Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
caranebhyo dharmavat
Previous
-
Next
Click here to hide the links to concordance
cara
ṇ
ebhyo
dharmavat
||
PS
_
4
,
2
.
46
||
_____
START
JKv
_
4
,
2
.
46
:
caraṇa
-
śabdāḥ
kaṭhakalāpādayaḥ
,
tebhyaḥ
ṣaṣṭhīsamarthebhyaḥ
samūhe
dharmavat
pratyayā
bhavanti
/
gotracaraṇād
vuñ
ity
ārabhya
pratyayā
vakṣyante
,
tatra
ced
amucyate
caraṇād
dharmāmnāyayoḥ
iti
,
tena
dharmavat
ity
atideśaḥ
kriyate
/
vatiḥ
sarvasādr̥śyārthaḥ
/
kaṭhānāṃ
dharmaḥ
kāṭhakam
/
kālāpakam
/
chandogyam
/
aukthikyam
/
ātharvaṇam
/
tathā
samūhe
'
pi
-
kāṭhakam
/
kālāpakam
/
chandogyam
/
aukthikyam
/
ātharvaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL