Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sa 'smin paurnamasi iti sañjñayam
Previous
-
Next
Click here to hide the links to concordance
sā
'
smin
paur
ṇ
amāsī
iti
sañjñāyām
||
PS
_
4
,
2
.
21
||
_____
START
JKv
_
4
,
2
.
21
:
sā
iti
prathamāsamarthād
asminn
iti
saptamy
-
arthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
tat
prathamāsamarthaṃ
paurṇamāsī
ced
bhavati
/
iti
-
karaṇaḥ
tataś
ced
vivakṣā
bhavati
/
sañjñāyām
iti
samudāyopādhiḥ
,
pratyayāntena
cet
sañjñā
gamyate
iti
/
māsārdhamāsasaṃvatsarāṇām
eṣā
sañjñā
/
pauṣī
paurṇamāsī
asmin
pauṣo
māsaḥ
/
pauṣo
'
rdhamāsaḥ
/
[#
368
]
pauṣaḥ
saṃvatsaraḥ
/
iha
na
bhavati
,
pauṣī
paurṇamāsī
asmin
daśarātre
iti
/
bhr̥takamāse
ca
na
bhavati
/
itikaraṇasya
sañjñāśabdasya
ca
tulyam
eva
phalaṃ
prayoga
-
anusaraṇaṃ
,
tatra
kimarthaṃ
dvayam
upādīyate
?
sañjñāśabdena
tulyatām
iti
karaṇasya
jñāpayituṃ
,
na
hy
ayaṃ
loke
tathā
prasiddhaḥ
/
sañjñārthatve
tu
samprati
jñāpite
yat
tatra
tatra
+
ucyate
itikaraṇas
tataś
ced
vivakṣā
iti
tadupapannaṃ
bhavati
/
atha
paurṇamāsī
iti
ko
'
yaṃ
śabdaḥ
/
pūrṇamāsādaṇ
paurṇamāsī
/
athavā
pūrṇo
māḥ
pūrṇamāḥ
,
pūrṇamāsa
iyaṃ
paurṇamāsī
/
mā
iti
candra
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL