Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śiva-ādibhyo ' || PS_4,1.112 ||


_____START JKv_4,1.112:

gotre iti nivr̥ttam /
ataḥ prabhr̥ti sāmānyena pratyayāḥ vijñāyante /
śivādibhyo 'patye aṇ pratyayo bhavati /
yathāyatham iñādīnām apavādaḥ /
śaivaḥ /
prauṣṭhaḥ /
takṣan śabdo 'tra paṭhyate kārilakṣaṇamudīcāmiñaṃ bādhitum /
ṇyatpratyaysya tu bādho niṣyate /
tākṣṇaḥ, tākṣaṇyaḥ /
gaṅgā-śabdaḥ paṭhyate tikādiphiñā śumrādiḍhakā ca samāveśa-artham /
tena trairūpyaṃ bhavati /
gāṅgaḥ, gāṅgāyaniḥ , gāṅgeyaḥ /
vipāśaśabdaḥ paṭhyate kuñjādilakṣaṇena cphañā samāveśa-artham /
vaipāśaḥ, vaipāśāyanyaḥ /
śiva /
prauṣṭha /
prauṣṭhika /
caṇḍa /
jambha /
muni /
sandhi /
bhūri /
kuṭhāra /
anabhimlāna /
kakutstha /
kahoḍa /
lekha /
rodha /
khañjana /
kohaḍa /
piṣṭa /
hehaya /
khañjāra /
khañjāla /
surohikā /
parṇa /
kahūṣa /
parila /
vataṇḍa /
tr̥ṇa /
karṇa /
kṣīrahrada /
jalahrada /
pariṣika /
jaṭilika /
gophilika /
badhirikā /
mañjīraka /
vr̥ṣṇika /
rekha /
ālekhana /
viśravaṇa /
ravaṇa /
vartanākṣa /
piṭaka /
piṭāka /
tr̥kṣāka /
nabhāka /
ūrṇanābha /
jaratkāru /
utkṣipā /
rohitika /
āryaśveta /
supiṣṭa /
kharjūrakarṇa /
masūrakarṇa /
tūṇakarṇa /
mayūrakarṇa /
khaḍaraka /
takṣan /
r̥ṣṭiṣeṇa /
gaṅgā /
vipāśa /
yaska /
lahya /
drugha /
ayaḥsthūṇa /
bhalandana /
virūpākṣa /
bhūmi /
ilā /
sapatnī /
dvyaco nadyāḥ /
t riveṇī trivaṇaṃ ca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#349]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL