Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kālebhyo bhavavat || PS_4,2.34 ||


_____START JKv_4,2.34:
kālaviśeṣa-vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti 'sya devatā ity asmin viṣaye /
kālāṭ ṭhañ (*4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante te 'sya devatā ity asmin arthe tathā+eva+iṣyante, tadartham idam ucyate /
vat-karaṇaṃ sarvasādr̥śya-parigraha-artham /
māse bhavam māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvr̥ṣeṇyam /
tathā māso devatā 'sya māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvr̥ṣeṇyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL