Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sañjñāyā śravaa-aśvatthābhyām || PS_4,2.5 ||


_____START JKv_4,2.5:

aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /
śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye /
śravaṇārātriḥ /
aśvattho muhūrtaḥ /
lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ (*4,2.23) iti /
sañjñāyām iti kim ? śrāvaṇī, āśvatthī rātriḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL