Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
siva-adibhyo 'n
Previous
-
Next
Click here to hide the links to concordance
śiva
-
ādibhyo
'
ṇ
||
PS
_
4
,
1
.
112
||
_____
START
JKv
_
4
,
1
.
112
:
gotre
iti
nivr̥ttam
/
ataḥ
prabhr̥ti
sāmānyena
pratyayāḥ
vijñāyante
/
śivādibhyo
'
patye
aṇ
pratyayo
bhavati
/
yathāyatham
iñādīnām
apavādaḥ
/
śaivaḥ
/
prauṣṭhaḥ
/
takṣan
śabdo
'
tra
paṭhyate
kārilakṣaṇamudīcāmiñaṃ
bādhitum
/
ṇyatpratyaysya
tu
bādho
niṣyate
/
tākṣṇaḥ
,
tākṣaṇyaḥ
/
gaṅgā
-
śabdaḥ
paṭhyate
tikādiphiñā
śumrādiḍhakā
ca
samāveśa
-
artham
/
tena
trairūpyaṃ
bhavati
/
gāṅgaḥ
,
gāṅgāyaniḥ
,
gāṅgeyaḥ
/
vipāśaśabdaḥ
paṭhyate
kuñjādilakṣaṇena
cphañā
samāveśa
-
artham
/
vaipāśaḥ
,
vaipāśāyanyaḥ
/
śiva
/
prauṣṭha
/
prauṣṭhika
/
caṇḍa
/
jambha
/
muni
/
sandhi
/
bhūri
/
kuṭhāra
/
anabhimlāna
/
kakutstha
/
kahoḍa
/
lekha
/
rodha
/
khañjana
/
kohaḍa
/
piṣṭa
/
hehaya
/
khañjāra
/
khañjāla
/
surohikā
/
parṇa
/
kahūṣa
/
parila
/
vataṇḍa
/
tr̥ṇa
/
karṇa
/
kṣīrahrada
/
jalahrada
/
pariṣika
/
jaṭilika
/
gophilika
/
badhirikā
/
mañjīraka
/
vr̥ṣṇika
/
rekha
/
ālekhana
/
viśravaṇa
/
ravaṇa
/
vartanākṣa
/
piṭaka
/
piṭāka
/
tr̥kṣāka
/
nabhāka
/
ūrṇanābha
/
jaratkāru
/
utkṣipā
/
rohitika
/
āryaśveta
/
supiṣṭa
/
kharjūrakarṇa
/
masūrakarṇa
/
tūṇakarṇa
/
mayūrakarṇa
/
khaḍaraka
/
takṣan
/
r̥ṣṭiṣeṇa
/
gaṅgā
/
vipāśa
/
yaska
/
lahya
/
drugha
/
ayaḥsthūṇa
/
bhalandana
/
virūpākṣa
/
bhūmi
/
ilā
/
sapatnī
/
dvyaco
nadyāḥ
/
t
riveṇī
trivaṇaṃ
ca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
349
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL