Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phak-phiñor anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
phak
-
phiñor
anyatarasyām
||
PS
_
4
,
1
.
91
||
_____
START
JKv
_
4
,
1
.
91
:
yūni
ity
eva
/
pūrvasūtreṇa
nitye
luki
prāpte
vikalpa
ucyate
/
phakphiñor
yuva
-
pratyayayoḥ
prāgdīvyatīye
'
jādau
pratyaye
vivakṣite
'
nyatarasyāṃ
lug
bhavati
/
gargādibhyo
yañi
kr̥te
yañiñoś
ca
(*
4
,
1
.
101
)
iti
phak
,
gārgyāyaṇaḥ
/
tasya
chātrāḥ
gārgīyāḥ
,
gārgyāyaṇīyāḥ
/
vātsīyāḥ
,
vātsyāyanīyāḥ
/
phiñaḥ
khalv
api
yaskasya
apatyaṃ
,
śivādibhyo
'
ṇ
(*
4
,
1
.
112
),
yāskaḥ
/
tasya
apatyaṃ
yuvā
,
aṇo
dvyacaḥ
(*
4
,
1
.
156
)
iti
phiñ
,
yāskāyaniḥ
/
tasya
chātrāḥ
yāskīyāḥ
,
yāskāyanīyāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL