Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gotre kuñja-ādibhyaś cphañ || PS_4,1.98 ||


_____START JKv_4,1.98:

tasya apatyam ity eva /
gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo bhavati /
iño 'pavādaḥ /
cakāro viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*5,3.113) iti /
ñakāro vr̥ddhy-arthaḥ /
kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ /
brādhnāyanyaḥ, brādhnāyanyau, brādhnāyanāḥ /
gotre iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ /
ekavacana-dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /
bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara eva+iṣyate /
gotra-adhikāraś ca śivādibhyo ' (*4,1.112) iti yāvat /
kuñja /
bradhna /
śaṅkha /
bhasman /
gaṇa /
loman /
śaṭha /
śāka /
śākaṭa /
śuṇḍā /
śubha /
vipāśa /
skanda /
stambha //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL