Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nakatrea yukta kāla || PS_4,2.3 ||


_____START JKv_4,2.3:

tr̥tīyāsamartha-vibhaktiḥ anuvartate /
tena iti tr̥tīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād yuktaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
yo 'sau yuktaḥ /
kālaś cet sa bhavati /
kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe candramasi vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ /
puṣya-samīpasthena candramasā yuktaḥ ity arthaḥ /
pauṣī rātriḥ /
pauṣamahaḥ /
māghī rātriḥ /
māghamahaḥ /
nakṣatreṇa iti kim ? candramasā yuktā rātriḥ /
kālaḥ iti kim ? puṣyeṇa yuktaś candramāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#364]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL