Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kurvadibhyo nyah
Previous
-
Next
Click here to hide the links to concordance
kurvādibhyo
ṇ
ya
ḥ
||
PS
_
4
,
1
.
151
||
_____
START
JKv
_
4
,
1
.
151
:
sauvīreṣu
bahulam
iti
nivr̥ttam
/
kuru
ity
evam
ādibhyaḥ
śabdebhyo
'
patye
ṇyaḥ
pratyayo
bhavati
/
kauravyaḥ
/
gārgyaḥ
/
kurunādibhyo
ṇyaḥ
(*
4
,
1
.
172
) /
iti
kuru
-
śabdād
aparo
ṇyapratyayo
bhaviṣyati
/
sa
tu
kṣatriyāt
tadrājasañjñakaḥ
/
tasya
bahuṣu
lukā
bhavitavyam
,
ayaṃ
tu
śrūyata
eva
/
kauravyāḥ
/
kauravyaśabdasya
kṣatriya
-
vacanasya
tikādiṣu
pāṭhāt
phiñ
api
bhavati
,
phauravyāyaṇiḥ
/
rathakāra
-
śabdo
'
tra
paṭhyate
,
sa
jāti
-
vacanaḥ
/
traivarṇikebhyaḥ
kiṃcin
nyūnā
rathakārajātiḥ
/
kāriṇas
tu
rathakāra
-
śabdād
uttarasūtreṇa
+
eva
ṇyaḥ
siddhaḥ
/
keśinī
-
śabdaḥ
paṭhyate
,
tasya
kaiśinyaḥ
/
puṃvadbhāvo
na
bhavati
,
strīpratyaya
-
nirdeśasāmarthyāt
/
[#
356
]
venācchandasi
iti
paṭhyate
/
katham
bhāṣāyāṃ
vainyo
rājā
iti
?
chandasa
eva
ayaṃ
pramādāt
kavibhiḥ
prayuktaḥ
/
vāmaratha
-
śabdaḥ
paṭhyate
,
tasya
kaṇvādivat
kāryam
iṣyate
/
svaraṃ
varjayitvā
lug
-
ādikam
atidiśyate
/
bahusu
vāmarathāḥ
/
strī
vāmarathī
/
vāmarathyāyanī
/
yuvā
vāmarathyāyanaḥ
/
vāmarathyasya
chātrāḥ
vāmarathāḥ
/
vāmarathāni
saṅghāṅkalakṣaṇāni
/
svaras
tu
ṇyapratyayasya
+
eva
bhavati
,
na
atideśikamādyudāttatvam
/
kuru
/
garga
/
maṅguṣa
/
ajamāraka
/
rathakāra
/
vāvadūka
/
samrājaḥ
kṣatriye
/
kavi
/
mati
/
vāk
/
pitr̥mat
/
indrajāli
/
dāmoṣṇīṣi
/
gaṇakāri
/
kaiśori
/
kāpiñjalādi
/
kuṭa
/
śalākā
/
mura
/
eraka
/
abhra
/
darbha
/
keśinī
/
venācchandasi
/
śūrpaṇāya
/
śyāvanāya
/
śyāvaratha
/
śyāvaputra
/
satyaṅkāra
/
baḍabhīkāra
/
śaṅku
/
śāka
/
pathikārin
/
mūḍha
/
śakandhu
/
kartr̥
/
hartr̥
/
śākin
/
inapiṇḍī
/
vāmarathasya
kanvādivat
svaravarjam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL