Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vr̥ddhā hak sauvīreu bahulam || PS_4,1.148 ||


_____START JKv_4,1.148:

kutsane ity eva /
sauvīreṣu iti prakr̥ti-viśeṣaṇam /
vr̥ddhāt sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati kutsane gamyamane /
bhāgavitteḥ bhāgavittikaḥ /
tārṇabindavasya tārṇabindavikaḥ /
pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /
pakṣe tārṇabindaviḥ /
akaśāpaḥ śubhrādiḥ, ākaśāpeyaḥ /
tasya apatyam ākaśāpeyikaḥ /
pakṣe ākaśāpeyiḥ /
bhāgapūrvapado vittir dvitīyas tārṇabindavaḥ /
tr̥tīyas tvākaśāpeyo gotrāṭ ṭhag bahulaṃ tataḥ //
vr̥ddha-grahaṇaṃ strī-nivr̥tty-artham /
sauvīreṣu iti kim ? aupagavirjālmaḥ /
kutsane ity eva, bhāgavittāyano māṇavakaḥ /
bahula-grahaṇam upādhivaicitrya-artham /
gotrastriyāḥ ity ārabhya catvāro yogās teṣu prathamaḥ kutsana eva, antyaḥ sauvīragotra eva, madhyamau dvayor api /
tad etad bahula-grahaṇāl labhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL