Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
gotrad yuny astriyam
Previous
-
Next
Click here to hide the links to concordance
gotrād
yūny
astriyā
ṃ
||
PS
_
4
,
1
.
94
||
_____
START
JKv
_
4
,
1
.
94
:
ayam
api
niyamaḥ
/
yūny
apatye
vivakṣite
gotrād
eva
pratyayo
bhavati
,
na
paramaprakr̥tyanantarayuvabhyaḥ
/
gārgyasya
apatyaṃ
yuvā
gārgyāyaṇaḥ
/
vātsyāyanaḥ
/
dākṣāyaṇaḥ
/
plākṣāyaṇaḥ
/
aupagaviḥ
/
nāḍāyaniḥ
/
astriyām
iti
kim
?
dākṣī
/
plākṣī
/
kiṃ
punar
atra
pratiṣidhyate
?
yadi
niyamaḥ
,
striyām
aniyamaḥ
prāpnoti
/
atha
yuvapratyayaḥ
,
striyā
gotraprayayena
abhidhānaṃ
na
prāpnoti
gora
-
sañjñāyāḥ
yuva
-
sañjñayā
bādhitatvāt
/
tasmād
yogavibhāgaḥ
kartavyaḥ
/
gotrād
yūni
pratyayo
bhavati
/
tato
'
striyām
/
yūni
yad
uktaṃ
tat
striyāṃ
na
bhavati
/
yuvasañjñā
+
eva
pratiṣidhyate
,
tena
strī
gotrapratyayena
abhidhāsyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
344
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL