Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
parivrrto rathah
Previous
-
Next
Click here to hide the links to concordance
parivr
̥
to
ratha
ḥ
||
PS
_
4
,
2
.
10
||
_____
START
JKv
_
4
,
2
.
10
:
tena
iti
tr̥tīyāsamarthāt
parivr̥taḥ
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
,
yo
'
sau
parivr̥taḥ
rathaś
cet
sa
bhavati
/
vastreṇa
prativr̥to
rathaḥ
vāstro
rathaḥ
/
kāmbalaḥ
/
cārmaṇaḥ
/
rathaḥ
iti
kim
?
vastreṇa
parivr̥taḥ
kāyaḥ
/
samantāt
veṣṭitaḥ
parivr̥ta
ucyate
/
yasya
kaścid
avayavo
vastrādibhir
aveṣṭitaḥ
,
tatra
na
bhavati
/
tena
+
iha
na
,
chātraiḥ
parivr̥to
rathaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
366
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL