Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
vamadevad dyad-dyau
Previous
-
Next
Click here to hide the links to concordance
vāmadevā
ḍ
ḍ
ya
ḍ
-
ḍ
yau
||
PS
_
4
,
2
.
9
||
_____
START
JKv
_
4
,
2
.
9
:
vāmadeva
-
śabdāt
tr̥tīyāsamarthāt
dr̥ṣṭaṃ
sāma
ity
etasminn
arthe
ḍyat
ḍya
ity
etau
pratyayau
bhavataḥ
/
aṇo
'
pavādaḥ
/
vāmadevena
dr̥ṣṭaṃ
sāma
vāmadevyaṃ
sāma
/
titkaraṇaṃ
svarārtham
/
ḍitkaraṇaṃ
kim
artham
?
ya
-
yatoś
ca
atadarthe
(*
6
,
2
.
156
)
iti
naña
uttarasya
antodāttatve
vidhīyamāne
'
nyor
grahaṇaṃ
mā
bhūt
/
ananubandhakagrahaṇa
-
paribhāṣayā
ekānubandhakagrahaṇaparibhāṣayā
ca
anayor
nivr̥ttiḥ
kriyate
/
avāmadevyam
/
siddhe
yasya
+
iti
lopena
kimarthaṃ
yayatau
ḍitau
/
grahaṇaṃ
mā
'
tadarthe
bhūdvāmadevyasya
nañsvare
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL