Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
stri-pumsabhyam nañ-snañau bhavanat
Previous
-
Next
Click here to hide the links to concordance
strī
-
pu
ṃ
sābhyā
ṃ
nañ
-
snañau
bhavanāt
||
PS
_
4
,
1
.
87
||
_____
START
JKv
_
4
,
1
.
87
:
dhānyānāṃ
bhavane
kṣetre
khañ
(*
5
,
2
.
1
)
iti
vakṣyati
/
tasya
prāg
ity
anena
+
eva
sambandhaḥ
/
prāgbhavanasaṃśabdanād
ye
'
rthās
teṣu
strī
-
śabdāt
puṃs
-
śabdāc
ca
yathākramaṃ
nañsnañau
pratyayu
bhavataḥ
/
strīṣu
bhavaṃ
straiṇam
/
pauṃsnam
/
striṇāṃ
samūhaḥ
straiṇam
/
pauṃsnam
/
strībhya
āgataṃ
straiṇam
/
apuṃsnam
/
strībhyo
hitaṃ
straiṇam
/
pauṃsnam
/
striyāḥ
puṃvat
iti
jñāpakād
vatyarthe
na
bhavati
/
yoga
-
apekṣaṃ
ca
jñāpakam
iti
strīvad
ity
api
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL