Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
anrrsy-anantarye bida-adibhyo 'ñ
Previous
-
Next
Click here to hide the links to concordance
anr
̥ṣ
y-
ānantarye
bida
-
ādibhyo
'
ñ
||
PS
_
4
,
1
.
104
||
_____
START
JKv
_
4
,
1
.
104
:
gotre
ity
eva
/
bidādibhyo
gotrāpatye
añ
pratyayo
bhavati
/
baidaḥ
/
aurvaḥ
/
ye
punar
atra
anr̥ṣi
-
śabdāḥ
putrādayastebhyo
'
nantarāpatye
eva
bhavati
/
pautraḥ
/
dauhitraḥ
/
anr̥ṣyānantaryasya
ayam
arthaḥ
,
anr̥ṣibhyo
'
nantare
bhavati
iti
/
yady
ayam
arthaḥ
,
r̥ṣyapatye
nairantarya
-
pratiṣedho
na
kr̥taḥ
syāt
?
tatra
+
idaṃ
na
sidhyati
,
indrabhūḥ
saptamaḥ
kāśyapānām
/
anantarāpatyarūpeṇa
+
eva
r̥ṣyaṇābhidhānaṃ
bhaviṣyati
/
avaśyaṃ
ca
+
etad
evaṃ
vijñeyam
/
r̥ṣyapatye
nairantaryaviṣaye
pratiṣedhe
vijñāyamāne
kauśiko
viśvāmitraḥ
iti
duṣyati
/
gotre
ity
eva
,
baidiḥ
/
nanu
ca
r̥ṣyaṇā
bhavitavyam
?
bāhvādiḥ
ākr̥tigaṇaḥ
,
tena
iñ
eva
bhavati
/
bida
/
urva
/
kaśyapa
/
kuśika
/
bharadvāja
/
upamanyu
/
kilālapa
/
kidarbha
/
viśvānara
r̥ṣṭiṣeṇa
/
r̥tabhāga
/
haryaśva
/
priyaka
/
āpastamba
/
kūcavāra
/
śaradvat
/
śunaka
/
dhenu
/
gopavana
/
śigru
/
bindu
/
bhājana
/
aśvāvatāna
/
śyāmāka
/
śyamāka
/
śyāparṇa
/
harita
/
kindāsa
/
vahyaska
/
arkalūṣa
/
vadhyoṣa
/
viṣṇuvr̥ddha
/
pratibodha
/
rathāntara
/
rathītara
/
gaviṣṭhira
/
niṣāda
/
maṭhara
/
mr̥da
/
punarbhū
/
putra
/
duhitr̥
/
nanāndr̥
/
parastrī
paraśuṃ
ca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
347
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL