Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kaumāra-apūrvavacane || PS_4,2.13 ||


_____START JKv_4,2.13:

kaumāra ity etad aṇpratyayantaṃ nipātyate 'pūrvavacane /
pāṇigrahaṇasya apūrvavacanam /
ubhyataḥ striyāḥ apūrvatve nipātanam etat /
apūrvapatiṃ kumārīṃ patir upapannaḥ kaumāraḥ patiḥ /
kumārī-śabdād dvitīyāsamarthād upayantari pratyayaḥ /
apūrvapatiḥ kumārī patim upapannā kaumārī bhāryā /
prathamāntād eva svārthe pratyayo 'pūrvatve dyotye /
kaumārāpūrvavacane kumāryā aṇ vidhīyate /
apūrvatvaṃ yadā tasyāḥ kumāryāṃ bhavati iti //
kumāryāṃ bhavaḥ kaumāraḥ patiḥ, tasya strī kaumārī bhāryā iti siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL