Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tena rakta rāgāt || PS_4,2.1 ||


_____START JKv_4,2.1:

śuklasya varṇāntarāpādanam iha rañjer arthaḥ /
rajyate 'nena iti rāgaḥ /
tena iti tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn arthe yathāvihitam pratyayo bhavati /
kaṣāyeṇa raktaṃ vastram kāṣāyam /
māñjiṣṭham /
kausumbham /
rāgāt iti kim ? devadattena raktaṃ vastram /
kathaṃ kāṣāyau gardabhasya karṇau, hāridrau kukkuṭasya padau iti ? upamānād bhaviṣyati, kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /
dvaipa-vaiyāghrād (*4,2.12) iti yāvat tr̥tīyāsamartha-vibhaktir anuvartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL