Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
an-iñor anarsayor guru-upottamayoh syan gotre
Previous
-
Next
Click here to hide the links to concordance
a
ṇ
-
iñor
anār
ṣ
ayor
guru
-
upottamayo
ḥ
ṣ
ya
ṅ
gotre
||
PS
_
4
,
1
.
78
||
_____
START
JKv
_
4
,
1
.
78
:
gotre
yāv
aṇiñau
vihitāv
anārṣau
tadantayoḥ
prātipadikayor
gurūpottamayoḥ
striyāṃ
ṣyaṅ
ādeśo
bhavati
/
nirdiṣyamānasya
ādeśā
bhavanti
ity
aṇiñor
eva
vijñāyate
,
na
tu
samudāyasya
/
ṅakāraḥ
sāmānya
-
grahaṇa
-
arthaḥ
/
ṣakāras
tadavighātārthaḥ
,
yaṅaś
cāp
(*
4
,
1
.
74
)
iti
/
uttama
-
śabdaḥ
svabhāvāt
triprabhr̥tīnāmantyamakṣaramāha
/
uttamasya
samīpam
upottamam
/
guru
upottamaṃ
yasya
tad
gurūpottamaṃ
prātipadikam
/
karīṣasya
+
iva
gandho
'
sya
karīṣagandhiḥ
/
kumudagandhiḥ
/
tasyāpatyam
ityaṇ
/
tasya
ṣyaṅ
ādeśaḥ
/
kārīṣagandhyā
/
kaumudagandhyā
/
varāhasyāpatyam
/
ata
iñ
(*
4
,
1
.
95
) /
vārāhiḥ
/
tasya
ṣyaṅ
ādeśaḥ
/
vārāhyā
/
bālākyā
/
aṇiñoḥ
iti
kim
?
r̥tabhāgasyāpatyaṃ
,
badāditvādañ
,
ārtabhāgī
/
gurūpottamādikaṃ
sarvam
asti
iti
na
staṇiñau
/
ṭiḍḍhāṇañ
(*
4
,
1
.
15
)
iti
ṅīb
eva
bhavati
/
anārṣayoḥ
iti
kim
?
vāsiṣṭhī
/
vaiśvāmitrī
/
gurūpottamayoḥ
iti
kim
?
aupagavī
/
kāpaṭavī
/
gotre
iti
kim
?
tatra
jātāḥ
(*
4
,
3
.
25
) -
āhicchatrī
/
kānyakubjī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL