Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pheś cha ca || PS_4,1.149 ||


_____START JKv_4,1.149:

kutsane ity eva, sauvīreṣu iti ca /
pheḥ iti phiño grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /
phiñantāt prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /
yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154) /
tasyapatyaṃ yāmundāyanīyaḥ, yāmundāyanikaḥ /
kutsane ityeva, yāmundāyaniḥ /
phiñantād autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk /
sauvīresu ity eva, taikāyaniḥ /
yamundaś ca suyāmā ca vārṣyāyaṇiḥ phiñaḥ smr̥tāḥ /
sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit samaret //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL