Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svarādi-nipātam avyayam || PS_1,1.37 ||


_____START JKv_1,1.37:

svarādīni śabda-rūpāṇi nipātāśca avyaya-sañjñāni bhavanti /
svar, antar, prātar, ete anta-udāttāḥ paṭhyante /
punar ādy-udāttaḥ /
sanutar, uccais, nīcais, śanais, r̥dhak, ārāt, r̥te, yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo 'ntodāttāḥ paṭhyante /
hyas, śvas, divā, rātrau, sāyam, ciram, manāk, īṣat, joṣam, tūṣṇīm, bahis, āvis, avas, adhas, samayā, nikaṣā, svayam, mr̥ṣā, naktam, nañ, hetau, addhā, iddhā, sāmi, ete 'pi hyasprabhr̥tayo 'ntodāttāḥ paṭhyante /
vat-vadantam avyaya-sañjñaṃ bhavati /
brāhmaṇavat /
kṣatriyavat /
san, sanāt, sanat, tiras, ete ādy-udāttāḥ paṭhyante /
antarā-ayamantodāttaḥ /
antareṇa, jyok, kam, śam, sanā, sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, anyat, asti, upāṃśu, kṣamā, vihāyasā, doṣā, mudhā, mithyā /
ktvātosuṅkasunaḥ, kr̥nma-kārāntaḥ, sandhy-akṣarāntaḥ, avyayībhāvaś ca /
purā, mitho, mithas, prabāhukam, āryahalam, abhīkṣṇam, sākam, sārdham, samama, namas, hiruk, tasilādiḥ taddhita edhācparyantaḥ, śastasī, kr̥tvasuc, suc, ās-thālau, cvyarthāśca, am, ām, pratān, praṣān, svarādiḥ /
nipātā vakṣyante--prāg-rīśvarān-nipātāḥ (*1,4.56) iti /
ca, , ha, aha, eva, evam ity-ādayaḥ /
avyaya-pradeśāḥ-- avyayād āp-supaḥ (*2,4.82) ity evam ādayaḥ /
avyayam ity anvartha-sañjñā /

[#18]
sadr̥śaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /
vacaneṣu ca sarveṣu yanna vyeti tad-avyayam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL