Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vrrddhat thak sauviresu bahulam
Previous
-
Next
Click here to hide the links to concordance
vr
̥
ddhā
ṭ
ṭ
hak
sauvīre
ṣ
u
bahulam
||
PS
_
4
,
1
.
148
||
_____
START
JKv
_
4
,
1
.
148
:
kutsane
ity
eva
/
sauvīreṣu
iti
prakr̥ti
-
viśeṣaṇam
/
vr̥ddhāt
sauvīragotrād
apatye
bahulaṃ
ṭhak
pratyayo
bhavati
kutsane
gamyamane
/
bhāgavitteḥ
bhāgavittikaḥ
/
tārṇabindavasya
tārṇabindavikaḥ
/
pakṣe
yathāprāptaṃ
phak
,
bhāgavittāyanaḥ
/
pakṣe
tārṇabindaviḥ
/
akaśāpaḥ
śubhrādiḥ
,
ākaśāpeyaḥ
/
tasya
apatyam
ākaśāpeyikaḥ
/
pakṣe
ākaśāpeyiḥ
/
bhāgapūrvapado
vittir
dvitīyas
tārṇabindavaḥ
/
tr̥tīyas
tvākaśāpeyo
gotrāṭ
ṭhag
bahulaṃ
tataḥ
//
vr̥ddha
-
grahaṇaṃ
strī
-
nivr̥tty
-
artham
/
sauvīreṣu
iti
kim
?
aupagavirjālmaḥ
/
kutsane
ity
eva
,
bhāgavittāyano
māṇavakaḥ
/
bahula
-
grahaṇam
upādhivaicitrya
-
artham
/
gotrastriyāḥ
ity
ārabhya
catvāro
yogās
teṣu
prathamaḥ
kutsana
eva
,
antyaḥ
sauvīragotra
eva
,
madhyamau
dvayor
api
/
tad
etad
bahula
-
grahaṇāl
labhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL