Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kalyāyādīnām ina || PS_4,1.126 ||


_____START JKv_4,1.126:

kalyāṇī ity evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena ca inaṅ-ādeśaḥ /
strīpratyaya-antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya siddhatvād /
anyeṣām ubhayārtham /
kālyāṇineyaḥ /
saubhāgineyaḥ /
daurbhāgineyaḥ /
hr̥dbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /
kalyāṇī /
subhagā /
durbhagā /
bandhakī /
anudr̥ṣṭi /
anusr̥ṣṭi /
jaratī /
balīvardī /
jyeṣṭhā /
kanṣṭhā /
madhyamā /
parastrī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL