Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
rrsy-andhaka-vrrsni-kurubhyas ca
Previous
-
Next
Click here to hide the links to concordance
r
̥ṣ
y-
andhaka
-
vr
̥ṣṇ
i-
kurubhyaś
ca
||
PS
_
4
,
1
.
114
||
_____
START
JKv
_
4
,
1
.
114
:
r̥ṣayaḥ
prasiddhā
vasiṣṭhādayaḥ
/
andhakāḥ
vr̥ṣṇayaḥ
kuravaḥ
iti
vaṃśākhyāḥ
/
r̥ṣyādi
-
kurvantebhyaḥ
prātipadikebhyo
'
patye
aṇ
pratyayo
bhavati
/
iño
+
āvādaḥ
/
atryādibhyas
tu
paratvāḍ
ḍhagādibhir
eva
bhavitavyam
/
r̥ṣibhyas
tāvat
-
vāsiṣṭhaḥ
/
vaiśvāmitraḥ
/
andhakebhyaḥ
-
śvāphalkaḥ
/
rāndhasaḥ
/
vr̥ṣṇibhyaḥ
-
vāsudevaḥ
/
āniruddhaḥ
/
kurubhyaḥ
-
nākulaḥ
/
sāhadevaḥ
/
kathaṃ
punar
nityānāṃ
śabdānāmandhakādivaṃśasamāśrayeṇa
anvākhyānaṃ
yujyate
?
kecid
āhuḥ
katham
api
kākatālīyanyāyena
kurvādivaṃśeṣvasaṃkareṇa
+
eva
nakulasahadevādayaḥ
śabdāḥ
subahavaḥ
saṅkalitāḥ
,
tānupādāya
pāṇininā
smr̥tir
upanibaddhā
iti
/
athavāndhakavr̥ṣṇikuruvaṃśā
api
nityā
eva
,
teṣu
ye
śabdāḥ
prayujyante
nakulasahadevādayaḥ
,
tatra
+
idaṃ
pratyayavidhānam
ity
adoṣaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL