Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
na pracya-bharga-adi-yaudheya-adibhyah
Previous
-
Next
Click here to hide the links to concordance
na
prācya
-
bharga
-
ādi
-
yaudheya
-
ādibhya
ḥ
||
PS
_
4
,
1
.
178
||
_____
START
JKv
_
4
,
1
.
178
:
prācyebhyaḥ
bhargādibhyaḥ
yaudheyādibhyaś
ca
utpannasya
lugna
bhavati
/
ataś
ca
(*
4
,
1
.
177
)
ity
anena
striyāṃ
luk
prāptaḥ
pratiṣidhyate
/
prācyebhyaḥ
kṣatriyebhyas
tāvat
-
pāñcālī
/
vaidehī
/
āṅgī
/
vāṅgī
/
magadhī
/
bhargādibhyaḥ
-
bhārgī
/
kārūṣī
/
kaikeyī
/
yaudheyādibhyaḥ
-
yaudheyī
/
śaubhreyī
/
śaukreyī
/
kasya
punar
akārasya
pratyayasya
yaudheyādibhyo
luk
prāptaḥ
pratiṣidhyate
?
pāñcamikasyañaḥ
,
parśvādiyaudheyādibhyām
anañau
ity
etasya
/
kathaṃ
punas
tasya
bhinnaprakaraṇasthasya
anena
luk
prāpnoti
?
etad
eva
vijñāpayati
pāścamikasya
api
tadrājasya
ataś
ca
ity
anena
lug
bhavati
iti
/
kim
etasya
jñāpanena
prayojanam
?
parśvādyāṇaḥ
striyāṃ
luk
siddho
bhavati
/
parśūḥ
/
rakṣāḥ
/
asurī
/
tathā
ca
+
uktaṃ
yaudheyādi
-
pratiṣedho
jñāpakaḥ
parśvādyaṇo
luk
iti
/
[#
362
]
bharga
/
karūṣa
/
kekaya
/
kaśmīra
/
sālva
/
susthāla
/
uraśa
/
kauravya
/
iti
bhargādiḥ
/
yaudheya
/
śaubhreya
/
śaukreya
/
jyābāneya
/
dhārteya
/
dhārteya
/
trigarta
/
bharata
/
uśīnara
/
yaudheyādiḥ
//
iti
śrījayādityaviracitāyām
kāśikāyāṃ
vr̥ttau
caturthādhyāyasya
prathamaḥ
pādaḥ
//
______________________________________________________
caturthādhyāyasya
dvitīyaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
363
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL