Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

strī-pusābhyā nañ-snañau bhavanāt || PS_4,1.87 ||


_____START JKv_4,1.87:

dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati /
tasya prāg ity anena+eva sambandhaḥ /
prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau pratyayu bhavataḥ /
strīṣu bhavaṃ straiṇam /
pauṃsnam /
striṇāṃ samūhaḥ straiṇam /
pauṃsnam /
strībhya āgataṃ straiṇam /
apuṃsnam /
strībhyo hitaṃ straiṇam /
pauṃsnam /
striyāḥ puṃvat iti jñāpakād vatyarthe na bhavati /
yoga-apekṣaṃ ca jñāpakam iti strīvad ity api siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL