Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kalebhyo bhavavat
Previous
-
Next
Click here to hide the links to concordance
kālebhyo
bhavavat
||
PS
_
4
,
2
.
34
||
_____
START
JKv
_
4
,
2
.
34
:
kālaviśeṣa
-
vācibhyaḥ
śabdebhyo
bhavavat
pratyayā
bhavanti
sā
'
sya
devatā
ity
asmin
viṣaye
/
kālāṭ
ṭhañ
(*
4
,
3
.
11
)
iti
prakaraṇe
bhave
pratyayā
vidhāsyante
te
sā
'
sya
devatā
ity
asmin
arthe
tathā
+
eva
+
iṣyante
,
tadartham
idam
ucyate
/
vat
-
karaṇaṃ
sarvasādr̥śya
-
parigraha
-
artham
/
māse
bhavam
māsikam
/
ārdhamāsikam
/
sāṃvatsarikam
/
vāsantam
/
prāvr̥ṣeṇyam
/
tathā
māso
devatā
'
sya
māsikam
/
ārdhamāsikam
/
sāṃvatsarikam
/
vāsantam
/
prāvr̥ṣeṇyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL