Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
purva-para-avaradaksina-uttara-apara-adharani vyavasthayam asañjñayam
Previous
-
Next
Click here to hide the links to concordance
pūrva
-
para
-
avaradak
ṣ
i
ṇ
a-
uttara
-
apara
-
adharā
ṇ
i
vyavasthāyām
asañjñāyām
||
PS
_
1
,
1
.
34
||
_____
START
JKv
_
1
,
1
.
34
:
pūrva
para
avara
dakṣiṇa
uttara
apara
adhara
ity
-
eṣāṃ
gaṇe
pāṭhāt
pūrveṇa
nityāyāṃ
sarvanāma
-
sañjñāyāṃ
prāptāyāṃ
jasi
vibhāṣā
ārabhyate
/
pūrvādīni
vibhaṣā
jasi
sarvanāma
-
sañjñāni
bhavanti
vyavasthāyām
asañjñāyām
/
svābhidheya
-
apekṣāvadhiniyamo
vyavasthā
/
pūrve
,
pūrvāḥ
/
pare
,
parāḥ
/
avare
,
avarāḥ
/
dakṣṇe
,
dakṣṇāḥ
/
uttare
,
uttarāḥ
/
apare
,
aparāḥ
/
adhare
,
adharaḥ
/
vyavasthāyām
iti
kiṃ
?
dakṣiṇā
ime
gāthakāḥ
/
pravīṇāḥ
ityarthaḥ
/
asañjñāyām
iti
kim
?
uttarāḥ
kuravaḥ
/
satyām
eva
vyavasthāyām
iyaṃ
teṣāṃ
sañjñā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL