Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
naksatrena yuktam kalah
Previous
-
Next
Click here to hide the links to concordance
nak
ṣ
atre
ṇ
a
yukta
ṃ
kāla
ḥ
||
PS
_
4
,
2
.
3
||
_____
START
JKv
_
4
,
2
.
3
:
tr̥tīyāsamartha
-
vibhaktiḥ
anuvartate
/
tena
iti
tr̥tīyāsamarthād
nakṣatraviśeṣa
-
vācinaḥ
śabdād
yuktaḥ
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
/
yo
'
sau
yuktaḥ
/
kālaś
cet
sa
bhavati
/
kathaṃ
punar
nakṣatreṇa
puṣyādinā
kālo
yujyate
?
puṣyādi
-
samīpasthe
candramasi
vartamānāḥ
puṣyādi
-
śabdāḥ
pratyayamutpādayanti
puṣyeṇa
yuktaḥ
kālaḥ
/
puṣya
-
samīpasthena
candramasā
yuktaḥ
ity
arthaḥ
/
pauṣī
rātriḥ
/
pauṣamahaḥ
/
māghī
rātriḥ
/
māghamahaḥ
/
nakṣatreṇa
iti
kim
?
candramasā
yuktā
rātriḥ
/
kālaḥ
iti
kim
?
puṣyeṇa
yuktaś
candramāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
364
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL