Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na prācya-bharga-ādi-yaudheya-ādibhya || PS_4,1.178 ||

_____START JKv_4,1.178:

prācyebhyaḥ bhargādibhyaḥ yaudheyādibhyaś ca utpannasya lugna bhavati /
ataś ca (*4,1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /
prācyebhyaḥ kṣatriyebhyas tāvat - pāñcālī /
vaidehī /
āṅgī /
vāṅgī /
magadhī /
bhargādibhyaḥ - bhārgī /
kārūṣī /
kaikeyī /
yaudheyādibhyaḥ - yaudheyī /
śaubhreyī /
śaukreyī /
kasya punar akārasya pratyayasya yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? pāñcamikasyañaḥ, parśvādiyaudheyādibhyām anañau ity etasya /
kathaṃ punas tasya bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati pāścamikasya api tadrājasya ataś ca ity anena lug bhavati iti /
kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ striyāṃ luk siddho bhavati /
parśūḥ /
rakṣāḥ /
asurī /
tathā ca+uktaṃ yaudheyādi-pratiṣedho jñāpakaḥ parśvādyaṇo luk iti /

[#362]

bharga /
karūṣa /
kekaya /
kaśmīra /
sālva /
susthāla /
uraśa /
kauravya /
iti bhargādiḥ /
yaudheya /
śaubhreya /
śaukreya /
jyābāneya /
dhārteya /
dhārteya /
trigarta /
bharata /
uśīnara /
yaudheyādiḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vr̥ttau caturthādhyāyasya prathamaḥ pādaḥ //


______________________________________________________

caturthādhyāyasya dvitīyaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#363]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL