Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anr̥ṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||


_____START JKv_4,1.104:

gotre ity eva /
bidādibhyo gotrāpatye pratyayo bhavati /
baidaḥ /
aurvaḥ /
ye punar atra anr̥ṣi-śabdāḥ putrādayastebhyo 'nantarāpatye eva bhavati /
pautraḥ /
dauhitraḥ /
anr̥ṣyānantaryasya ayam arthaḥ, anr̥ṣibhyo 'nantare bhavati iti /
yady ayam arthaḥ, r̥ṣyapatye nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ na sidhyati, indrabhūḥ saptamaḥ kāśyapānām /
anantarāpatyarūpeṇa+eva r̥ṣyaṇābhidhānaṃ bhaviṣyati /
avaśyaṃ ca+etad evaṃ vijñeyam /
r̥ṣyapatye nairantaryaviṣaye pratiṣedhe vijñāyamāne kauśiko viśvāmitraḥ iti duṣyati /
gotre ity eva, baidiḥ /
nanu ca r̥ṣyaṇā bhavitavyam ? bāhvādiḥ ākr̥tigaṇaḥ, tena eva bhavati /
bida /
urva /
kaśyapa /
kuśika /
bharadvāja /
upamanyu /
kilālapa /
kidarbha /
viśvānara r̥ṣṭiṣeṇa /
r̥tabhāga /
haryaśva /
priyaka /
āpastamba /
kūcavāra /
śaradvat /
śunaka /
dhenu /
gopavana /
śigru /
bindu /
bhājana /
aśvāvatāna /
śyāmāka /
śyamāka /
śyāparṇa /
harita /
kindāsa /
vahyaska /
arkalūṣa /
vadhyoṣa /
viṣṇuvr̥ddha /
pratibodha /
rathāntara /
rathītara /
gaviṣṭhira /
niṣāda /
maṭhara /
mr̥da /
punarbhū /
putra /
duhitr̥ /
nanāndr̥ /
parastrī paraśuṃ ca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#347]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL