Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
pitrrvya-matula-matamaha-pitamahah
Previous
-
Next
Click here to hide the links to concordance
pitr
̥
vya-
mātula
-
mātāmaha
-
pitāmahā
ḥ
||
PS
_
4
,
2
.
36
||
_____
START
JKv
_
4
,
2
.
36
:
pitr̥vyādayo
nipātyante
/
samarthavibhaktiḥ
,
pratyayaḥ
,
pratyayārtho
'
nubandhaḥ
iti
sarvaṃ
nipātanād
vijñeyam
/
pitr̥mātr̥bhyāṃ
bhrātaryabhidheye
vyat
ḍulac
ity
etau
pratyayu
nipātyete
/
pitrur
bhrātā
pitr̥vyaḥ
/
mātur
bhrātā
mātulaḥ
/
tābhyāṃ
pitari
ḍāmahac
mātari
ṣicca
/
tābhyām
eva
pitari
ḍāmahac
pratyayo
bhavati
/
pituḥ
pitā
pitāmahaḥ
/
mātuḥ
pitā
mātāmahaḥ
/
mātari
ṣicca
/
pitāmahī
/
mātāmahī
/
averdugdhe
soḍhadūsamarīsaco
vaktavyāḥ
/
averdugdham
avisoḍham
,
avidūsam
,
avimarīsam
/
tilānniṣphalāt
piñjapejau
pratyayau
vaktavyau
/
niṣphalastilaḥ
tilapiñjaḥ
,
tilapejaḥ
/
piñjaśchandasi
ḍicca
/
tilpiñjaṃ
daṇḍanaṃ
naḍam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL