Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
tasya apatyam
Previous
-
Next
Click here to hide the links to concordance
tasya
apatyam
||
PS
_
4
,
1
.
92
||
_____
START
JKv
_
4
,
1
.
92
:
artha
-
nirdeśo
'
yaṃ
,
pūrvair
uttaraiś
ca
pratyayair
abhisambadhyate
/
tasya
iti
ṣaṣṭhīsamarthāt
apatyam
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
/
prakr̥tyartha
-
viśiṣṭaḥ
ṣaṣṭhyartho
'
patyam
ātrañceha
gr̥hyate
/
liṅgavacanādikamanyat
sarvamavivakṣitam
/
upagorapatyam
aupagavaḥ
/
āśvapataḥ
/
daityaḥ
/
autsaḥ
/
straiṇaḥ
/
pauṃsnaḥ
/
tasya
+
idam
apatye
'
pi
bādhana
-
arthaṃ
kr̥taṃ
bhavet
/
utsargaḥ
śeṣa
eva
asau
vr̥ddhāny
asya
prayojanam
//
bhānor
apatyam
bhānavaḥ
/
śyāmagavaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL