Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gotre 'lug-aci || PS_4,1.89 ||


_____START JKv_4,1.89:

prāgdīvyataḥ ity eva /
yaskādibhyo gotre (*2,4.63) /
ity ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate /
gargāṇām chātrāḥ gārgīyāḥ /
vātsīyāḥ /
ātreyīyāḥ /
khārapāyaṇīyāḥ /
gotre iti kim ? kaubalam /
bādaram /
aci iti kim ? gargebhya āgatam gargarūpyam /
gargamayam /
prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /
gotrasya bahuṣu lopino bahuvacanāntasya pravr̥ttau dvyekayor aluk /
bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau /
vaida-śabdāt ataḥ kr̥te tasya ca iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki rūpam /
ekavacana-dvivacana-antasya pravr̥ttau bahuṣu lopo yūni, baidasya baidayor apatyaṃ bahavo māṇavakāḥ bidāḥ /
nahyatrāṇ bahuṣūtpannaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL