Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kaumara-apurvavacane
Previous
-
Next
Click here to hide the links to concordance
kaumāra
-
apūrvavacane
||
PS
_
4
,
2
.
13
||
_____
START
JKv
_
4
,
2
.
13
:
kaumāra
ity
etad
aṇpratyayantaṃ
nipātyate
'
pūrvavacane
/
pāṇigrahaṇasya
apūrvavacanam
/
ubhyataḥ
striyāḥ
apūrvatve
nipātanam
etat
/
apūrvapatiṃ
kumārīṃ
patir
upapannaḥ
kaumāraḥ
patiḥ
/
kumārī
-
śabdād
dvitīyāsamarthād
upayantari
pratyayaḥ
/
apūrvapatiḥ
kumārī
patim
upapannā
kaumārī
bhāryā
/
prathamāntād
eva
svārthe
pratyayo
'
pūrvatve
dyotye
/
kaumārāpūrvavacane
kumāryā
aṇ
vidhīyate
/
apūrvatvaṃ
yadā
tasyāḥ
kumāryāṃ
bhavati
iti
vā
//
kumāryāṃ
bhavaḥ
kaumāraḥ
patiḥ
,
tasya
strī
kaumārī
bhāryā
iti
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL