Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya apatyam || PS_4,1.92 ||


_____START JKv_4,1.92:

artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate /
tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
prakr̥tyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam ātrañceha gr̥hyate /
liṅgavacanādikamanyat sarvamavivakṣitam /
upagorapatyam aupagavaḥ /
āśvapataḥ /
daityaḥ /
autsaḥ /
straiṇaḥ /
pauṃsnaḥ /
tasya+idam apatye 'pi bādhana-arthaṃ kr̥taṃ bhavet /
utsargaḥ śeṣa eva asau vr̥ddhāny asya prayojanam //
bhānor apatyam bhānavaḥ /
śyāmagavaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL