Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
samarthanam prathamad va
Previous
-
Next
Click here to hide the links to concordance
samarthānā
ṃ
p
rathamād
vā
||
PS
_
4
,
1
.
82
||
_____
START
JKv
_
4
,
1
.
82
:
trayam
apy
adhikriyate
samarthānām
iti
ca
,
prathamād
iti
ca
,
vā
iti
ca
/
svārthika
-
pratyayāvadhiścāyam
adhikāraḥ
,
prāgdiśo
vibhaktiḥ
(*
5
,
3
.
1
)
iti
vāvat
/
svārthikeṣu
hy
asya
+
upayogo
na
asti
,
vikalpo
'
pi
tatra
anavasthitaḥ
/
kecin
nityam
eva
bhavanti
/
lakṣaṇavākyāni
tasya
apatyam
(*
4
,
1
.
92
),
tena
raktaṃ
rāgāt
(*
4
,
2
.
1
)
tatra
bhavaḥ
(*
4
,
3
.
53
)
ity
evam
ādīni
bhaviṣyanti
/
teṣu
sāmarthye
sati
prathama
-
nirdiṣṭād
eva
vikalpena
pratyayo
bhavati
iti
veditavyam
/
samarthānām
iti
virdhāraṇe
ṣaṣṭhī
/
samarthānāṃ
madye
prathamaḥ
pratyaya
-
prakr̥titvena
nirdhāryate
/
tasya
iti
sāmānyaṃ
viśeṣalakṣaṇa
-
artham
/
tadīyaṃ
prāthamyaṃ
viśeṣāṇāṃ
vijñāyate
/
upagoḥ
apatyam
aupagavaḥ
/
samarthānām
iti
kim
?
kambala
upagoḥ
,
apatyaṃ
devadattasya
/
prathamāt
iti
kim
?
ṣaṣṭhyāntād
yathā
syāt
,
prathamāntān
mā
bhūt
/
vā
iti
kim
?
vākyam
api
yathā
syāt
upagor
apatyam
iti
/
yady
evaṃ
samāsa
-
vr̥ttiḥ
taddhita
-
vr̥ttyā
bādhyeta
upagvapatyam
iti
/
na
+
eṣa
doṣaḥ
/
pūrvasūtrād
anyatarasyāṃ
grahaṇam
anuvartate
/
tena
+
etad
api
bhaviṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL