Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pitr̥vya-mātula-mātāmaha-pitāmahā || PS_4,2.36 ||


_____START JKv_4,2.36:

pitr̥vyādayo nipātyante /
samarthavibhaktiḥ, pratyayaḥ, pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam /
pitr̥mātr̥bhyāṃ bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete /
pitrur bhrātā pitr̥vyaḥ /
mātur bhrātā mātulaḥ /
tābhyāṃ pitari ḍāmahac mātari ṣicca /
tābhyām eva pitari ḍāmahac pratyayo bhavati /
pituḥ pitā pitāmahaḥ /
mātuḥ pitā mātāmahaḥ /
mātari ṣicca /
pitāmahī /
mātāmahī /
averdugdhe soḍhadūsamarīsaco vaktavyāḥ /
averdugdham avisoḍham, avidūsam, avimarīsam /
tilānniṣphalāt piñjapejau pratyayau vaktavyau /
niṣphalastilaḥ tilapiñjaḥ, tilapejaḥ /
piñjaśchandasi ḍicca /
tilpiñjaṃ daṇḍanaṃ naḍam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL