Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

a-iñor anārayor guru-upottamayo ya gotre || PS_4,1.78 ||


_____START JKv_4,1.78:

gotre yāv aṇiñau vihitāv anārṣau tadantayoḥ prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati /
nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva vijñāyate, na tu samudāyasya /
ṅakāraḥ sāmānya-grahaṇa-arthaḥ /
ṣakāras tadavighātārthaḥ, yaṅaś cāp (*4,1.74) iti /
uttama-śabdaḥ svabhāvāt triprabhr̥tīnāmantyamakṣaramāha /
uttamasya samīpam upottamam /
guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /
karīṣasya+iva gandho 'sya karīṣagandhiḥ /
kumudagandhiḥ /
tasyāpatyam ityaṇ /
tasya ṣyaṅ ādeśaḥ /
kārīṣagandhyā /
kaumudagandhyā /
varāhasyāpatyam /
ata (*4,1.95) /
vārāhiḥ /
tasya ṣyaṅ ādeśaḥ /
vārāhyā /
bālākyā /
aṇiñoḥ iti kim ? r̥tabhāgasyāpatyaṃ, badāditvādañ, ārtabhāgī /
gurūpottamādikaṃ sarvam asti iti na staṇiñau /
ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati /
anārṣayoḥ iti kim ? vāsiṣṭhī /
vaiśvāmitrī /
gurūpottamayoḥ iti kim ? aupagavī /
kāpaṭavī /
gotre iti kim ? tatra jātāḥ (*4,3.25) - āhicchatrī /
kānyakubjī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL