Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
bhiksa-adibhyo 'n
Previous
-
Next
Click here to hide the links to concordance
bhik
ṣ
ā-
ādibhyo
'
ṇ
||
PS
_
4
,
2
.
38
||
_____
START
JKv
_
4
,
2
.
38
:
bhikṣā
ity
evam
ādibhyaḥ
śabdebhyo
'
ṇ
pratyayo
bhavati
tasya
samūhaḥ
ity
etasmin
viṣaye
/
aṇ
-
grahanaṃ
bādhaka
-
bādhana
-
artham
/
bhikṣāṇāṃ
samūhaḥ
bhaikṣam
/
gārbhiṇam
yuvati
-
śabdo
'
tra
paṭhyate
,
tasya
grahaṇa
-
sāmarthyād
pumbadbhāvo
na
bhavati
bhasyāḍhe
taddhite
(*
6
,
3
.
35
)
iti
/
yuvatīnāṃ
samūho
yauvatam
/
bhaikṣā
/
garbhiṇī
/
kṣetra
/
karīṣa
/
aṅgāra
/
carmin
/
dharmin
/
sahasra
/
yuvati
/
padāti
/
paddhati
/
atharvan
/
dakṣiṇā
/
bhūta
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL