Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
tena raktam ragat
Previous
-
Next
Click here to hide the links to concordance
tena
rakta
ṃ
rāgāt
||
PS
_
4
,
2
.
1
||
_____
START
JKv
_
4
,
2
.
1
:
śuklasya
varṇāntarāpādanam
iha
rañjer
arthaḥ
/
rajyate
'
nena
iti
rāgaḥ
/
tena
iti
tr̥tīyāsamarthād
rāgaviśeṣa
-
vācinaḥ
śabdād
raktam
ity
etasminn
arthe
yathāvihitam
pratyayo
bhavati
/
kaṣāyeṇa
raktaṃ
vastram
kāṣāyam
/
māñjiṣṭham
/
kausumbham
/
rāgāt
iti
kim
?
devadattena
raktaṃ
vastram
/
kathaṃ
kāṣāyau
gardabhasya
karṇau
,
hāridrau
kukkuṭasya
padau
iti
?
upamānād
bhaviṣyati
,
kāṣāyau
iva
kāṣāyau
,
hāridrāv
iva
hāridrau
/
dvaipa
-
vaiyāghrād
añ
(*
4
,
2
.
12
)
iti
yāvat
tr̥tīyāsamartha
-
vibhaktir
anuvartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL