Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
madhu-babhvror brahmana-kausikayoh
Previous
-
Next
Click here to hide the links to concordance
madhu
-
babhvror
brāhma
ṇ
a-
kauśikayo
ḥ
||
PS
_
4
,
1
.
106
||
_____
START
JKv
_
4
,
1
.
106
:
madhu
-
śabdād
babhru
-
śabdāc
ca
gotrāpatye
yañ
pratyayo
bhavati
yathāsaṅkhyam
brāhmaṇe
kauśike
vācye
/
mādhvyo
bhavati
bāhmaṇaḥ
cet
/
mādhava
eva
anyaḥ
/
bābhravyo
bhavati
kauśikaś
cet
/
bābhrava
eva
anyaḥ
/
babhru
-
śabdo
gargādiṣu
paṭhyate
,
tataḥ
siddhe
yañi
kauśike
niyama
-
arthaṃ
vacanam
/
gargādiṣu
paṭho
'
pyantargaṇakāryārthaḥ
,
sarvatra
lohitādi
-
katantebhyaḥ
(*
4
,
1
.
18
)
iti
/
bābhravyāyaṇī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL