Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dvigor lug-anapatye
Previous
-
Next
Click here to hide the links to concordance
dvigor
lug
-
anapatye
||
PS
_
4
,
1
.
88
||
_____
START
JKv
_
4
,
1
.
88
:
prāgdīvyataḥ
iti
vartate
,
na
bhavanāt
iti
/
dvigoḥ
iti
ṣaṣṭhī
/
dvigor
yaḥ
sambandhī
nimittatvena
taddhitaḥ
prāgdīvyatīyo
'
patya
-
pratyayaṃ
varjayitvā
tasya
lug
bhavati
/
pajcasu
kapāleṣu
saṃskr̥taḥ
pajcakapālaḥ
/
daśakapālaḥ
/
dvau
devādadhīte
dvivedaḥ
/
trivedaḥ
/
anapatye
iti
kim
?
dvaidevadattiḥ
/
traidevadattiḥ
/
prāgdivyataḥ
ity
eva
,
dvaipārāyaṇikaḥ
/
dvigu
-
nimittavijñānād
iha
na
bhavati
,
pañcakapālasya
+
idaṃ
pāñcakapālam
/
atha
vā
dvigor
eva
ayaṃ
lug
vidhīyate
/
dvigoḥ
iti
sthāna
-
ṣaṣṭhī
/
nanu
ca
pratyayādarśanasya
+
eṣā
sañjñā
?
satyam
etat
/
upacāreṇa
tu
lakṣaṇayā
dvigu
-
nimitta
-
bhūtaḥ
pratyaya
eva
dviguḥ
,
tasya
lug
bhavati
/
dvigu
-
nimittako
'
pi
tarhi
guṇakalpanayā
kasmān
na
dvigur
ucyate
pājcakapālam
iti
?
na
tasya
dvigutvam
nimittam
/
itaras
tu
dvigutvasya
+
eva
nimittam
ity
asti
viśeṣaḥ
/
yady
evam
iha
kathaṃ
pañcakapālyāṃ
saṃskr̥taḥ
pañcakapālaḥ
iti
?
na
+
eva
atra
taddhita
utpadyate
/
[#
342
]
vākyam
eva
bhavati
/
traiśabdyaṃ
hi
sādhyaṃ
,
pañcasu
kapāleṣu
saṃskr̥taḥ
,
pañcakapālyāṃ
saṃskr̥taḥ
pañcakapālaḥ
iti
/
tatra
dvayoḥ
śabdayoḥ
samānārthayor
ekena
vigrahaḥ
/
aparasmād
utpattir
bhaviṣyati
/
atha
+
iha
kasmān
na
bhavati
,
pañcabhyo
gargebhya
āgataṃ
pajcagargarūpayam
,
pañcagargam
ayam
iti
vā
ity
anuvartate
/
sā
ca
vyavasthita
-
vibhāṣā
vijñāyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL