Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
gotre 'lug-aci
Previous
-
Next
Click here to hide the links to concordance
gotre
'
lug
-
aci
||
PS
_
4
,
1
.
89
||
_____
START
JKv
_
4
,
1
.
89
:
prāgdīvyataḥ
ity
eva
/
yaskādibhyo
gotre
(*
2
,
4
.
63
) /
ity
ādinā
yeṣāṃ
gotrapratyayānāṃ
lug
uktaḥ
,
teṣāmajādau
prāgdīvyatīye
viśayabhūte
pratiṣidhyate
/
gargāṇām
chātrāḥ
gārgīyāḥ
/
vātsīyāḥ
/
ātreyīyāḥ
/
khārapāyaṇīyāḥ
/
gotre
iti
kim
?
kaubalam
/
bādaram
/
aci
iti
kim
?
gargebhya
āgatam
gargarūpyam
/
gargamayam
/
prāgdīvyataḥ
ity
eva
,
gargebhyo
hi
tam
gārgīyam
/
gotrasya
bahuṣu
lopino
bahuvacanāntasya
pravr̥ttau
dvyekayor
aluk
/
bidānām
apatyaṃ
yuvā
,
yuvānau
baidaḥ
,
baidau
/
vaida
-
śabdāt
ataḥ
iñ
kr̥te
tasya
ca
iñaḥ
ṇya
-
kṣatriya
-
ārṣa
-
ñito
yūni
lug
-
aṇ
-
iñoḥ
(*
2
,
4
.
58
)
iti
luki
rūpam
/
ekavacana
-
dvivacana
-
antasya
pravr̥ttau
bahuṣu
lopo
yūni
,
baidasya
baidayor
vā
apatyaṃ
bahavo
māṇavakāḥ
bidāḥ
/
nahyatrāṇ
bahuṣūtpannaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL