Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kaler dhak
Previous
-
Next
Click here to hide the links to concordance
kaler
ḍ
hak
||
PS
_
4
,
2
.
8
||
_____
START
JKv
_
4
,
2
.
8
:
kali
-
śabdāt
tr̥tīyāsamarthād
dr̥ṣṭaṃ
sāma
ity
etasminn
arthe
ḍhak
pratyayo
bhavati
/
aṇo
'
pavādaḥ
/
kalinā
dr̥ṣṭaṃ
sāma
kāleyam
/
sarvatra
agnikalibhyāṃ
ḍhag
vaktavyaḥ
/
agninā
dr̥ṣṭam
āgneyam
/
evam
agnau
bhavam
,
agner
āgatam
,
agneḥ
svam
iti
sarvatra
ḍhag
eva
bhavati
/
āgneyam
/
tathā
kāleyam
api
pratipattavyam
/
dr̥ṣṭe
sāmani
aṇ
vā
ḍid
bhavati
iti
vaktavyam
/
uśanasā
dr̥ṣṭaṃ
sāma
auśanasam
,
auśanam
/
jāte
ca
arthe
yo
'
nyena
bādhitaḥ
punar
aṇ
vidhīyate
sa
vā
ḍid
bhavati
iti
vaktavyam
/
[#
365
]
prāgdīvyato
'
ṇ
prāptaḥ
kālaṭhañā
bādhitaḥ
saṃdhivelādy
-
r̥tu
-
nakṣatrebhyaḥ
iti
punar
vidhiyate
sa
vā
ḍid
bhavati
iti
vaktavyam
/
śatabhiṣaji
jātaḥ
/
śātabhiṣajaḥ
,
śātabhiṣaḥ
/
tīyādīkak
svārthe
vā
vaktavyaḥ
/
dvaitīyīkam
/
tārtīyīkam
/
dvitīyakam
/
tr̥tīyakam
/
na
vidyāyaḥ
/
dvitīyā
,
tr̥tīyā
vidyā
/
gotrādaṅkavadiṣyate
/
dr̥ṣṭaṃ
sāma
ity
etasminn
arthe
/
aupagavena
dr̥ṣṭaṃ
sāma
aupagavakam
/
kāpaṭavakam
/
gotracaraṇād
vuñ
bhavati
/
dr̥ṣṭe
sāmani
jāte
ca
dviraṇ
ḍidvā
vidhīyate
/
tīyādīkak
na
vidyāyā
gotrādaṅkavadiṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL