Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vrrddhasya ca pujayam
Previous
-
Next
Click here to hide the links to concordance
vr
̥
ddhasya
ca
pūjāyām
||
PS
_
4
,
1
.
166
||
_____
START
JKv
_
4
,
1
.
166
:
apatyam
antarhitaṃ
vr̥ddham
iti
śāstrāntare
paribhāṣaṇād
gotraṃ
vr̥ddham
ity
ucyate
/
vr̥ddhasya
yuvasañjñā
vā
bhavati
pūjāyāṃ
gamyamānāyām
/
sañjñasāmarthyād
gotraṃ
yuvapratyayena
punar
ucyate
/
vr̥ddhasya
iti
ṣaṣṭhī
-
nirdeśo
vicitrā
sūtrasya
kr̥tiḥ
iti
/
tatra
bhavān
gārgyāyaṇaḥ
gārgyo
vā
/
tatra
bhavān
vātsyāyanaḥ
vātsyo
vā
/
tatra
bhavān
dākṣāyaṇaḥ
dākṣirvā
/
pūjāyām
iti
kim
?
gārgyaḥ
/
vātsyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL