Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
stribhyo dhak
Previous
-
Next
Click here to hide the links to concordance
strībhyo
ḍ
hak
||
PS
_
4
,
1
.
120
||
_____
START
JKv
_
4
,
1
.
120
:
strī
-
grahaṇena
ṭābādi
-
pratyayāntāḥ
śabdā
gr̥hyante
/
strībhyo
'
patye
ḍhak
pratyayo
bhavati
/
sauparṇeyaḥ
/
vainateyaḥ
/
strīpratyaya
-
vijñāpanād
asatyartha
-
grahaṇe
iha
na
bhavati
,
iḍabiḍo
'
patyam
aiḍaviḍaḥ
,
darado
'
patyam
dāradaḥ
iti
/
vaḍavāyā
vr̥ṣe
vācye
/
vāḍaveyo
vr̥ṣaḥ
smr̥taḥ
/
apatye
prāptaḥ
tato
'
pakr̥ṣya
vidhīyate
/
tena
apatye
vāḍavaḥ
iti
/
aṇ
kruñcākokilāt
smr̥taḥ
/
kruñcāyā
apatyaṃ
krauñcaḥ
/
kaukilaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL