Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dity-adity-āditya-paty-uttarapadā ya || PS_4,1.85 ||


_____START JKv_4,1.85:

prāgdīvyataḥ ity eva /
diti aditi āditya ity etebhyaḥ, patyuttarapadāt ca prātipadikāt prāgdīvyatīyeṣv artheṣu ṇyaḥ pratyayo bhavati /
daityaḥ /
ādityaḥ /
ādityam /
patyuttarapadāt - prājāpatyam /
saināpatyam /
yamācceti vaktavyam /
yāmyam /
vāṅmatipitr̥matāṃ chandasy upasaṃkhyānam /
vācyaḥ /
mātyā /
paitr̥matyam /
pr̥thivyā ñāñau /
pārthivā /
pārthivī /
devād yañañau /
daivyam /
daivam /
bahiṣaṣṭilopaś ca /
bāhyāḥ /
īkak ca /
vāhīkaḥ /
īkañ chandasi /
bāhīkaḥ /
svare viśeṣaḥ /
ṭilopavacanam avyayānāṃ bhamātre ṭilopasya anityatvajñāpanārtham /
ārātīyaḥ /
sthāmno 'kāraḥ /
aśvatthāmaḥ /
lomno 'patyeṣu bahuṣu /
uḍulomāḥ /
śaralomāḥ /
bahuṣu iti kim ? auḍulomiḥ /
śāralomiḥ /
sarvatra gorajādipratyayaprasaṅge yat /
gavyam /
ajādi-pratyaya-prasaṅge iti kim ? gobhyo hetubhya āgataṃ gorūpyam /
gomayam /
ṇyādayo 'rthaviśeṣalakṣaṇād apavādāt pūrvavipratiṣedhena /
diterapatyaṃ daityaḥ /
vanaspatīnāṃ samūhaḥ vānaspatyam /
kathaṃ daiteyaḥ ? diti-śabdāt kr̥dikārād aktinaḥ, sarvato 'ktinn-arthād ity eke iti ṅīṣaṃ kr̥tvā strībhyo ḍhak kriyate /
liṅgaviśiṣṭa-paribhāṣā ca anityā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#341]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL