Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yūni luk || PS_4,1.90 ||


_____START JKv_4,1.90:

prāg dīvyataḥ iti vartate, aci ca /
prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe 'nutpanna eva yuva-pratyayasya lug bhavati /
tasman nivr̥tte sati yo yataḥ prāpnoti sa tato bhavati /
phāṇṭāhr̥tasya apatyaṃ phāṇṭāhr̥tiḥ /
tasya apatyaṃ yuvā, phāṇṭāhr̥ti-mimatābhyāṃ ṇa-phiñau (*4,1.150), phāṇṭāgr̥taḥ /
tasya chāatrāḥ iti vivakṣite 'rthe buddhisthe yuva-pratyaysya lug bhavati /
tasmin nivr̥tte iñantaṃ prakr̥ti-rūpaṃ sampannam /
tasmāt iñaś ca (*4,2.112) ity aṇ bhavati, phāṇṭāhr̥tāḥ /
bhāgavittasya apatyaṃ bhāgavittiḥ /
tasya apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu bahulam (*4,1.148) iti ṭhak, bhāgavittikaḥ /
tasya chātrāḥ, pūrvavad yuvapratyaye nivr̥tte, iñaś ca (*4,2.112) ity aṇ, bhāgavittāḥ /
tikasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154), taikāyaniḥ /
tasya apatyaṃ yuvā, pheś cha ca (*4,1.149) iti chaḥ, taikāyanīyaḥ /
tasya chātraḥ, yuva-pratyaye nivr̥tte vr̥ddhāc chaḥ (*4,2.114), taikāyanīyāḥ /
kapiñjalādasya apatyaṃ kāpiñjalādiḥ /
tasya apatyaṃ yuvā, kurvādibhyo ṇyaḥ (*4,1.151), kāpiñjalādyaḥ /
tasya chātrāḥ, ṇye nivr̥tte iñaś ca (*4,2.112) ity aṇ, kāpiñjalādāḥ /
glucukasya apatyaṃ, prācām avr̥ddhāt phin bahulam (*4,1.160) iti glucukāyaniḥ /
tasya apatyaṃ yuvā, prāgdīvyato ' (*4,1.83), glaucukāyanaḥ /
tasya chātrāḥ, yuva-pratyaye nivr̥tte sa eva aṇ, glaucukāyanāḥ /
aci ity eva, phāṇṭāhr̥tarūpyam /
phāṇṭāhr̥tamayam /
prāgdīvyataḥ ity eva, bhāgavittikāya hitaṃ bhāgavittikīyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#343]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL