Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

'smin pauramāsī iti sañjñāyām || PS_4,2.21 ||


_____START JKv_4,2.21:

iti prathamāsamarthād asminn iti saptamy-arthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati /
iti-karaṇaḥ tataś ced vivakṣā bhavati /
sañjñāyām iti samudāyopādhiḥ, pratyayāntena cet sañjñā gamyate iti /
māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /
pauṣī paurṇamāsī asmin pauṣo māsaḥ /
pauṣo 'rdhamāsaḥ /

[#368]

pauṣaḥ saṃvatsaraḥ /
iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti /
bhr̥takamāse ca na bhavati /
itikaraṇasya sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena tulyatām iti karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /
sañjñārthatve tu samprati jñāpite yat tatra tatra+ucyate itikaraṇas tataś ced vivakṣā iti tadupapannaṃ bhavati /
atha paurṇamāsī iti ko 'yaṃ śabdaḥ /
pūrṇamāsādaṇ paurṇamāsī /
athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /
iti candra ucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL