Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

eko gotre || PS_4,1.93 ||


_____START JKv_4,1.93:

apatyaṃ pautra-prabhr̥ti gotram (*4,1.162) /
tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, sarve 'patyena yujyante /
apatanād apatyam /
yo 'pi vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi gārgyaḥ /
sarvasmin vyavahitajanite 'pi gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo niyamyate /
athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati iti prakr̥tir niyamyate /
gārgyaḥ /
nāḍāyanaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL