Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
salvavayava-pratyagratha-kalakuta-asmakad iñ
Previous
-
Next
Click here to hide the links to concordance
sālvāvayava
-
pratyagratha
-
kalakū
ṭ
a-
aśmakād
iñ
||
PS
_
4
,
1
.
173
||
_____
START
JKv
_
4
,
1
.
173
:
janapadaśabdāt
kṣatriyāt
ity
eva
/
salvā
nāma
akṣatriyā
tannāmikā
,
tasyā
apatyaṃ
,
dvyacaḥ
(*
4
,
2
.
121
)
iti
ḍhak
,
sālveyaḥ
/
aṇ
apīṣyate
,
sālvaḥ
/
tasya
nivāsaḥ
sālvo
janapadaḥ
/
tad
avyavā
udumbarādayaḥ
,
tebhyaḥ
kṣatriya
-
vr̥ttibhya
idaṃ
pratyaya
-
vidhānam
/
sālvāvayavebhyaḥ
pratyagratha
-
kalakūṭa
-
aśmaka
-
śabdebhyaś
cāpatye
iñ
pratyayo
bhavati
/
año
'
pavādaḥ
/
audumbariḥ
/
tailakhaliḥ
/
mādrakāriḥ
/
yaugandhariḥ
/
bhauliṅgiḥ
/
śāradaṇḍiḥ
/
pratyagrathiḥ
/
kālakūṭiḥ
/
āśmakiḥ
/
tasya
rājani
ity
eva
,
audumbarī
rājā
/
udumbarāstilakhalā
madrakārā
yugandharāḥ
/
bhuliṅgāḥ
śaradaṇḍāś
ca
sālvāvayavasañjñitāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
361
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL