Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
antaram bahiryoga-upasamvyanayoh
Previous
-
Next
Click here to hide the links to concordance
antara
ṃ
bahiryoga
-
upasa
ṃ
vyānayo
ḥ
||
PS
_
1
,
1
.
36
||
_____
START
JKv
_
1
,
1
.
36
:
atra
api
pūrveṇa
nityā
sarvanāma
-
sañjñā
prāptā
sā
jasi
vibhāṣyate
/
antaram
ity
etac
-
chabda
-
rūpaṃ
vibhāṣā
jasi
sarvanāma
-
sañjñaṃ
bhavati
bahiryoge
upasaṃvyāne
ca
gamyamāne
/
antare
gr̥hāḥ
,
antarāḥ
gr̥hāḥ
/
nagarabāhyāścāṇḍālādigr̥hā
ucyante
/
[#
17
]
upasṃvyāne
--
antare
śāṭakāḥ
,
antarāḥ
śāṭakāḥ
/
upasaṃvyānaṃ
paridhānīyam
ucyate
,
na
prāvaraṇīyam
/
bahiryoga
-
upasaṃvyānayoḥ
iti
kim
?
anayoḥ
grāmayor
antare
tāpasaḥ
prativasati
/
tasminn
antare
śītāny
udakāni
/
madhyapradeśa
-
vacano
'
ntara
-
śabdaḥ
/
gaṇa
-
sūtrasya
ca
-
idaṃ
pratyudāharaṇam
/
apuri
iti
vaktavyam
/
antarāyāṃ
puri
vasati
/
vibhāṣā
-
prakaraṇe
tīyasya
vā
ṅitsu
sarvanāma
-
sañjñā
ity
upasaṃkhyānam
/
dvitīyasmai
,
dvitīyāya
/
tr̥tīyasmai
,
tr̥tīyāya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL