Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kaler hak || PS_4,2.8 ||

_____START JKv_4,2.8:

kali-śabdāt tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn arthe ḍhak pratyayo bhavati /
aṇo 'pavādaḥ /
kalinā dr̥ṣṭaṃ sāma kāleyam /
sarvatra agnikalibhyāṃ ḍhag vaktavyaḥ /
agninā dr̥ṣṭam āgneyam /
evam agnau bhavam, agner āgatam, agneḥ svam iti sarvatra ḍhag eva bhavati /
āgneyam /
tathā kāleyam api pratipattavyam /
dr̥ṣṭe sāmani aṇ ḍid bhavati iti vaktavyam /
uśanasā dr̥ṣṭaṃ sāma auśanasam, auśanam /
jāte ca arthe yo 'nyena bādhitaḥ punar aṇ vidhīyate sa ḍid bhavati iti vaktavyam /

[#365]

prāgdīvyato ' prāptaḥ kālaṭhañā bādhitaḥ saṃdhivelādy-r̥tu-nakṣatrebhyaḥ iti punar vidhiyate sa ḍid bhavati iti vaktavyam /
śatabhiṣaji jātaḥ /
śātabhiṣajaḥ, śātabhiṣaḥ /
tīyādīkak svārthe vaktavyaḥ /
dvaitīyīkam /
tārtīyīkam /
dvitīyakam /
tr̥tīyakam /
na vidyāyaḥ /
dvitīyā, tr̥tīyā vidyā /
gotrādaṅkavadiṣyate /
dr̥ṣṭaṃ sāma ity etasminn arthe /
aupagavena dr̥ṣṭaṃ sāma aupagavakam /
kāpaṭavakam /
gotracaraṇād vuñ bhavati /
dr̥ṣṭe sāmani jāte ca dviraṇ ḍidvā vidhīyate /
tīyādīkak na vidyāyā gotrādaṅkavadiṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL