Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvigor lug-anapatye || PS_4,1.88 ||

_____START JKv_4,1.88:

prāgdīvyataḥ iti vartate, na bhavanāt iti /
dvigoḥ iti ṣaṣṭhī /
dvigor yaḥ sambandhī nimittatvena taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /
pajcasu kapāleṣu saṃskr̥taḥ pajcakapālaḥ /
daśakapālaḥ /
dvau devādadhīte dvivedaḥ /
trivedaḥ /
anapatye iti kim ? dvaidevadattiḥ /
traidevadattiḥ /
prāgdivyataḥ ity eva, dvaipārāyaṇikaḥ /
dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+idaṃ pāñcakapālam /
atha dvigor eva ayaṃ lug vidhīyate /
dvigoḥ iti sthāna-ṣaṣṭhī /
nanu ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /
upacāreṇa tu lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya eva dviguḥ, tasya lug bhavati /
dvigu-nimittako 'pi tarhi guṇakalpanayā kasmān na dvigur ucyate pājcakapālam iti ? na tasya dvigutvam nimittam /
itaras tu dvigutvasya+eva nimittam ity asti viśeṣaḥ /
yady evam iha kathaṃ pañcakapālyāṃ saṃskr̥taḥ pañcakapālaḥ iti ? na+eva atra taddhita utpadyate /

[#342]

vākyam eva bhavati /
traiśabdyaṃ hi sādhyaṃ, pañcasu kapāleṣu saṃskr̥taḥ, pañcakapālyāṃ saṃskr̥taḥ pañcakapālaḥ iti /
tatra dvayoḥ śabdayoḥ samānārthayor ekena vigrahaḥ /
aparasmād utpattir bhaviṣyati /
atha+iha kasmān na bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, pañcagargam ayam iti ity anuvartate /
ca vyavasthita-vibhāṣā vijñāyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL