Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bāhv-ādibhyaś ca || PS_4,1.96 ||


_____START JKv_4,1.96:

bāhu ity evam ādibhyaḥ śabdebhyo 'patye pratyayo bhavati /
bāhaviḥ /
aupabāhaviḥ /
anakārārtha ārambhaḥ /
kvacid bādhakavādhanārthaḥ /
bāhu /
upabāhu /
vivāku /
śivāku /
baṭāku /
upabindu /
vr̥ka /
cūḍālā /
mūṣikā /
balākā /
bhagalā /
chagalā /
ghruvakā /
dhuvakā /
sumitrā /
durmitrā /
puṣkarasat /
anuharat /
devaśarman /
agniśarman /
kunāman /
sunāman /
pañcan /
saptan /
aṣṭan /
amitaujasaḥ salopaś ca /
udañcu /
śiras /
śarāvin /
kṣemavr̥ddhin /
śr̥ṅkhalātodin /
kharanādin /
nagaramardin /
prākāramardin /
loman /
ajīgarta /
kr̥ṣṇa /
salaka /
yudhiṣṭhira /
arjuna /
sāmba /
gada /
pradyumna /
rāma /
udaṅkaḥ sañjñāyām /
ambhūyo 'mbhasoḥ salopaś ca /
bāhvādiprabhr̥tiṣu yeṣāṃ darśanaṃ gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /
bāhurnāma kaścit, tasya apatyaṃ bāhavaḥ /
sambandhiśabdānāṃ ca tatsadr̥śāt pratiṣedhaḥ /
sañjñā - śvaśurasya apatyaṃ śvāśuriḥ /
cakāro 'nukta-samuccaya-arthaḥ ākr̥tigaṇatāmasya bodhayati /
jāmbiḥ /
aindraśarmiḥ /
ājadhenaviḥ /
ājabandhaviḥ /
auḍulomiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL