Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
bahv-adibhyas ca
Previous
-
Next
Click here to hide the links to concordance
bāhv
-
ādibhyaś
ca
||
PS
_
4
,
1
.
96
||
_____
START
JKv
_
4
,
1
.
96
:
bāhu
ity
evam
ādibhyaḥ
śabdebhyo
'
patye
iñ
pratyayo
bhavati
/
bāhaviḥ
/
aupabāhaviḥ
/
anakārārtha
ārambhaḥ
/
kvacid
bādhakavādhanārthaḥ
/
bāhu
/
upabāhu
/
vivāku
/
śivāku
/
baṭāku
/
upabindu
/
vr̥ka
/
cūḍālā
/
mūṣikā
/
balākā
/
bhagalā
/
chagalā
/
ghruvakā
/
dhuvakā
/
sumitrā
/
durmitrā
/
puṣkarasat
/
anuharat
/
devaśarman
/
agniśarman
/
kunāman
/
sunāman
/
pañcan
/
saptan
/
aṣṭan
/
amitaujasaḥ
salopaś
ca
/
udañcu
/
śiras
/
śarāvin
/
kṣemavr̥ddhin
/
śr̥ṅkhalātodin
/
kharanādin
/
nagaramardin
/
prākāramardin
/
loman
/
ajīgarta
/
kr̥ṣṇa
/
salaka
/
yudhiṣṭhira
/
arjuna
/
sāmba
/
gada
/
pradyumna
/
rāma
/
udaṅkaḥ
sañjñāyām
/
ambhūyo
'
mbhasoḥ
salopaś
ca
/
bāhvādiprabhr̥tiṣu
yeṣāṃ
darśanaṃ
gotrabhāve
laukike
tato
'
nyatra
teṣāṃ
pratiṣedhaḥ
/
bāhurnāma
kaścit
,
tasya
apatyaṃ
bāhavaḥ
/
sambandhiśabdānāṃ
ca
tatsadr̥śāt
pratiṣedhaḥ
/
sañjñā
-
śvaśurasya
apatyaṃ
śvāśuriḥ
/
cakāro
'
nukta
-
samuccaya
-
arthaḥ
ākr̥tigaṇatāmasya
bodhayati
/
jāmbiḥ
/
aindraśarmiḥ
/
ājadhenaviḥ
/
ājabandhaviḥ
/
auḍulomiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL