 104| jarantaḥ /~+asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14136 3, 2, 104| asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14137 3, 3, 94 | vaktavyam /~kīrṇiḥ /~gīrṇiḥ /~jīrṇiḥ /~śīrṇiḥ /~lūniḥ /~yūniḥ /~ 14138 8, 2, 46 | anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14139 4, 4, 14 | etasmin viṣaye /~āyudhena jīrvāta āyudhīyaḥ, āyudhikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14140 3, 2, 104| jīryater atr̥n || PS_3,2.104 ||~ _____ 14141 3, 4, 72 | sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||~ _____ 14142 4, 3, 52 | cet tad bhavati /~soḍhaṃ jitamabhyas tam ity arthaḥ /~niśāsahacaritam 14143 1, 1, 45 | aśvapoṣam /~gopośam /~jitparyāya-vacanasya-iva rāja-ādy-artham /~ 14144 2, 4, 23 | eva+iṣyate /~tad uktam - jitparyāyasya+eva rājādhyartham iti /~ 14145 4, 2, 80 | kuliśa /~kumbhī /~jīvantī /~jitva /~aṇḍīvat /~karṇādiḥ /~sutaṅgamādibhya 14146 3, 2, 163| itvarī /~naśvaraḥ /~naśvarī /~jitvaraḥ /~jitvarī /~sr̥ṭvaraḥ /~ 14147 3, 2, 163| naśvaraḥ /~naśvarī /~jitvaraḥ /~jitvarī /~sr̥ṭvaraḥ /~sr̥tvarī /~ 14148 4, 3, 84 | vai tatra iti ced brūyāj jitvarīvad upācaret //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14149 3, 1, 117| klkaḥ /~vineyam anyat /~jityo haliḥ /~jeyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14150 4, 1, 165| pautraprabhr̥ter apatyaṃ jīvadeva yuvasañjñam bhavati /~ 14151 3, 4, 36 | arthaḥ /~akr̥takāraṃ karoti /~jīvagrāhaṃ gr̥hṇāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14152 7, 3, 45 | upasaṅkhyānam /~jīvatāt jīvakā /~nandatāt nandakā /~bhavatāt 14153 3, 1, 150| pratyayo bhavati /~jīvatāt jīvakaḥ /~nandatāt nandakaḥ /~āśīḥ 14154 8, 2, 63 | vai jīvanagāhutiḥ /~sa ve jīvanaḍā hutiḥ /~naśerayaṃ sampadāditvād 14155 8, 2, 63 | kavargādeśo bhavati /~ vai jīvanagāhutiḥ /~sa ve jīvanaḍā hutiḥ /~ 14156 8, 2, 63 | bhāve kvip /~jīvasya nāśo jīvanak, jīvanaṭ /~ṣatve prāpte 14157 3, 4, 43 | ṇamul pratyayo bhavati /~jīvanāśaṃ naśyati /~jīvo naśyati ity 14158 6, 3, 109| uttarapadādeś ca latvam /~jīvanasya mūtaḥ jīmūtaḥ /~vanaśabdasya 14159 8, 2, 63 | jīvasya nāśo jīvanak, jīvanaṭ /~ṣatve prāpte kutvavikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14160 4, 1, 103| droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||~ _____ 14161 2, 3, 54 | rujārthānām iti kim ? eti jīvantamānando naraṃ varṣaśatād api /~jīva 14162 4, 1, 32 | antarvatnī garbhiṇī /~pativatnī jīvapatiḥ /~antarvat-pativatos tu 14163 4, 1, 32 | matubvatve nipātanāt /~garbhiṇyāṃ jīvapatyāṃ ca chandasi tu nug-vidhiḥ //~ 14164 6, 2, 74 | ṣaṣṭhīsamāsaḥ /~prācām iti kim ? jīvaputrapracāyikā /~iyam udīcāṃ krīḍā /~krīḍāyām 14165 8, 2, 63 | sampadāditvād bhāve kvip /~jīvasya nāśo jīvanak, jīvanaṭ /~ 14166 3, 4, 30 | chabda upapade vindater jīvateś ca ṇamul pratyayo bhavati /~ 14167 5, 4, 56 | anyatra api bhavati, bahutrā jīvato manaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14168 1, 1, 45 | 129)-gaudheraḥ /~paceran /~jīve radānuk jīradānuḥ /~strivermanin 14169 1, 1, 39 | kr̥te rūpam /~jīvase iti jīveḥ ase pratyaye rūpam /~dr̥śe 14170 3, 4, 43 | arthaḥ /~kartari iti kim ? jīvena naṣṭaḥ /~puruṣeṇoḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14171 6, 1, 66 | yajeran /~vakārasya - jīveradānuk, jīradānuḥ /~sriveḥ - āsremāṇam /~ 14172 3, 4, 36 | samūla-akr̥ta-jīveṣu han-kr̥ñ-grahaḥ || PS_3, 14173 3, 1, 80 | JKv_3,1.80:~ hivi, dhivi jivi prīṇana-arthāḥ, kr̥vi hiṃsākaraṇayoḥ, 14174 1, 4, 79 | kr̥ñi gatisañjñau bhavataḥ /~jīvikākr̥tya /~upaniṣatkr̥tya /~aupamye 14175 2, 2, 4 | āpanno jīvikam āpannajīvikaḥ, jīvikāpannaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14176 2, 2, 4 | prāpto jīvikām prāptajīvikaḥ, jīvikāprāptaḥ iti /~āpanno jīvikam 14177 5, 3, 99 | ādityaḥ /~devalakādīnāṃ jīvikārthā devapratikr̥taya ucyante /~ 14178 5, 3, 99 | START JKv_5,3.99:~ jīvikārthaṃ yad apaṇyam tasminn abhidheye 14179 6, 2, 73 | akapratyayānte uttarapade jīvikārthavācini samāse pūrvapadam ādyudāttaṃ 14180 2, 4, 26 | jīvikām āpannajīvikaḥ /~alaṃ jīvikāyai alaṃjīvikaḥ /~gatisamāsaḥ - 14181 2, 2, 17 | nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 ||~ _____START 14182 2, 2, 17 | samāso bhavati /~tr̥c kriḍā-jīvikayor na asti ity aka eva+udāhriyate /~ 14183 5, 3, 114| āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || 14184 2, 3, 73 | devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya devadattasya 14185 2, 4, 13 | duḥkham, sukha-duḥkhe /~jīvitamaraṇam, jīvitamaraṇe /~vipratiṣiddham 14186 2, 4, 13 | duḥkhe /~jīvitamaraṇam, jīvitamaraṇe /~vipratiṣiddham iti kim ? 14187 5, 1, 57 | vidhānārtham /~dve ṣaṣṭī jīvitaparimāṇam asya dviṣāṣṭikaḥ /~dvisāptatikaḥ /~ 14188 3, 4, 43 | bhavati /~jīvanāśaṃ naśyati /~jīvo naśyati ity arthaḥ /~puruṣavāhaṃ 14189 3, 4, 30 | yāvati vinda-jīvoḥ || PS_3,4.30 ||~ _____START 14190 8, 2, 78 | vyutpannāni prātipadikāni iti jivriḥ, karyoḥ, giryoḥ ity evam 14191 3, 3, 173| pratyayau bhavataḥ /~ciraṃ jīvyād bhavān /~ciraṃ jīvatu bhavān /~ 14192 6, 4, 46 | syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadr̥śāṃ ciṇvadiṭ ca (*6,4.62) /~ 14193 7, 3, 80 | ity atra hrasvaḥ prāpnoti, jñājanor (*7,3.79) iti dīrghakaraṇasāmarthyān 14194 6, 1, 16 | barībhr̥jyate /~sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti 14195 6, 1, 59 | 59:~ upadeśe iti vartate, jñalyam akiti iti ca /~upadeśe ' 14196 6, 1, 49 | tapaḥ prayuṅkte /~sa ca jñānaviśeṣaḥ utpannaḥ paraloke janmāntare 14197 6, 1, 49 | vartate /~tāpasaḥ sidhyati jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /~sa 14198 6, 1, 49 | hi sidhyatiḥ pāralaukike jñānaviśeṣe vartate /~tāpasaḥ sidhyati 14199 7, 2, 27 | dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ 14200 2, 1, 67 | liṅgaviśiṣṭasya api grahanam iti jñāpaka-arthaḥ /~yuvā khalatiḥ yuvakhalatiḥ /~ 14201 4, 1, 1 | jaratībhiḥ (*2,1.67) iti jñāpakamasyāstādr̥śam eva /~kiṃ ca tadantāt taddhita- 14202 1, 2, 18 | niṣṭhāyām avadhāraṇāt /~jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ 14203 7, 2, 23 | viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ 14204 7, 2, 14 | ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /~sa 14205 3, 2, 182| anunāsikalopena nirdeśo jñāpanarthaḥ, kṅito 'nyasminn api pratyaye 14206 7, 4, 83 | bādhante iti /~kim etasya jñāpane prayojanam ? ḍoḍhaukyate 14207 4, 1, 178| bhavati iti /~kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ 14208 2, 4, 36 | ntaraṅgatvātti kitīti lyab ucyate /~jñāpayaty-antaraṅgāṇāṃ lyapā bhavati 14209 6, 4, 52 | sanīvantardha (*7,2.49) iti jñaperiṭi vikalpite yasya vibhāṣā (* 14210 4, 2, 21 | sañjñārthatve tu samprati jñāpite yat tatra tatra+ucyate itikaraṇas 14211 7, 2, 98 | lakṣyasthityapekṣayā /~jñāpkārthe hy etasmin bahutaramiṣṭaṃ 14212 7, 2, 27 | iṭpratiṣedho ṇiluk ca nipātyate /~jñaptes tu bharajñapisanām iti vikalpavidhānāt 14213 7, 4, 55 | āp-jñapy-r̥dhām īt || PS_7,4.55 ||~ _____ 14214 2, 3, 13 | jāyate yavagūḥ /~utpātena jñāpyamāne caturthī vaktavyā /~vātāya 14215 6, 1, 16 | barībhr̥jyate /~sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ,


jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL