Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
avrrddhabhyo nadi-manusibhyas tannamikabhyah
Previous
-
Next
Click here to hide the links to concordance
avr
̥
ddhābhyo
nadī
-
mānu
ṣ
ībhyas
tan
nāmikābhya
ḥ
||
PS
_
4
,
1
.
113
||
_____
START
JKv
_
4
,
1
.
113
:
vr̥ddhir
yasya
acām
ādis
tad
vr̥ddham
(*
1
,
1
.
73
) /
avr̥ddhābhyaḥ
iti
śabda
-
dharmaḥ
,
nadī
-
mānuṣībhyaḥ
iti
arthadharmaḥ
,
tena
abhedāt
prakr̥tayo
nirdiśyante
/
tannāmikābhyaḥ
iti
sarvanāmnā
pratyaya
-
prakr̥teḥ
parāmarśaḥ
/
avr̥ddhāni
yāni
nadīnāṃ
mānuṣīṇāṃ
ca
nāmadheyāni
,
tebhyo
'
patye
aṇ
pratyayo
bhavati
/
ḍhako
'
pavādaḥ
/
yamunāyā
apatyaṃ
yāmunaḥ
/
irāvatyāḥ
apatyam
airāvataḥ
/
vaitastaḥ
/
nārmadaḥ
/
mānuṣībhyaḥ
khalv
api
-
śikṣitāyāḥ
apatyaṃ
śaikṣitaḥ
/
cintitāyāḥ
apatya
caintitaḥ
/
avr̥ddhābhyaḥ
iti
kim
?
candrabhāgāyāḥ
apatyaṃ
cāndrabhāgeyaḥ
/
vāsavadtteyaḥ
/
nadīmānuṣībhyaḥ
iti
kim
?
sauparṇeyaḥ
/
vainateyaḥ
/
tannāmikābhyaḥ
iti
kim
?
śobhanāyāḥ
,
śaubhaneyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL