Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
yuni luk
Previous
-
Next
Click here to hide the links to concordance
yūni
luk
||
PS
_
4
,
1
.
90
||
_____
START
JKv
_
4
,
1
.
90
:
prāg
dīvyataḥ
iti
vartate
,
aci
ca
/
prāgdīvyatīye
ajādau
pratyaye
vivakṣite
buddhisthe
'
nutpanna
eva
yuva
-
pratyayasya
lug
bhavati
/
tasman
nivr̥tte
sati
yo
yataḥ
prāpnoti
sa
tato
bhavati
/
phāṇṭāhr̥tasya
apatyaṃ
phāṇṭāhr̥tiḥ
/
tasya
apatyaṃ
yuvā
,
phāṇṭāhr̥ti
-
mimatābhyāṃ
ṇa
-
phiñau
(*
4
,
1
.
150
),
phāṇṭāgr̥taḥ
/
tasya
chāatrāḥ
iti
vivakṣite
'
rthe
buddhisthe
yuva
-
pratyaysya
lug
bhavati
/
tasmin
nivr̥tte
iñantaṃ
prakr̥ti
-
rūpaṃ
sampannam
/
tasmāt
iñaś
ca
(*
4
,
2
.
112
)
ity
aṇ
bhavati
,
phāṇṭāhr̥tāḥ
/
bhāgavittasya
apatyaṃ
bhāgavittiḥ
/
tasya
apatyaṃ
yuvā
,
vr̥ddhāṭ
ṭhak
sauvīreṣu
bahulam
(*
4
,
1
.
148
)
iti
ṭhak
,
bhāgavittikaḥ
/
tasya
chātrāḥ
,
pūrvavad
yuvapratyaye
nivr̥tte
,
iñaś
ca
(*
4
,
2
.
112
)
ity
aṇ
,
bhāgavittāḥ
/
tikasya
apatyaṃ
,
tikādibhyaḥ
phiñ
(*
4
,
1
.
154
),
taikāyaniḥ
/
tasya
apatyaṃ
yuvā
,
pheś
cha
ca
(*
4
,
1
.
149
)
iti
chaḥ
,
taikāyanīyaḥ
/
tasya
chātraḥ
,
yuva
-
pratyaye
nivr̥tte
vr̥ddhāc
chaḥ
(*
4
,
2
.
114
),
taikāyanīyāḥ
/
kapiñjalādasya
apatyaṃ
kāpiñjalādiḥ
/
tasya
apatyaṃ
yuvā
,
kurvādibhyo
ṇyaḥ
(*
4
,
1
.
151
),
kāpiñjalādyaḥ
/
tasya
chātrāḥ
,
ṇye
nivr̥tte
iñaś
ca
(*
4
,
2
.
112
)
ity
aṇ
,
kāpiñjalādāḥ
/
glucukasya
apatyaṃ
,
prācām
avr̥ddhāt
phin
bahulam
(*
4
,
1
.
160
)
iti
glucukāyaniḥ
/
tasya
apatyaṃ
yuvā
,
prāgdīvyato
'
ṇ
(*
4
,
1
.
83
),
glaucukāyanaḥ
/
tasya
chātrāḥ
,
yuva
-
pratyaye
nivr̥tte
sa
eva
aṇ
,
glaucukāyanāḥ
/
aci
ity
eva
,
phāṇṭāhr̥tarūpyam
/
phāṇṭāhr̥tamayam
/
prāgdīvyataḥ
ity
eva
,
bhāgavittikāya
hitaṃ
bhāgavittikīyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
343
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL