Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
svaradi-nipatam avyayam
Previous
-
Next
Click here to hide the links to concordance
svarādi
-
nipātam
avyayam
||
PS
_
1
,
1
.
37
||
_____
START
JKv
_
1
,
1
.
37
:
svarādīni
śabda
-
rūpāṇi
nipātāśca
avyaya
-
sañjñāni
bhavanti
/
svar
,
antar
,
prātar
,
ete
anta
-
udāttāḥ
paṭhyante
/
punar
ādy
-
udāttaḥ
/
sanutar
,
uccais
,
nīcais
,
śanais
,
r̥dhak
,
ārāt
,
r̥te
,
yugapat
,
pr̥thak
,
ete
'
pi
sanutarprabhr̥tayo
'
ntodāttāḥ
paṭhyante
/
hyas
,
śvas
,
divā
,
rātrau
,
sāyam
,
ciram
,
manāk
,
īṣat
,
joṣam
,
tūṣṇīm
,
bahis
,
āvis
,
avas
,
adhas
,
samayā
,
nikaṣā
,
svayam
,
mr̥ṣā
,
naktam
,
nañ
,
hetau
,
addhā
,
iddhā
,
sāmi
,
ete
'
pi
hyasprabhr̥tayo
'
ntodāttāḥ
paṭhyante
/
vat
-
vadantam
avyaya
-
sañjñaṃ
bhavati
/
brāhmaṇavat
/
kṣatriyavat
/
san
,
sanāt
,
sanat
,
tiras
,
ete
ādy
-
udāttāḥ
paṭhyante
/
antarā
-
ayamantodāttaḥ
/
antareṇa
,
jyok
,
kam
,
śam
,
sanā
,
sahasā
,
vinā
,
nānā
,
svasti
,
svadhā
,
alam
,
vaṣaṭ
,
anyat
,
asti
,
upāṃśu
,
kṣamā
,
vihāyasā
,
doṣā
,
mudhā
,
mithyā
/
ktvātosuṅkasunaḥ
,
kr̥nma
-
kārāntaḥ
,
sandhy
-
akṣarāntaḥ
,
avyayībhāvaś
ca
/
purā
,
mitho
,
mithas
,
prabāhukam
,
āryahalam
,
abhīkṣṇam
,
sākam
,
sārdham
,
samama
,
namas
,
hiruk
,
tasilādiḥ
taddhita
edhācparyantaḥ
,
śastasī
,
kr̥tvasuc
,
suc
,
ās
-
thālau
,
cvyarthāśca
,
am
,
ām
,
pratān
,
praṣān
,
svarādiḥ
/
nipātā
vakṣyante
--
prāg
-
rīśvarān
-
nipātāḥ
(*
1
,
4
.
56
)
iti
/
ca
,
vā
,
ha
,
aha
,
eva
,
evam
ity
-
ādayaḥ
/
avyaya
-
pradeśāḥ
--
avyayād
āp
-
supaḥ
(*
2
,
4
.
82
)
ity
evam
ādayaḥ
/
avyayam
ity
anvartha
-
sañjñā
/
[#
18
]
sadr̥śaṃ
triṣu
liṅgeṣu
sarvāsu
ca
vibhaktiṣu
/
vacaneṣu
ca
sarveṣu
yanna
vyeti
tad
-
avyayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL