Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
eko gotre
Previous
-
Next
Click here to hide the links to concordance
eko
gotre
||
PS
_
4
,
1
.
93
||
_____
START
JKv
_
4
,
1
.
93
:
apatyaṃ
pautra
-
prabhr̥ti
gotram
(*
4
,
1
.
162
) /
tasman
vivakṣite
bhedena
pratyapatyaṃ
pratyayotpatti
-
prasṅge
niyamaḥ
kriyate
,
gotre
eka
eva
pratyayo
bhavati
,
sarve
'
patyena
yujyante
/
apatanād
apatyam
/
yo
'
pi
vyavahitena
janitaḥ
,
so
'
pi
prathamaprakr̥ter
apatyaṃ
bhavaty
eva
/
gargasya
apatyaṃ
gārgiḥ
/
gārger
apatyaṃ
gārgyaḥ
/
tatputro
'
pi
vyavahitena
janitaḥ
,
so
'
pi
prathamaprakr̥ter
apatyaṃ
bhavaty
eva
/
gargasya
apatyaṃ
gārgiḥ
/
gārger
apatyaṃ
gārgyaḥ
/
tatputro
'
pi
gārgyaḥ
/
sarvasmin
vyavahitajanite
'
pi
gotrāpatye
garga
-
śabdād
yañ
eva
bhavati
iti
pratyayo
niyamyate
/
athavā
gotrāpatye
vivakṣite
eka
eva
śabdaḥ
prathamā
prakr̥tiḥ
pratyayam
utpādayati
iti
prakr̥tir
niyamyate
/
gārgyaḥ
/
nāḍāyanaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL