Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phandahrrti-mimatabhyam na-phiñau
Previous
-
Next
Click here to hide the links to concordance
phā
ṇḍ
āhr
̥
ti-
mimatābhyā
ṃ
ṇ
a-
phiñ
au
||
PS
_
4
,
1
.
150
||
_____
START
JKv
_
4
,
1
.
150
:
sauvīreṣu
ity
eva
/
kutsane
iti
nivr̥ttam
/
phāṇṭāhr̥timimataśabdābhyāṃ
sauvīra
-
viṣayābhyām
apatye
ṇa
-
phiñau
pratyayu
bhavataḥ
/
phako
'
pavādaḥ
/
alpāctarasya
apūrvanipāto
lakṣaṇa
-
vyabhicāra
-
cihnaṃ
,
tena
yathāsaṅkhyam
iha
na
bhavati
iti
/
phāṇṭāhr̥taḥ
,
phāṇṭāhr̥tāyaniḥ
/
maimataḥ
,
maimatāyaniḥ
/
sauvīreṣu
ity
eva
,
phāṇṭāhr̥tāyanaḥ
/
maimatāyanaḥ
/
phāṇṭāhr̥teḥ
yañ
-
iñoś
ca
(*
4
,
1
.
101
)
iti
phak
/
mimata
-
śabdo
'
pi
naḍādiṣu
paṭhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL