Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhikā-ādibhyo ' || PS_4,2.38 ||


_____START JKv_4,2.38:

bhikṣā ity evam ādibhyaḥ śabdebhyo ' pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
aṇ-grahanaṃ bādhaka-bādhana-artham /
bhikṣāṇāṃ samūhaḥ bhaikṣam /
gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite (*6,3.35) iti /
yuvatīnāṃ samūho yauvatam /
bhaikṣā /
garbhiṇī /
kṣetra /
karīṣa /
aṅgāra /
carmin /
dharmin /
sahasra /
yuvati /
padāti /
paddhati /
atharvan /
dakṣiṇā /
bhūta //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL