Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
khandika-adibhyas ca
Previous
-
Next
Click here to hide the links to concordance
kha
ṇḍ
ika-
ādibhyaś
ca
||
PS
_
4
,
2
.
45
||
_____
START
JKv
_
4
,
2
.
45
:
khaṇdikā
ity
evam
ādibhyaḥ
śabdebhyo
'
ñ
pratyayo
bhavati
tasya
samūhaḥ
ity
etasmin
viṣaye
/
ādy
-
udātta
-
artham
acittārtham
ca
vacanam
/
khaṇdikānāṃ
mamūhaḥ
khāṇḍikam
/
vāḍavam
/
kṣudraka
-
mālava
-
śabdotra
paṭhyate
/
kṣudrakāś
ca
mālavāś
ca
iti
kṣatriya
-
dvandvaḥ
/
tataḥ
pūrveṇa
+
eva
añi
siddhe
vacanaṃ
gotravuñ
bādhana
-
artham
/
nanu
ca
paratvādañā
vuñ
bādhiṣyate
,
na
ca
gotrasamudāyo
gotraṃ
,
na
ca
tadantavidhir
atra
asti
?
evaṃ
tarhi
etaj
jñāpayati
vuñi
pūrvavipratiṣedhaḥ
,
samūhikeṣu
ca
tadantavidhir
asti
iti
/
pratyojanam
aupagavakaṃ
kāpaṭavakam
iti
vuñ
bhavati
,
vānahastikaṃ
gaudhenukam
iti
ca
tadantavidhiḥ
/
kṣudrakamālavāt
ity
etāvatā
yogavibhāgena
pūrvaviprateṣedhas
tadantavidhiś
ca
jñāpitaḥ
,
punar
asyaa
+
eva
niyamārtham
ucyate
senāsañjñāyām
iti
/
kṣudrakamālavāt
senāsaṃjñāyām
eva
añ
bhavati
/
kṣaudrakamālavī
senā
/
kṣaudrakamālavamanyat
/
añsiddhir
anudātādeḥ
ko
'
rthaḥ
kṣudrakamālavāt
/
gotrād
vuñ
na
ca
tadgotraṃ
tadantān
na
ca
sarvataḥ
//
jñāpakaṃ
syāt
tadantatve
tathā
ca
api
śalier
vidhiḥ
/
senāyāṃ
niyama
-
arthaṃ
ca
yathā
badhyeta
cāñ
vuñā
//
khaṇdikā
/
vaḍavā
/
kṣudrakamālavāt
senāsañjñāyām
/
bhikṣuka
/
śuka
/
ulūka
/
śvan
/
yuga
/
ahan
/
varatrā
/
halabandha
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL