Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

'sya devatā || PS_4,2.24 ||


_____START JKv_4,2.24:

iti prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ devatā cet bhavati /
yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, tasminn abhidheye pratyayaḥ /
indro devatā asya aindraṃ haviḥ /
ādityam /
bārhaspatyam /
prājāpatyam /
devatā iti kim ? kanyā devatā asya /
katham aindro mantraḥ ? mantrastutyam api devatā ity upacaranti /
katham āgneyo vai brāhmaṇo devatā iti ? upamānād bhaviṣyati /
mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat 'sya devatā ity adhikāraḥ /
iti prakr̥te punaḥ samartha-vibhakti nirdeśaḥ sañjñā-nivr̥tty-arthaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL