Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dity-adity-aditya-paty-uttarapadan nyah
Previous
-
Next
Click here to hide the links to concordance
dity
-
adity
-
āditya
-
paty
-
uttarapadā
ṇ
ṇ
ya
ḥ
||
PS
_
4
,
1
.
85
||
_____
START
JKv
_
4
,
1
.
85
:
prāgdīvyataḥ
ity
eva
/
diti
aditi
āditya
ity
etebhyaḥ
,
patyuttarapadāt
ca
prātipadikāt
prāgdīvyatīyeṣv
artheṣu
ṇyaḥ
pratyayo
bhavati
/
daityaḥ
/
ādityaḥ
/
ādityam
/
patyuttarapadāt
-
prājāpatyam
/
saināpatyam
/
yamācceti
vaktavyam
/
yāmyam
/
vāṅmatipitr̥matāṃ
chandasy
upasaṃkhyānam
/
vācyaḥ
/
mātyā
/
paitr̥matyam
/
pr̥thivyā
ñāñau
/
pārthivā
/
pārthivī
/
devād
yañañau
/
daivyam
/
daivam
/
bahiṣaṣṭilopaś
ca
/
bāhyāḥ
/
īkak
ca
/
vāhīkaḥ
/
īkañ
chandasi
/
bāhīkaḥ
/
svare
viśeṣaḥ
/
ṭilopavacanam
avyayānāṃ
bhamātre
ṭilopasya
anityatvajñāpanārtham
/
ārātīyaḥ
/
sthāmno
'
kāraḥ
/
aśvatthāmaḥ
/
lomno
'
patyeṣu
bahuṣu
/
uḍulomāḥ
/
śaralomāḥ
/
bahuṣu
iti
kim
?
auḍulomiḥ
/
śāralomiḥ
/
sarvatra
gorajādipratyayaprasaṅge
yat
/
gavyam
/
ajādi
-
pratyaya
-
prasaṅge
iti
kim
?
gobhyo
hetubhya
āgataṃ
gorūpyam
/
gomayam
/
ṇyādayo
'
rthaviśeṣalakṣaṇād
apavādāt
pūrvavipratiṣedhena
/
diterapatyaṃ
daityaḥ
/
vanaspatīnāṃ
samūhaḥ
vānaspatyam
/
kathaṃ
daiteyaḥ
?
diti
-
śabdāt
kr̥dikārād
aktinaḥ
,
sarvato
'
ktinn
-
arthād
ity
eke
iti
ṅīṣaṃ
kr̥tvā
strībhyo
ḍhak
kriyate
/
liṅgaviśiṣṭa
-
paribhāṣā
ca
anityā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
341
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL