Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sa 'sya devata
Previous
-
Next
Click here to hide the links to concordance
sā
'
sya
devatā
||
PS
_
4
,
2
.
24
||
_____
START
JKv
_
4
,
2
.
24
:
sā
iti
prathamāsamarthād
asya
iti
ṣaṣṭhyarthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
prathamāsamarthaṃ
devatā
cet
sā
bhavati
/
yāgasaṃpradānaṃ
devatā
,
deyasya
puroḍāśādeḥ
svāminī
,
tasminn
abhidheye
pratyayaḥ
/
indro
devatā
asya
aindraṃ
haviḥ
/
ādityam
/
bārhaspatyam
/
prājāpatyam
/
devatā
iti
kim
?
kanyā
devatā
asya
/
katham
aindro
mantraḥ
?
mantrastutyam
api
devatā
ity
upacaranti
/
katham
āgneyo
vai
brāhmaṇo
devatā
iti
?
upamānād
bhaviṣyati
/
mahārājaproṣṭhapadāṭ
ṭhañ
(*
4
,
2
.
35
)
iti
yāvat
sā
'
sya
devatā
ity
adhikāraḥ
/
sā
iti
prakr̥te
punaḥ
samartha
-
vibhakti
nirdeśaḥ
sañjñā
-
nivr̥tty
-
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL