Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phes cha ca
Previous
-
Next
Click here to hide the links to concordance
pheś
cha
ca
||
PS
_
4
,
1
.
149
||
_____
START
JKv
_
4
,
1
.
149
:
kutsane
ity
eva
,
sauvīreṣu
iti
ca
/
pheḥ
iti
phiño
grahaṇaṃ
na
phinaḥ
,
vr̥ddha
-
adhikārāt
/
phiñantāt
prātipadikāt
sauvīragotrād
apatye
chaḥ
pratyayo
bhavati
,
cakārāṭ
ṭhak
,
kutsane
gamyamāne
/
yamundasya
apatyaṃ
,
tikādibhyaḥ
phiñ
(*
4
,
1
.
154
) /
tasyapatyaṃ
yāmundāyanīyaḥ
,
yāmundāyanikaḥ
/
kutsane
ityeva
,
yāmundāyaniḥ
/
phiñantād
autsargikasya
aṇa
āgatasya
ṇya
-
kṣatriya
-
arṣa
-
ñito
yūni
lug
aṇ
-
iñoḥ
(*
2
,
4
.
58
)
iti
luk
/
sauvīresu
ity
eva
,
taikāyaniḥ
/
yamundaś
ca
suyāmā
ca
vārṣyāyaṇiḥ
phiñaḥ
smr̥tāḥ
/
sauvīreṣu
ca
kutsāyāṃ
dvau
yogau
śabdavit
samaret
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL