Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūrva-para-avaradakia-uttara-apara-adharāi vyavasthāyām asañjñāyām || PS_1,1.34 ||


_____START JKv_1,1.34:

pūrva para avara dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti vyavasthāyām asañjñāyām /
svābhidheya-apekṣāvadhiniyamo vyavasthā /
pūrve, pūrvāḥ /
pare, parāḥ /
avare, avarāḥ /
dakṣṇe, dakṣṇāḥ /
uttare, uttarāḥ /
apare, aparāḥ /
adhare, adharaḥ /
vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /
pravīṇāḥ ityarthaḥ /
asañjñāyām iti kim ? uttarāḥ kuravaḥ /
satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL