Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parivr̥to ratha || PS_4,2.10 ||


_____START JKv_4,2.10:

tena iti tr̥tīyāsamarthāt parivr̥taḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau parivr̥taḥ rathaś cet sa bhavati /
vastreṇa prativr̥to rathaḥ vāstro rathaḥ /
kāmbalaḥ /
cārmaṇaḥ /
rathaḥ iti kim ? vastreṇa parivr̥taḥ kāyaḥ /
samantāt veṣṭitaḥ parivr̥ta ucyate /
yasya kaścid avayavo vastrādibhir aveṣṭitaḥ, tatra na bhavati /
tena+iha na, chātraiḥ parivr̥to rathaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#366]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL